समाचारं

पर्यटकानां आरामदायकसमयं सुनिश्चित्य शान्क्सी पिंगशुन्-नगरे उत्तमपर्यटनसेवाः प्राप्यन्ते

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदऋतुः सूर्यः उच्चैः प्रकाशते, शान्क्सी-प्रान्तस्य चाङ्गझी-नगरस्य पिंगशुन्-नगरस्य टोङ्गटियन-गॉर्ज्-दृश्यक्षेत्रं च सुन्दरं, अद्भुतं च अस्ति । विश्वस्य सर्वेभ्यः पर्यटकाः अत्र आगच्छन्ति जले क्रीडितुं, जलप्रपातं द्रष्टुं, पर्वतानाम् आरोहणं कर्तुं, दृश्यानां आनन्दं च लब्धुं, नौकायानेन दृश्यानां आनन्दं लब्धुं, गङ्गायाः दृश्यानि अनुभवितुं च

पर्यटकाः पिंगशुन् काउण्टी इत्यस्मिन् मनोरमस्थानानि गच्छन्ति (चित्रं पिंगशुन् काउण्टी रोङ्ग मीडिया सेण्टर इत्यनेन प्रदत्तम्)

दृश्यक्षेत्रे बहवः जनाः रक्तवर्णीयं बाहुपट्टिकां धारयन्ति, दृश्यक्षेत्रे च विकीर्णाः सन्ति केचन सभ्यमार्गदर्शनं कुर्वन्ति, केचन पर्यावरणस्वच्छतां सुनिश्चितयन्ति, केचन जनसुरक्षां निर्वाहयितुम् उत्तरदायी भवन्ति... सर्वे स्वकर्तव्यं व्यवस्थितरूपेण कार्यं च कुर्वन्ति, यत् बहुसंख्यकपर्यटकानाम् प्रशंसाम् अवाप्तवान् अस्ति उत्तमसमीक्षाः।

लालबाहुपट्टिकाधारिणः एते जनाः राष्ट्रियदिवसस्य अवकाशकाले पिंगशुन् काउण्टी पर्यटनसेवागारण्टीदलस्य प्रथमसेवादलस्य सदस्याः सन्ति पिंगशुन् काउण्टी जनसुरक्षाब्यूरो इत्यस्य जनसुरक्षाब्रिगेडस्य कप्तानः झाओ योङ्गकिंगः "रेड आर्मबैण्ड्" इत्यस्य सदस्यः अस्ति सः अवदत् यत् "अद्य टोङ्गटियान्क्सियानगरे ४० पुलिसकर्मचारिणः कर्तव्याः सन्ति। कुलम् १२ बिन्दवः स्थापिताः सन्ति दर्शनीयक्षेत्रस्य अन्तः बहिश्च यात्रिकाणां प्रवाहस्य आधारेण यातायातस्य प्रवाहस्य च आधारेण प्रत्येकं स्थले २ तः ४ यावत् पुलिस-अधिकारिणः सन्ति, ये दर्शनीयक्षेत्रे परिसरेषु च सार्वजनिकव्यवस्थां निर्वाहयितुम्, यातायातस्य सामान्यप्रवाहस्य मार्गदर्शनं च कुर्वन्ति इति वयं आशास्महे यत् टोङ्गटियान्क्सिया-दृश्यक्षेत्रं गच्छन्तः पर्यटकाः सुरक्षितं सुखदं च अवकाशं प्राप्नुयुः” इति ।

अस्मिन् वर्षे शान्क्सी प्रान्तीयसंस्कृतिपर्यटनविभागेन "ब्लैक मिथक वुकोङ्ग" इति ऑनलाइनक्रीडायाः लोकप्रियतायाः लाभं गृहीत्वा "वूकोङ्गतः शान्क्सीपर्यन्तं अनुसरणं कुर्वन्तु" तथा "वूकोङ्गतः चाङ्गझीपर्यन्तं अनुसरणं कुर्वन्तु" इति पर्यटनमार्गस्य श्रृङ्खलां प्रारब्धवान् राष्ट्रदिवसस्य समये काउण्टी चरमपर्यन्तं गन्तुं प्रवृत्ता अस्ति । पिंगशुन् काउण्टी सक्रियरूपेण प्रतिक्रियाम् अददात् तथा च महत्त्वपूर्णदृश्यस्थानानां, आकर्षणानां, सड़कखण्डानां च अनुसारं राष्ट्रियदिवसस्य अवकाशपर्यटनसेवायाः गारण्टीं कृते ७ विशेषदलानि स्थापितवन्तः ते टोङ्गटियनगॉर्ज, तियानजी पर्वत, शेनलोङ्ग खाड़ी, युएजियाझाई, चिबी ज़ुआन्लिउ इत्यादिषु प्रमुखेषु दर्शनीयक्षेत्रेषु विकीर्णाः आसन् , taihang tianlu, इत्यादीनां वास्तविकसमयस्य यातायातविश्लेषणस्य स्थितिः आधारीकृत्य पर्यटकानाम् कृते सुरक्षितं, स्थिरं, व्यवस्थितं च राष्ट्रियदिवसस्य अवकाशयात्रावातावरणं निर्मातुं पर्यटनसेवाप्रतिश्रुतिः, मार्गसुरक्षा, सुचारुयातायातः, पर्यावरणस्वच्छता, आपत्कालीनप्रतिक्रिया च आयोजनं समन्वयं च कुर्मः .