2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे फेब्रुवरीमासे पूर्व एशियायाः सर्वाधिकशक्तिशाली कानूनीविभागः निन्टेन्डो इत्यनेन युजु-एमुलेटर्-इत्यस्य सफलतापूर्वकं निपटनं प्राप्तुं बाध्यं कृत्वा २५ लक्षं अमेरिकी-डॉलर्-रूप्यकाणां क्षतिपूर्तिः प्राप्ता, एमुलेटर्-इत्यस्य विकासः अपि स्थगितः अधुना अन्यः लोकप्रियः switch emulator ryujinx इति विकासः अधिकतया स्थगितवान् अस्ति, अतः सः डाउनलोड् कर्तुं उपलब्धः नास्ति ।
डेवलपरः तथा च discord chat server प्रशासकः rip in peri peri इत्यनेन एमुलेटरस्य आधिकारिकसर्वरस्य उपरि प्रकटितः यत् "कालः निन्टेन्डो इत्यनेन ryujinx डेवलपर् gdkchan इत्यनेन सह सम्पर्कः कृतः तथा च एकः सम्झौता प्रस्ताविता यत् सः परियोजनायाः विकासं स्थगयितुं संस्थायाः तथा च तया नियन्त्रितस्य सर्वाणि सम्बद्धानि संसाधनानि विलोपयतु।
"अद्यापि पुष्टिं प्रतीक्षमाणः यत् सः सम्झौतां स्वीकृतवान् वा इति, समूहः निष्कासितः अस्ति अतः अहं मन्ये यत् परिणामः किं भविष्यति इति निश्चितम्।"
सम्प्रति ryujinx आधिकारिकजालस्थलस्य डाउनलोड् पृष्ठं रिक्तं जातम्, तथा च कोड होस्टिंग् वेबसाइट् github इत्यस्मिन् सिमुलेटर् पृष्ठम् अपि 404 इति त्रुटिं निवेदयति । गड्क्चनः अद्यापि अस्मिन् विषये किमपि टिप्पणीं न कृतवान्।
rip in peri peri इत्यनेन उक्तं यत् ryujinx इत्यत्र अन्ये विकासकाः अपि पर्दापृष्ठे बहुषु विषयेषु कार्यं कुर्वन्ति, परन्तु एतेषां इदानीं कदापि घोषणायाः अवसरः न भविष्यति। एतेषु ios संस्करणं यत् "सत्यं कार्यं करोति", एण्ड्रॉयड् संस्करणं यत् अद्यापि सर्वथा सज्जं नास्ति, विकासे अन्ये कार्यक्षमता, संगतता, "समग्रप्रयोक्तृअनुभवः" च सुधाराः सन्ति
सः अवदत्- "भविष्यत्काले एषः अनुकरणकस्य वास्तविकः विकासः भविष्यति, परन्तु सः सर्वदा शून्ये एव अटति, न मुक्तः भविष्यति। अहं मन्ये सिद्धेः एषा इच्छा अस्मान् अनुकरणकर्तृषु सर्वोत्तमान् कृतवती, परन्तु दुर्भाग्येन, एतत् अस्माकं केचन उत्तमाः कार्याणि कार्यरूपेण द्रष्टुं न शक्ष्यन्ति इति अर्थः” इति ।
सः अद्यापि अनुकरणक्रीडायाः अस्तित्वे विश्वसिति, आशास्ति च यत् अन्ये विकासकाः र्युजिन्क्सस्य बन्दीकरणेन न स्थगिताः भविष्यन्ति: "क्रीडानां ऐतिहासिकसंरक्षणस्य भविष्यं सर्वेषां उपरि निर्भरं भवति, अपि च कदाचित् एकस्मिन् दिने सम्यक् मान्यतां प्राप्स्यति।
तस्य गपशप-इतिहासम् साझां कृत्वा सामाजिक-माध्यम-पोस्ट्-अन्तर्गतं कश्चन र्युजिन्क्स-स्रोत-सङ्केतस्य दर्पणं स्थापितवान् ।