2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झेजियांग प्रान्तीयवनसंसाधननिरीक्षणकेन्द्रं शङ्घाईमहासागरविश्वविद्यालयस्य प्राध्यापकस्य याङ्ग जिन्क्वान् इत्यस्य दलेन च पूर्वचीनदेशे चीनदेशस्य अद्वितीयस्य नूतनमत्स्यजातेः - इन्द्रधनुषी अश्वमुखस्य - आविष्कारं कृत्वा रिपोर्ट् कर्तुं सहकार्यं कृतम् अन्तर्राष्ट्रीयशैक्षणिकपत्रिका zookeys इत्यस्मिन् अक्टोबर् १ दिनाङ्के प्रासंगिकाः शोधपरिणामाः प्रकाशिताः।
पत्रस्य सहप्रथमः लेखकः, झेजियांग-प्रान्तीयवनसंसाधननिरीक्षणकेन्द्रस्य जैवविविधतानिरीक्षणसंस्थायाः अभियंता च झोउ जियाजुन् इत्यनेन उक्तं यत् इन्द्रधनुषी अश्वमुखः एकः लघुः, रङ्गिणः मत्स्यः अस्ति यः पूर्वचीनदेशे पर्वतधारासु निवसति। अन्तिमेषु वर्षेषु "धारा-मत्स्यपालनस्य" "देशीय-आभूषण-मत्स्य-प्रजननस्य" च लोकप्रियतायाः कारणात् मत्स्य-उत्साहिनां, अलङ्कारिक-मत्स्य-उत्साहिनां च चिरकालात् अस्य संपर्कः अस्ति तथापि वैज्ञानिक-संशोधनस्य अभावात् दीर्घकालं यावत् अस्य सम्बन्धः अस्ति -पर्णयुक्तः अश्वमुखः समानेषु वा समीपस्थेषु वा क्षेत्रेषु वितरितः मत्स्यैः, कांटेदारैः स्लगैः अन्यैः तत्सदृशैः जातिभिः सह भ्रमितः ।
यथा यथा देशः जैवविविधतासंसाधनानाम् रक्षणं अधिकं सुदृढं करोति, वन्यजीवसंसाधनपृष्ठभूमिसर्वक्षणस्य तथा च झेजियांगप्रान्तस्य हाङ्गझौनगरस्य लिन्'आन्-मण्डलस्य शोधपरियोजनायाः उपरि निर्भरं भवति, तथैव शोधदलेन सायपरस-इचिनेसिया-जातीयानां मत्स्यनमूनानां बहूनां संख्यायां संग्रहणं कृतम् the investigation in lin'an district , तथा गहनरूपात्मकं आणविकजैविकं च अध्ययनं कृतवान् ।
अध्ययनेन ज्ञायते यत् अश्वमुखमत्स्यानां ज्ञातसमूहस्य सर्वेषां जातिषु तुलने नूतनजातिः अत्यन्तं आनुवंशिकरूपेण भिन्ना अस्ति । रूपविज्ञानविश्लेषणेन सह मिलित्वा एलोस्टोमा-जातेः नूतना जातिः इति निर्धारितम् । यतः नूतनजातेः पुरुषविवाहवर्णे उज्ज्वलबहुवर्णीयः इंद्रधनुषः भवति, अतः शोधदलेन तस्य नामकरणं "इंद्रधनुषी अश्वमुखम्" इति कृतम् ।
तदनन्तरं अन्वेषणेन अनुसन्धानेन च इदमपि ज्ञातं यत् इन्द्रधनुषस्य अश्वमुखः मुख्यतया किआन्ताङ्ग-नद्याः मध्य-उच्च-प्रदेशे, झेजियांग-प्रान्ते ओउजियाङ्ग-नद्याः उपरितन-प्रान्तेषु, जियांग्क्सी-प्रान्ते च वितरितः अस्तिपोयङ् सरःकुण्डस्य शिरसि स्वच्छजलयुक्तेषु धारासु अपि अल्पं परिमाणं दृश्यते ।
याङ्ग जिन्क्वान् इत्यनेन परिचयः कृतः यत् इन्द्रधनुषी अश्वमुखः इत्यादीनां धारामत्स्यानां पारिस्थितिकीपर्यावरणस्य जलस्य गुणवत्तायाः च उच्चा आवश्यकता भवति, जलपर्यावरणस्य स्वास्थ्याय च सूचकजातिः अस्ति "जलीयपारिस्थितिकीतन्त्रानां संतुलनं निर्वाहयितुम् धारामत्स्यानां रक्षणं महत्त्वपूर्णं भवति, तथा च जैवविविधतां निर्वाहयितुं पारिस्थितिकीपर्यटनस्य मत्स्यपालनस्य च स्थायिविकासं प्रवर्धयितुं साहाय्यं करिष्यति।