2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चीनीयविज्ञान-अकादमीयाः बैंगनीपर्वतवेधशालायाः नेतृत्वे संयुक्तप्रयोगदलेन किङ्घाई-तिब्बतपठारे अतिचालकस्वागतस्य आधारेण उच्चपरिभाषा-वीडियो-संकेतानां किलोमीटर्-स्तरीय-टेराहर्ट्ज-वायरलेस्-सञ्चार-सञ्चारस्य सफलतापूर्वकं साक्षात्कारः कृतःविश्वे प्रथमवारं उच्चसंवेदनशीलतायुक्ते टेराहर्ट्ज अतिचालकग्राहकप्रौद्योगिकी दीर्घदूरताररहितसञ्चारप्रणाल्यां सफलतया प्रयुक्ता अस्ति
अयं प्रयोगः किङ्घाई-प्रान्तस्य हैक्सी-प्रान्तस्य स्नोय-पर्वत-पशुपालनक्षेत्रस्य सबमिलिमीटर्-तरङ्ग-अवलोकन-आधारे कृतः, ततः परं वर्षस्य अक्टोबर्-मासतः मार्च-पर्यन्तं टेराहर्ट्ज-आवृत्ति-पट्टिका-निरीक्षणस्य सर्वोत्तमः समयः अस्ति अत्र। प्रयोगे संप्रेषकस्य संकेततीव्रता केवलं १० माइक्रोवाट् आसीत्, यत् मोबाईलफोन आधारस्थानकस्य उत्सर्जनतीव्रतायाः एकलक्षभागस्य बराबरम् अस्ति एतादृशी दुर्बलसंकेततीव्रतायां शोधकर्तारः टेराहर्ट्ज अतिचालकग्राहकस्य माध्यमेन दूरसंकेतं सफलतया प्राप्तवन्तः .1.2 किलोमीटर् यावत् प्रसारितः hd विडियो संकेतः।
चीनी विज्ञान-अकादमीयाः पर्पल-पर्वत-वेधशालायाः शोधकर्त्ता ली जिङ्ग् इत्यनेन उक्तं यत् माइक्रोवेव-सञ्चारः द्वि-लेन-मार्गस्य समकक्षः अस्ति, यदा तु टेराहर्ट्ज्-सञ्चारस्य व्यापकाः समृद्धाः च स्पेक्ट्रम-संसाधनाः सन्ति, यत् लेन्-इत्यस्य षड्-मार्गस्य वर्धनस्य बराबरम् अस्ति अष्टलेनानि।इदं टेराहर्ट्जसञ्चारः अस्ति अतिचालकपरिचयप्रौद्योगिक्याः महत्त्वं अस्ति यत् अस्य उच्चसंवेदनशीलता अस्ति, या विस्तृतमार्गे चालितस्य कारस्य समकक्षं भवति, यत्र उत्तमप्रदर्शनं भवति, प्रायः कोऽपि हानिः नास्ति, अतः इदं दूरं धावितुं शक्नोति