समाचारं

सूत्राणि वदन्ति यत् गूगलः उन्नयनार्थं ओपनएआइ इत्यनेन सह स्पर्धां कर्तुं गुप्तरूपेण अनुमान-एआइ-माडलं विकसयति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलः मानवीयतर्कक्षमतायुक्तं कृत्रिमबुद्धिसॉफ्टवेयरं विकसितुं कार्यं कुर्वन् अस्ति, यत् openai इत्यस्य सद्यः एव प्रारब्धस्य o1 इत्यस्य सदृशं, विषये परिचितानाम् अनुसारं, एतत् कदमः प्रौद्योगिकीविशालकायस्य द्रुतगत्या वर्धमानस्य openai इत्यस्य च मध्ये स्पर्धायाः नूतनमञ्चस्य सूचयति

विषये परिचिताः जनाः अवदन् यत् अन्तिमेषु मासेषु गूगल-अन्तर्गतं बहुभिः दलैः कृत्रिमबुद्धि-तर्क-सॉफ्टवेयर-क्षेत्रे महती प्रगतिः अभवत् एतादृशेन सॉफ्टवेयरेन गणितीयप्रहेलिका, सङ्गणकप्रोग्रामिंग् इत्यादीनां बहुचरणसमस्यानां निवारणे उत्तमक्षमता प्रदर्शिता अस्ति ।

अस्मिन् प्रौद्योगिक्यां अग्रिमस्य महतीं कूर्दनं कर्तुं प्रयत्नरूपेण क्षेत्रे शोधकर्तारः सक्रियरूपेण अनुमानप्रतिमानानाम् अन्वेषणं कुर्वन्ति । गूगलः अपि तस्य अनुसरणं कुर्वन् अस्ति इति विषये परिचितौ जनाः वदन्तिopenai, मानवीयतर्कप्रक्रियायाः अनुकरणार्थं "chain-of-thought prompt" इति प्रौद्योगिक्याः उपयोगं कर्तुं प्रयतते ।

गूगलेन अग्रणीरूपेण निर्मितस्य प्रौद्योगिक्यां लिखितप्रोम्प्ट् प्रति प्रतिक्रियां दातुं पूर्वं क्षणं यावत् विरामं करोति, तत् शीघ्रमेव बहुविधसम्बद्धानां प्रॉम्प्ट्-विश्लेषणं करोति, तान् संयोजयति च यत् उत्तमं समाधानं प्रतीयते

अस्य शोधविकासप्रयासेन विषये गूगलः किमपि वक्तुं अनागतवान् ।

कृत्रिमबुद्धेः क्षेत्रे गूगल-ओपनए-इत्येतयोः मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, विशेषतः ओपनए-इ-इत्यनेन स्वस्य चैट्बोट्-चैट्जीपीटी-इत्यस्य प्रकाशनानन्तरं एषा प्रवृत्तिः अधिका स्पष्टा अभवत् केचन निवेशकाः चिन्ताम् प्रकटितवन्तः यत् लोकप्रियः चैट्बोट् गूगल-अन्वेषणस्य माङ्गं क्षीणं कर्तुं शक्नोति।

अग्रणीस्थानं पुनः प्राप्तुं गूगलेन स्वस्य मूलसंशोधनप्रयोगशालानां गूगलडीपमाइण्ड्-एकके एकीकरणं, शोधकर्तृणां उत्पाददलानां च मध्ये सहकार्यं सुदृढं च सहितं उपक्रमानाम् एकां श्रृङ्खला कृता अस्ति

परन्तु कृत्रिमबुद्धि-उत्पादानाम् विमोचनस्य विषये अन्वेषण-विशालकायः स्पष्टतया अधिकं सावधानः भवति । तेषां नैतिकविषयाणां तौलनं करणीयम्, स्वब्राण्ड्-विषये विश्वासस्य जन-अपेक्षां पूरयितुं, संस्थायाः अन्तः बहुविध-सदृश-परियोजनानां मध्ये प्रतिस्पर्धायाः निवारणं च करणीयम्

यतः openai इत्यनेन सितम्बरमासस्य मध्यभागे स्वस्य o1 मॉडल् (आन्तरिकरूपेण कोडनाम "स्ट्रॉबेरी") प्रारब्धम्, तस्मात् deepmind इत्यत्र केचन चिन्तिताः सन्ति यत् कम्पनी पृष्ठतः अभवत् इति विषये अन्यस्य व्यक्तिस्य मते। परन्तु विषये परिचितः व्यक्तिः अपि अवदत् यत् यथा यथा गूगलेन उत्पादानाम् एकां श्रृङ्खला प्रक्षेपणं कृतम् तथा तथा कर्मचारिणां चिन्ता न्यूनीकृता अस्ति।

वरिष्ठः कृत्रिमबुद्धिसंशोधकः ओरेन् एत्जिओनी इत्यनेन उल्लेखितम् यत् गूगलस्य उत्पादानाम् अपेक्षाकृतं मन्दं विमोचनं कृत्वा अपि सः अस्मिन् क्षेत्रे प्रबलः प्रतियोगी अस्ति सः अपि अवदत् यत् "तकनीकीदृष्ट्या गूगलः सर्वदा शीर्षस्थाने एव अस्ति। ते केवलं उत्पादप्रक्षेपणेषु रूढिवादीः एव आसन्। एषा मैराथन् अस्ति, सर्वे विजयं प्राप्तुम् इच्छन्ति।"

अस्मिन् वर्षे जुलैमासे गूगलेन गणितीयतर्कविषये केन्द्रितौ कृत्रिमबुद्धिकार्यक्रमौ प्रारब्धौ-अल्फाप्रूफ् तथा अल्फाजियोमेट्री २, उत्तरम् अस्मिन् वर्षे पूर्वं कम्पनीद्वारा विमोचितस्य ज्यामितीयप्रतिरूपस्य उन्नतसंस्करणम् अस्ति गूगलेन एकस्मिन् ब्लॉग् पोस्ट् मध्ये प्रकाशितं यत् अन्तर्राष्ट्रीयगणितीय-ओलम्पियाड् इत्यस्मिन् कार्यक्रमेषु चतुर्णां कठिनसमस्यानां सफलतया समाधानं कृतम्, एषा वार्षिकप्रतियोगिता छात्रान् बीजगणित-ज्यामिति-आदिक्षेत्रेषु जटिलसमस्यानां समाधानार्थं चुनौतीं ददाति।

अस्मिन् वर्षे मेमासे स्वस्य विकासकसम्मेलने गूगलः अस्ट्रा इति कृत्रिमबुद्धिसहायकं प्रदर्शितवान् । सहायकः दूरभाषस्य कॅमेरा उपयुज्य तस्य परिवेशं दृष्ट्वा "मम चक्षुः कुत्र अस्ति" इत्यादीनां प्रश्नानाम् उत्तरं ददाति। गूगलेन प्रकाशितं यत् एस्ट्रा इत्यस्य केचन विशेषताः वर्षस्य अन्ते यावत् तस्य प्रमुखकृत्रिमबुद्धिमाडलेन मिथुनस्य मध्ये एकीकृताः भविष्यन्ति इति अपेक्षा अस्ति।

गूगल डीपमाइण्ड् इत्यस्य मुख्यकार्यकारी डेमिस् हस्साबिस् इत्यनेन अस्मिन् वर्षे जुलैमासे सामाजिकमाध्यमेषु बलं दत्तम् यत् "उन्नतगणितीयतर्कः आधुनिककृत्रिमबुद्धेः कृते अनिवार्यः प्रमुखक्षमता अभवत् (विशेषतः tencent technology /golden deer इत्यनेन संकलितम्)