2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सहलीग आफ् लेजेण्ड्स्२०२४ तमस्य वर्षस्य वैश्विक-अन्तिम-क्रीडायाः स्विस-परिक्रमः आरभ्यत इति अस्मिन् सप्ताहे एकः मीडिया-दिवसः आयोजितः । अक्टोबर्-मासस्य द्वितीये दिने कोरिया-देशस्य मीडिया-माध्यमेन टी-१-समर्थक-क्रीडकस्य केरिया-इत्यस्याः अनन्यसाक्षात्कारः प्रकाशितः । प्रथमं ते स्पर्धायाः वातावरणे क्रीडकानां अनुकूलनस्य विषये चर्चां कृतवन्तः केरिया इत्यनेन व्यक्तं यत् सः बर्लिननगरस्य वर्तमानमौसमस्य विषये सन्तुष्टः अस्ति यतोहि तस्मै शीतवायुः रोचते, परन्तु सः स्वीकृतवान् यत् जेट्-विलम्बस्य समायोजनं अद्यापि प्रचलति प्रातः पूर्वं उत्थाय स्पर्धा पूर्वं आरब्धा। केरिया सम्प्रति सम्यक् अनुकूलतां न प्राप्नोति, अतः जागरणस्य त्रयः चत्वारि वा घण्टाः अनन्तरं सः श्रान्तः भवति ।
स्विस-परिक्रमे प्रथम-परिक्रमे टी-ई.एस. सः दर्शितवान् यत् संस्करणे, bo1 प्रारूपे च विशालपरिवर्तनानां कारणात् स्विस-परिक्रमणस्य प्रथम-क्रीडां सफलतया उत्तीर्णं कर्तुं तेषां सज्जतायै सर्वं गन्तुं आवश्यकम्। t1 न जानाति यत् tes इत्यनेन काः रणनीतिः सज्जीकृता, परन्तु यदि ते स्वविचारानुसारं पूर्णतया सज्जतां कर्तुं शक्नुवन्ति तर्हि केरिया इत्यस्य मनसि भवति यत् tes इत्यनेन सफलतया विजयं प्राप्तुं दलस्य क्षमता अस्ति।
यद्यपि प्ले-इन्-मञ्च-क्रीडाः सम्पन्नाः सन्ति तथापि विश्वचैम्पियनशिपस्य संस्करणं कीदृशं भविष्यति इति विषये अद्यापि सर्वेषां जिज्ञासा वर्तते । विश्लेषणानन्तरं केरिया इत्यस्य मतं यत् यद्यपि रियट् गेम्स् इत्यनेन रेखा-स्विचिंग्-रणनीतिं न्यूनीकर्तुं प्रयत्नः कृतः तथापि एषा रणनीतिः अद्यापि क्रीडासु बहुधा दृश्यते । सः भविष्यवाणीं कृतवान् यत् अनन्तरं क्रीडासु क्षेत्रे विविधाः नायकाः, पङ्क्तिः च भविष्यन्ति, टी-१ इत्यनेन शीघ्रमेव तस्य दिशां सामरिकरूपरेखां च निर्धारयितुं आवश्यकम् केरिया इत्यनेन दावितं यत् अस्मिन् संस्करणे विविधाः सम्भावनाः सन्ति, दलेन स्वकीया दिशां निर्धारितव्या ।
अर्धवर्षं यावत् प्रयुक्तस्य रेखा-विनिमय-रणनीत्याः विषये केरिया-महोदयेन स्पष्टतया उक्तं यत् रेखा-अदला-बदली-रणनीतिः खिलाडयः प्रेक्षकाणां च कृते नीरसः अस्ति यतोहि एषा लीग् आफ् लेजेण्ड्स् इत्यस्य मूलसिद्धान्तात् व्यभिचरति, यत् लेनिंग्-माध्यमेन लाभं सृजति .पूर्वक्रीडासु यावत् लेनिंग् उत्तमम् अस्ति तावत् भवन्तः निश्चितं अग्रतां प्राप्तुं शक्नुवन्ति। सः रेखा-अदला-बदली-रणनीत्याः उपमाम् अकरोत् यत् उभयपक्षः पङ्क्तिं न करोति, निरन्तरं च भ्रमति एतेन जनाः चिन्तयन्ति यत् ते लीग् आफ् लेजेण्ड्स् क्रीडन्ति वा शतरंजं क्रीडन्ति वा इति।
केरिया इत्यनेन tes इत्यस्य तललेन संयोजनेन jackeylove तथा meiko इत्येतयोः सह आगामिनि द्वन्द्वयुद्धस्य अपेक्षाः प्रकटिताः सर्वथा एतौ खिलाडौ लेनिंग् अवधिमध्ये अतीव आक्रामकौ आस्ताम् तथा च मध्यतः विलम्बपर्यन्तं क्रीडायां स्वदायित्वं सम्यक् निर्वहतः। सः मन्यते यत् एतत् युगलं क्रीडायाः प्रत्येकस्मिन् चरणे अतीव उत्तमं प्रदर्शनं करोति, केरिया च व्यक्तिगतरूपेण तान् रोचन्ते, अतः सः tes इत्यस्य तलमार्गसंयोजनेन सह स्पर्धां कर्तुं उत्सुकः अस्ति परन्तु वर्तमानसंस्करणं आक्रामकं भवति चेदपि बहु लाभं प्राप्तुं कठिनं भवति, अतः सः पक्षद्वयस्य मध्ये रोचकं सम्मुखीकरणं प्रतीक्षते।
t1 तथा tes इत्येतयोः शैल्याः समानतायाः विषये वदन् केरिया इत्यनेन सूचितं यत् tes तथा t1 इत्येतयोः शैल्याः किञ्चित् समानता अवश्यं वर्तते, विशेषतः bp चरणे, तेषां सक्रियरूपेण लेन् परिवर्तनस्य प्रवृत्तिः नास्ति सः मन्यते यत् tes केवलं आवश्यकतायां रेखाः परिवर्तयिष्यति, यत् t1 इत्यस्य रणनीत्याः सदृशम् अस्ति । यदि उभयपक्षः बीपी-चरणस्य समये लेन्-परिवर्तनस्य विषये विचारयति तर्हि मूलतः तस्य कारणं भवति यत् प्रतिद्वन्द्वस्य बीपी-इत्यनेन तेभ्यः लेन्-परिवर्तनस्य चयनं कर्तुं बाध्यता भवति । क्रीडासञ्चालनस्य विषये सः मन्यते यत् tes, t1 च समानौ स्तः ।
तदतिरिक्तं केरिया २०२० तमे वर्षे डेफ्ट् इत्यनेन सह निवसति स्म, योग्यतायां यदा कदा मेइको इत्यनेन सह मिलित्वा अभिवादनं करोति स्म इति प्रकाशितवती । सः अपि उल्लेखितवान् यत् वर्षद्वयात् पूर्वं मेइको इत्यनेन सह दलस्य वर्णानां आदानप्रदानस्य अवसरः आसीत्, परन्तु अन्ततः तत् मूर्तरूपं न प्राप्नोत् । तस्य प्रियाः एलपीएल-क्रीडकाः क्रिस्प्, मेइको, मिङ्ग् च सन्ति सः मेइको इत्यस्य बहु प्रशंसा करोति, तस्य सह वर्दीनां आदान-प्रदानं कर्तुं आशास्ति, अन्ततः केरिया इत्यनेन अन्ययोः एलपीएल-समर्थकयोः सह वर्दीनां आदान-प्रदानं कृतम् अस्ति । साक्षात्कारस्य अन्ते केरिया मेइको इत्यस्मै श्रद्धांजलिम् अयच्छत्, तस्य प्रशंसाम् अकरोत् यत् सः उत्कृष्टः करियर-उपार्जितः महान् खिलाडी अस्ति तथा च एलपीएल-क्रीडायां आख्यायिका अस्ति, मेइको इत्यनेन सह अद्भुतस्य द्वन्द्वस्य प्रतीक्षां च कृतवती