2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्कः शीघ्रमेव आगच्छतिलीग आफ् लेजेण्ड्स्२०२४ तमस्य वर्षस्य वैश्विक-अन्तिम-क्रीडायाः स्विस-राउण्ड्-क्रीडायाः प्रथम-परिक्रमे बीएलजी-विरुद्धम् एमडीके-क्रीडा भविष्यति, तदनन्तरं टीईएस-विरुद्धं टी१, जीईएन-विरुद्धं डब्ल्यूबीजी, एफएनसी-विरुद्धं डीके च भविष्यति । एकं वक्तुं, अधिकांशस्य खिलाडयः कृते, s14 इत्यस्य स्विस-परिक्रमः विश्वचैम्पियनशिपस्य आधिकारिकः आरम्भः अस्ति यत् प्ले-अफ्-क्रीडाः वास्तवतः केवलं एपेटाइज़र्-रूपेण एव वक्तुं शक्यन्ते अधिकांशः दलाः केवलं परस्परं चोदन्तः एव सन्ति program effects इति एव ।
तथा च स्विस-परिक्रमणस्य प्रथमदिने अधिकारिणः लोकप्रियतायाः विषये अतीव अवगताः आसन् ते आरम्भे एलपीएल-विभागे त्रयाणां दलानाम् मध्ये त्रीणि द्वन्द्वयुद्धानि व्यवस्थापितवन्तः, समयः च एलपीएल-विभागस्य क्रीडकानां विचारे अपि आसीत् । यत् सर्वथा स्थाने आसीत्। प्रथमं बीएलजी-एमडीके-योः मध्ये स्विस-परिक्रमस्य उद्घाटन-क्रीडा अस्ति बीएलजी-कृते अस्य आरम्भस्य अर्थः स्थिरः आरम्भः एव! अन्तिमपक्षे सर्वे एमडीके इत्यस्य प्रदर्शनं दृष्टवन्तः यत् एतत् अतीव प्रबलं नास्ति, बीएलजी च सुलभं इति वक्तुं शक्यते ।
क्रीडायाः पूर्वं व्यावसायिक-ई-क्रीडा-भविष्यवाणी-मञ्चेन दत्तस्य भविष्यवाणी-सूचकाङ्कस्य आधारेण बीएलजी-संस्थायाः भविष्यवाणी-सूचकाङ्कः १.०७, एमडीके-संस्थायाः भविष्यवाणी-सूचकाङ्कः च ८.५२ इति अस्य आँकडा-समूहात् वयं द्वयोः दलयोः मध्ये अन्तरं द्रष्टुं शक्नुमः अस्मिन् क्रीडने बृहत्तमः चरः "रेखापरिवर्तनः" भवितुम् अर्हति strong teams भवतः यथार्थं बलं मा प्रकाशयन्तु।
किं रोचकं यत् पूर्वसाक्षात्कारे mdk mid laner इत्यनेन व्यक्तं यत् सः knight इत्यनेन सह मिलितुम् इच्छति, सः अतीव बलवान् अस्ति। फलतः सः वस्तुतः लॉटरी-क्रीडायां मिलितवान्, तस्य भावः च तत्क्षणमेव लज्जितः अभवत् इव भाति यत् सः बीएलजी-सङ्गमे शीतलत्वस्य लयं अपि जानाति!
द्वितीयं टीईएस-टी१-योः मध्ये युद्धस्य केन्द्रबिन्दुः अस्ति यदा अन्तिमवारं टीईएस-टी१-योः सामना अभवत्, तदापि ते दुर्भाग्येन ईडब्ल्यूसी-अन्तिम-क्रीडायां पराजिताः । परन्तु स्विस मीडिया दिवसे साक्षात्कारे आह शुई इत्यनेन रेखा-अदला-बदली-रणनीत्याः उपयोगे स्वस्य विश्वासः प्रकटितः यत् एलपीएल अन्येभ्यः क्षेत्रेभ्यः पूर्वं रेखा-अदला-बदली इत्यस्य उपयोगं करोति, अतः वयं तस्य निवारणं कथं कर्तव्यम् इति जानीमः। सर्वाधिक महत्त्वपूर्णं यत् आह शुई इत्यनेन कठोरवचनम् अपि उक्तं यत् "टी१ निश्चितरूपेण सशक्तं दलम् अस्ति, परन्तु यावत् वयं सुसज्जाः स्मः तावत् वयं टी१ इत्येतत् निश्चितरूपेण पराजयितुं शक्नुमः।"
क्रीडायाः पूर्वं व्यावसायिक-ई-क्रीडा-अनुमान-मञ्चेन दत्तस्य भविष्यवाणी-सूचकाङ्कस्य आधारेण न्याय्यं चेत्, tes इत्यस्य भविष्यवाणी-सूचकाङ्कः २.०३, t1 इत्यस्य भविष्यवाणी-सूचकाङ्कः १.७९ च अस्ति अस्मात् दत्तांशसमूहात् न्याय्यं चेत् अधिकाः क्रीडकाः अद्यापि मन्यन्ते यत् t1 इत्यस्य विजयस्य सम्भावना अधिका अस्ति । परन्तु वस्तुतः वर्तमानः टी१ अतीव प्रबलः नास्ति, यत् विश्वचैम्पियनशिपस्य योग्यतां प्राप्तुं ते कियत् उबडखाबडाः सन्ति इति द्रष्टुं शक्यते । तथा च प्रत्येकस्मिन् विश्वचैम्पियनशिपे t1 एकः दलः अस्ति यस्य आरम्भः मन्दः भवति, तथा च ते आरम्भे संस्करणस्य विषये अतीव अज्ञानिनः सन्ति ते एकः दलः अस्ति यः प्रत्येकं युद्धेन सह साहसिकः भवति, अतः tes इत्यस्य t1 इत्यस्य विरुद्धं विजयस्य सर्वोत्तमः अवसरः अस्ति अग्रिमधन। तथा च ज़ीउस् इत्यस्य मनसि भवति यत् ३६९ इत्यस्य सम्मुखीकरणस्य कुञ्जी लेनिंग् नास्ति, अपितु कस्य विकासः उत्तमः अस्ति! अतः tes इत्यस्य t1 जितुम् अवसरः अस्ति एव, यावत् creme faker इत्यस्य आक्रामकं सहितुं शक्नोति!
अन्ते wbg तथा gen इत्येतयोः मध्ये मेलनं अस्ति गतवर्षस्य wbg इत्यस्य भाग्यस्य तुलने अस्मिन् वर्षे s14 इत्यस्य wbg इत्यस्य कृते हेडविण्ड् आरम्भः अस्ति! विभिन्नप्रतियोगिताक्षेत्रेभ्यः खिलाडिभिः सह वर्तमानसाक्षात्कारात् न्याय्यं चेत्, प्रशिक्षणकाले gen इत्यस्य संस्करणस्य तुल्यकालिकरूपेण सम्यक् अवगतिः अस्ति, gen स्वयमेव अतीव प्रबलः अस्ति अत्यन्तं आक्रोशजनकं वस्तु अस्ति यत् केचन नेटिजनाः जिओहु-चोवे-योः प्लेअफ्-रडार-चार्टस्य स्वयमेव निर्मितं चित्रं कृतवन्तः ।
क्रीडायाः पूर्वं व्यावसायिक-ई-क्रीडा-भविष्यवाणी-मञ्चेन दत्तस्य भविष्यवाणी-सूचकाङ्कात् न्याय्यं चेत्, wbg इत्यस्य भविष्यवाणी-सूचकाङ्कः ४.५७, gen इत्यस्य भविष्यवाणी-सूचकाङ्कः १.२० च अस्ति अस्मात् दत्तांशसमूहात् न्याय्यं चेत् अधिकाः क्रीडकाः अद्यापि gen इत्यस्य प्रदर्शनस्य विषये आशावादीः सन्ति । पूर्वं gen सुपरवाइजरः अवदत् यत् wbg क्रीडन्ते सति केवलं टार्जान् इत्यस्मात् सावधानता आवश्यकी भवति यत् ते प्लेअफ्-क्रीडायां wbg इत्यस्य प्रदर्शनस्य अपि अध्ययनं कृतवन्तः! परन्तु bo1 प्रारूपत्वात् wbg कृते "यादृच्छिकमुष्टिप्रहारैः स्वामिनं ताडयितुं" न शक्यते ।
एफएनसी-डीके-योः मध्ये द्वन्द्वयुद्धस्य विषये निःसंदेहं डीके-सङ्घस्य विजयस्य सर्वाधिकं सम्भावना अस्ति किन्तु अत्र जू ज़िउ इत्यनेन सह समस्या महती नास्ति । अतः अन्ते एतेषु चतुर्षु क्रीडासु प्रथमं कः उत्तमः आरम्भं करिष्यति इति भवन्तः मन्यन्ते? टिप्पणीषु स्वविचारं निःशङ्कं साझां कुर्वन्तु!