समाचारं

"कोटिशो शिक्षकाः छात्राः च मातृभूमिस्य कृते गायन्ति" देशभक्तिगीतप्रदर्शनकार्यक्रमः लान्झौनगरे आयोजितः

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्कस्य सायंकाले गांसुप्रान्तीयदलसमित्याः प्रान्तीयशिक्षाविभागस्य च शिक्षाकार्यसमित्या प्रायोजितेन, लान्झौ कलाविज्ञानविश्वविद्यालयेन गन्सुशिक्षाएकीकृतमाध्यमकेन्द्रेण च "एकस्य सशक्तस्य देशस्य कायाकल्पः" इति आयोजनं कृतम् with me, youth sings the motherland" - the province's education system celebrated the chinese people गणराज्यस्य स्थापनायाः ७५ तमे वर्षे "लाखशः शिक्षकाः छात्राः च मातृभूमिं गायन्ति" इति देशभक्तिगीतप्रदर्शनं लान्झौ-नगरे आयोजितम् अस्मिन् कार्यक्रमे लान्झौ-नगरस्य, लान्झोउ-नगरस्य च १९ विश्वविद्यालयानाम् कुलम् २३०० तः अधिकाः शिक्षकाः छात्राः च भागं गृहीतवन्तः ।

प्रदर्शनस्य अद्भुताः क्षणाः। फोटो गंसू प्रान्तीय शिक्षा विभाग के सौजन्य से

आयोजनं "ए कैचिंग् फायर स्टार्ट्स् ए प्रैरी फायर", "ट्रबलसम इयर्स", "ओड टु यूथ" तथा "टूवर्ड द फ्यूचर" इत्यादिषु अध्यायेषु विभक्तम् आसीत् भावुकगायनं, महान् मातृभूमिं च सदा समृद्धिं समृद्धिं च कामयितवान्।

शरदऋतुसत्रात् आरभ्य गंसुप्रान्तीयदलसमित्याः शिक्षाकार्यसमित्या प्रान्तीयशिक्षाविभागेन च "लाखशः शिक्षकाः छात्राः च मातृभूमिं गायन्ति" इति देशभक्तिगीतरिलेगायनकार्यक्रमस्य आयोजनं कृत्वा रिलेगायनस्य माध्यमेन, ऑनलाइनप्रसारणस्य माध्यमेन, संचालनं च कृतवन्तः। तथा अफलाइन प्रदर्शनेषु, ते दलस्य प्रेम्णः विषये गायन्ति स्म तत्कालीनः प्रबलः स्वरः देशभक्तिः समाजवादः च अस्ति। वर्तमान समये प्रान्ते ५० महाविद्यालयाः विश्वविद्यालयाः च, १४ नगराणि (राज्यानि) तथा च लान्झौ नवीनमण्डले, ८६ काउण्टीषु (नगराणि, मण्डलानि) च रिलेगायनं सम्पन्नवन्तः, यत्र २० लक्षाधिकाः शिक्षकाः छात्राः च भागं गृह्णन्ति, तथा च सञ्चितप्रसारणमात्रा विभिन्नेषु मञ्चेषु १० कोटिभ्यः अधिकवारं . (झेंग पेंगशेंग) ९.

साभार : गंसू प्रान्तीय शिक्षा विभाग