समाचारं

उड्डयनसमये मार्गदर्शनं, युद्धसज्जतायाः परिनियोजनं, युद्धाय पूर्णकालिकसज्जतां सुनिश्चित्य बिन्दुनाम् यादृच्छिकचयनं च

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रक्षणं कृत्वा यावत् आदेशं न शृणोति तावत् प्रतीक्ष्यताम्।

राष्ट्रदिवसस्य पूर्वसंध्यायां सेनायाः कश्चन ब्रिगेड् युद्धसज्जतायाः प्रशिक्षणं कृतवान् । वाङ्ग वेनझौ द्वारा चित्रितम्

८१ तमे समूहसेनायाः एकः ब्रिगेड्

युद्धसज्जतां संयोजयितुं शीघ्रं मार्गदर्शनं परिनियोजनं च

जनमुक्तिसेनायाः समाचारः वाङ्ग चाओ, ताङ्गवे च ज्ञापितवन्तौ यत् अक्टोबर्-मासस्य २ दिनाङ्के प्रातःकाले यान्शान्-पर्वतस्य पादे अचानकं द्रुत-अलार्मः ध्वनितवान्, ततः ८१ तमे समूहसेनायाः एकः ब्रिगेड् आपत्कालीन-युद्ध-तत्परता-प्रशिक्षणं प्रारब्धवान् आपूर्तिं भारयित्वा, वाहनानि आरभ्य, शीघ्रं युक्तिं च कृत्वा...आपातकालीनदलस्य अधिकारिणः सैनिकाः च आदेशस्य प्रतिक्रियां दत्त्वा शीघ्रमेव निर्दिष्टक्षेत्रं प्रति त्वरितम् अगच्छन्।

"देशः यथा यथा उत्सवं करोति तथा तथा वयं अधिकं सतर्काः भवेयुः यत् सैनिकाः युद्धाय सज्जाः सन्ति, कदापि युद्धं कर्तुं शक्नुवन्ति च।" guiding on the fly, and carried out the training strictly and strictly , सर्वेषु स्तरेषु सेनापतयः उत्तरदायित्वैः कार्यैः च सह मिलित्वा, गतिशीलरूपेण ब्रिगेडस्य, बटालियनस्य, कम्पनीयाः च त्रिस्तरीययुद्धसज्जतायोजनां संशोधितुं, विविधानि आपत्कालीनयोजनानि अनुकूलितुं,। अधिकारिणां सैनिकानाञ्च कृते "एकः व्यक्तिः, एकं कार्डं" तथा च वाहनानां कृते "एकं मेजं, एकं चित्रं" सुधारयितुम्, तथा च कार्याणि आगच्छन्ति तदा परिष्कृतयुद्धसज्जतायाः स्तरं निरन्तरं सुधारयितुम्।

युक्त्या नियन्त्रणदलेन विशेषस्थितिः निर्गतवती यत् एकस्य वाहनस्य उपरि "शत्रु" अग्निना आक्रमणं जातम्, यस्य परिणामेण कर्मचारिणां चोटः, टायरस्य क्षतिः, इञ्जिनस्य आरम्भं कर्तुं असमर्थता च अभवत् आकस्मिकविशेषस्थितेः सम्मुखे सेनापतिः शीघ्रमेव स्थितिं चिन्त्य निर्णायकरूपेण आदेशं निर्गतवान् यत् "अग्निशक्तिदलेन क्रमेण आवरणं प्रदत्तम्, तथा च चिकित्सा-उद्धारदलः उपकरणमरम्मतदलः च शीघ्रमेव अग्रे गतवान्, प्रत्येकं दलं आदेशस्य प्रतिक्रियां दत्तवान्, निकटतया कार्यं कृतवान्! परस्परं सह, लचीलतया प्रतिक्रियां दत्त्वा, कार्यं शीघ्रं सम्पन्नवान्, कर्मचारिणः उद्धारयित्वा, उपकरणानां मरम्मतं कृत्वा, दलं निर्दिष्टक्षेत्रं प्रति गच्छति स्म ।