समाचारं

उच्चतापमानस्य अतिचालकतासंशोधनक्षेत्रे शोधकर्तृभिः नूतना प्रगतिः कृता अस्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी विज्ञान-अकादमीयाः भौतिकशास्त्र-संस्थायाः कृते संवाददाता ज्ञातवान् यत् अस्माकं देशस्य वैज्ञानिक-संशोधन-दलेन बहुभिः विदेशीय-संशोधन-दलैः सह मिलित्वा निकेल-आधारित-उच्च-तापमान-अतिचालकानाम् अनुसन्धाने महत्त्वपूर्णा प्रगतिः कृता अस्ति |. शोधकर्तारः राष्ट्रिय "द्वादशपञ्चवर्षीययोजना" प्रमुखवैज्ञानिकप्रौद्योगिकीमूलसंरचनाव्यापकचरमस्थितिप्रयोगसुविधायाः (secuf) उपयोगं कृतवन्तः यत् एकत्रैव प्रसेओडाइमियम (pr)-डोप्ड् डबलनिकेलआक्साइडस्तरपेरोवस्काइटसामग्री (la2prni2o7) बहुस्फटिकीयनमूनेषु उच्चदाबस्थितयः प्रदातुं शक्नुवन्ति। थोक-उच्च-तापमान-अतिचालकता-प्राप्त्यर्थं द्वौ प्रमुखौ प्रयोगात्मकौ प्रमाणौ, यथा शून्य-प्रतिरोधः पूर्ण-डायचुम्बकीयता च, डबल-निकेल-आक्साइड-स्तरस्य पेरोव्स्काइट्-सामग्रीषु (la3ni2o7) उच्च-तापमान-अतिचालकता-उत्पत्तेः विषये वर्तमान-विवादास्पद-विषयान् स्पष्टीकरोति उच्चतापमानस्य अतिचालकतायां सूक्ष्मसंरचनात्मकविकारस्य प्रभावाः। अस्य कार्यस्य निकेल-आधारित-उच्च-तापमान-अतिचालक-सामग्रीणां अग्रे अनुकूलित-निर्माणे संश्लेषणे च महत्त्वपूर्णा मार्गदर्शक-भूमिका अस्ति, तथा च निकेल-आधारित-उच्च-तापमान-अतिचालकानाम् अनुसन्धान-प्रक्रियायाः प्रचारः भविष्यति अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "नेचर" इत्यस्मिन् बीजिंगसमये अक्टोबर् २ दिनाङ्के प्रासंगिकवैज्ञानिकसंशोधनपरिणामाः प्रकाशिताः ।

व्यापक चरम परिस्थितिः प्रयोगात्मकसुविधा (secuf) बीजिंगनगरस्य हुआइरो व्यापकराष्ट्रीयविज्ञानकेन्द्रे स्थिता अस्ति एषा भौतिकशास्त्रसंस्थायाः, चीनीविज्ञानस्य अकादमीद्वारा निर्मितस्य १२ तमे पञ्चवर्षीययोजनायाः समये एकः प्रमुखः राष्ट्रियविज्ञानप्रौद्योगिक्याः आधारभूतसंरचनापरियोजना अस्ति others इयं प्रथमा प्रमुखा राष्ट्रियविज्ञानप्रौद्योगिक्याः आधारभूतसंरचना परियोजना अपि अस्ति या हुआइरो विज्ञाननगरे निर्माणं प्रारभते। वर्तमान समये secuf इत्यनेन अन्तर्राष्ट्रीयरूपेण उन्नतं उपयोक्तृप्रयोगात्मकं यन्त्रं निर्मितम् अस्ति यत् अत्यन्तं न्यूनतापमानं, अतिउच्चदाबं, सशक्तं चुम्बकीयक्षेत्रं, अतिद्रुतप्रकाशक्षेत्रं च इत्यादीनां व्यापकचरमस्थितीनां एकीकरणं करोति, यत् भौतिकविज्ञाने तथा तत्सम्बद्धेषु मम देशस्य मूलभूतसंशोधनस्य अनुप्रयोगस्य च आधारं बहुधा वर्धयितुं शक्नोति क्षेत्रेषु अध्ययनं व्यापकं बलम्।

(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा चू एर्जिया)