2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-समाचारः अक्टोबर्-मासस्य २ दिनाङ्कस्य सायं ज़ियामेन्-विश्वविद्यालयस्य रसायनशास्त्रस्य रसायन-इञ्जिनीयरिङ्गस्य च विद्यालयेन मृत्युपत्रं जारीकृतम् यत् -
प्रसिद्धः भौतिकरसायनशास्त्रज्ञः शिक्षाविदः च, मम देशे आधुनिकविद्युत्रसायनशास्त्रस्य संस्थापकानाम् एकः, चीनीयविज्ञान-अकादमीयाः शिक्षाविदः, राष्ट्रिय-मे-मासस्य प्रथमदिनाङ्कस्य श्रमपदकस्य विजेता, राष्ट्रिय-उत्कृष्टशिक्षकः, ज़ियामेन्-विश्वविद्यालयस्य पूर्वाध्यक्षः च प्रोफेसरः तियान झाओवुः, दिने २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्के ९८ वर्षे २२:५० वादने ज़ियामेन्-नगरे शान्तिपूर्वकं निधनम् अभवत् ।
श्री तियान झाओवु इत्यस्य जन्म फूजियान् प्रान्तस्य फुझौ-नगरे १९२७ तमे वर्षे अभवत् ।१९४५ तमे वर्षे सः ज़ियामेन् विश्वविद्यालयस्य रसायनशास्त्रविभागे अध्ययनं कर्तुं अनुशंसितः ।१९७८ तमे वर्षे सः अध्यापनार्थं विद्यालये एव स्थितवान् appointed as a professor in the department of chemistry of xiamen university 1980 तमे वर्षे चीनीयविज्ञान-अकादमीयाः सदस्यत्वेन (शैक्षिकः) निर्वाचितः , १९८४ तमे वर्षे यूनाइटेड् किङ्ग्डम्-देशस्य वेल्स-विश्वविद्यालयात् मानद-डॉक्टरेट्-उपाधिं प्राप्तवान् १९९६ तमे वर्षे तृतीयविश्वविज्ञानअकादमीयाः शिक्षाविदः निर्वाचितः । सः एकदा अन्तर्राष्ट्रीयविद्युत् रासायनिकसङ्घस्य उपाध्यक्षः, राज्यशिक्षाआयोगस्य रसायनशास्त्रशिक्षणसञ्चालनसमितेः प्रथमः अध्यक्षः, चीनीयरसायनसङ्घस्य अध्यक्षः, विज्ञानप्रौद्योगिक्याः कृते फूजियनसङ्घस्य अध्यक्षः, ज़ियामेन् विश्वविद्यालयस्य अध्यक्षः, द... प्रथमः ठोसपृष्ठानां भौतिकरसायनशास्त्रस्य राज्यस्य प्रमुखप्रयोगशालायाः निदेशकः, चीनीयरसायनसङ्घस्य च अध्यक्षः रसायनशास्त्रव्यावसायिकसमितेः प्रथमनिदेशकः, "विद्युत्रसायनशास्त्रस्य" संस्थापकप्रमुखसम्पादकः, उपमुख्यसम्पादकः "इलेक्ट्रोकिमिका एक्टा", चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य षष्ठस्य राष्ट्रियसमितेः सदस्यः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य ७, ८, ९ च राष्ट्रियसमितेः स्थायीसमितेः सदस्यः च