2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः गुओ मेइटिङ्ग्
राष्ट्रीयदिवसस्य स्वर्णसप्ताहः उपभोक्तृविद्युत्सामग्रीविपण्यस्य विकासाय उत्तेजितुं "नवस्य कृते पुरातनं" नीतिसहायतां आरोपयति ।
गोल्डन् सप्ताहस्य प्रथमदिने टाइम्स् वीकली-पत्रिकायाः संवाददातारः अनेके अफलाइन-मोबाईल-फोन-गृह-उपकरण-विक्रय-भण्डारं गत्वा पश्यन्ति स्म यत् अनेके भण्डाराः अतिसङ्ख्यायुक्ताः सन्ति, प्रायः प्रत्येकस्मिन् भण्डारे च प्रमुखतया "ट्रेड-इन" अनुदानं, छूटं च प्रदातुं पोस्टराणि स्थापितानि आसन्
वाणिज्यमन्त्रालयेन प्रकाशितस्य आँकडानुसारं २९ सितम्बर् दिनाङ्के ०:०० वादनपर्यन्तं ५.११ मिलियन उपभोक्तृभिः ८ श्रेणयः सहितं ७.११ मिलियनं गृहसाधनं क्रीतवान्, तथा च केन्द्रीयवित्तीयसहायतायां कुलम् ६.४०३ अरब युआन् प्राप्तवन्तः, येन प्रत्यक्षतया achieved sales of ३३.५ अब्ज युआन् अधिकं । तेषु हरित-स्मार्ट-उत्पादाः उपभोक्तृणां प्रथम-परिचयः अभवन्, प्रथम-स्तरीय-ऊर्जा-दक्षता-उत्पादानाम् विक्रयस्य ९२.५३% भागः अस्ति ।
"सेप्टेम्बरमासस्य अन्ते 'नवस्य कृते पुरातनम्' कूपनं प्राप्तुं कठिनतमः समयः अस्ति। तस्मिन् समये प्रतिदिनं केवलं कतिपयानि सहस्राणि कूपनानि निर्गताः आसन्, ते च सर्वे एकदा एव अपहृताः भवन्ति स्म। बहवः ग्राहकाः अस्मान् अवदन् यत् ते न शक्नुवन्ति get them." huizhou city, guangdong province इत्यस्मिन् स्थितः एकः इलेक्ट्रॉनिक-भण्डारः एकदिनान्तरे एव टाइम्स् वीकली-संस्थायाः एकः संवाददाता विक्रेतुः मार्गदर्शनेन सङ्गणकस्य क्रयणार्थं "ट्रेड-इन" सब्सिडी-कूपनस्य कृते सफलतया आवेदनं कृतवान्
रिपोर्ट्-अनुसारं गृह-उपकरणानाम् "ट्रेड-इन" कृते उपभोक्तृभ्यः पुरातन-अपशिष्ट-विद्युत्-उपकरणानाम् विक्रयणार्थं मॉल-पर्यन्तं परिवहनस्य आवश्यकता नास्ति, तस्य स्थाने, ते कूपन-प्राप्तेः अनन्तरं, अधिकतमं, स्वस्य वास्तविक-नाम-सहितं कूपनं ऑनलाइन-रूपेण प्राप्तुं शक्नुवन्ति गृहोपकरणक्रयणार्थं अनुदानं 2,000 युआन् पर्यन्तं भवितुम् अर्हति तदतिरिक्तं मॉलमध्ये राष्ट्रियदिवसस्य अवकाशस्य समये, शतशः सहस्राणि यावत् डॉलरपर्यन्तं छूटाः अपि सन्ति।
मोबाईलफोन इत्यादयः 3c उत्पादाः अपि उष्णाः सन्ति । टाइम्स् वीकली-पत्रिकायाः संवाददाता ज्ञातवान् यत् मोबाईल-फोन-उत्पादानाम् व्यापारं कुर्वन् मूल्याङ्कन-कर्षणार्थं पुरातनं दूरभाषं साइट्-मध्ये आनेतुं शक्नोति, अथवा नूतनं क्रयणं कृत्वा पुरातन-फोनस्य पुनःप्रयोगाय पुरातन-फोनेन ऑनलाइन-सम्पर्कं कर्तुं शक्नोति
भ्रमणात् न्याय्यं चेत्, गतमासस्य आरम्भे विमोचितः हुवावे-कम्पन्योः त्रिगुण-पर्दे मोबाईल-फोनः अद्यापि "कठिनं ज्ञातुं" अस्ति, भण्डारस्य लिपिकः च अवदत् यत् "कदा प्रतीक्षा कर्तव्या इति निश्चितः नास्ति" इति iphone 16 मानकसंस्करणम् अद्यापि स्टॉक् अस्ति, परन्तु pro श्रृङ्खलायाः अपि अभावः अस्ति ।
नूतनः फ़ोन् huawei mate x5 इत्यस्य विक्रयं विस्फोटं करोति, iphone 15 इत्यस्य स्टॉकः प्रायः समाप्तः अस्ति
स्वर्णसप्ताहस्य प्रथमदिने हुइझोउ-नगरस्य हुवावे-स्मार्ट-लिविंग्-केन्द्रं जनानां सङ्कीर्णम् आसीत् । उपभोक्तारः नूतनानां विशेषतानां अनुभवाय बहुषु बूथेषु भीडं कृतवन्तः ।
दशदिनानि पूर्वं हुवावे-कम्पन्योः त्रिगुण-स्क्रीन्-मोबाईल-फोनः matext इति विक्रयणार्थं प्रवृत्तः । अफलाइन-भण्डारेषु अस्य दूरभाषस्य रक्तवर्णीयं कृष्णवर्णीयं च आदर्शरूपं वर्गाकारकाचमन्त्रिमण्डलेषु प्रदर्शितं भवति, उपभोक्तृभ्यः प्रदर्शनार्थं आदर्शरूपं धारयन्तः लिपिकाः अपि सन्ति
huawei इत्यस्य अफलाइन अधिकृतभण्डारः जनानां भीडः अस्ति स्रोतः : times weekly इति पत्रिकायाः संवाददातुः छायाचित्रम्
भण्डारस्य लिपिकः झाङ्ग हाओ (छद्मनाम) टाइम्स् वीकली इत्यस्य संवाददातारं ज्ञापयति यत् भण्डारे अद्यापि मेट्एक्स्ट् इत्यस्य स्टॉक् नास्ति, तथा च यदि सः तस्य क्रयणार्थं नियुक्तिं करोति चेदपि सः निश्चितः नास्ति यत् एतत् कदा उपलब्धं भविष्यति।
परन्तु महतः त्रिगुणात्मकस्य स्क्रीनस्य फ़ोनस्य तुलने झाङ्ग हाओ द्विगुणितस्य स्क्रीनस्य फ़ोनस्य mate x5 इत्यस्य प्रचारार्थं अधिकं समर्पितः अस्ति ।
"त्रि-तन्तु-पर्दे मोबाईल-फोनस्य बहिः आगमनानन्तरं वयं अनुभूतवन्तः यत् द्वितीय-तन्तु-पर्दे अधिकं विक्रीयते" इति सः अवदत् यत् त्रि-तन्तु-पर्दे मोबाईल-फोनस्य विमोचनात् पूर्वं अधिकांशः ग्राहकः ये भण्डारं पृच्छितुं आगच्छन्ति स्म were waiting and watching instead, many people waited for the dust to settle and considered the cost-effectiveness , अद्यापि अहं मन्ये द्वितीयः तन्तुयुक्तः स्क्रीन-फोनः अधिकः उपयुक्तः अस्ति। “एषः अस्माकं सर्वाधिकविक्रयितः फोल्डेबल-स्क्रीन्-फोनः अस्ति” इति सः मेट् एक्स-५-इत्येतत् दर्शयन् पत्रकारैः उक्तवान् ।
यदा प्रथमवारं प्रदर्शितम् आसीत् तस्य तुलने mate x5 इत्यस्य मूल्यं १५०० युआन् इत्येव न्यूनीकृतम् अस्ति । एतस्य आधारेण भवन्तः व्यापार-अन्तर्गत-छूटस्य अपि आनन्दं लब्धुं शक्नुवन्ति विशिष्टा छूटः पुरातनस्य मोबाईल-फोनस्य मूल्याङ्कनस्य आधारेण भवति, यत् शतशः सहस्राणि युआन्-पर्यन्तं सस्ताः भवितुम् अर्हन्ति ।
झाङ्ग हाओ इत्यस्य मते तुल्यकालिकरूपेण सर्वाधिकविक्रयितानि मिष्टान्नपट्टिकायन्त्राणि मेट् ६०, पुरा७० च श्रृङ्खला सन्ति, येषु मूल्येषु अपि किञ्चित् न्यूनता अस्ति । “यथा यथा यथा उत्पादविमोचनसमयः गच्छति तथा नूतनानां उत्पादानाम् प्रक्षेपणानां समीपं गच्छति तथा तथा उत्पादानाम् मूल्यं निरन्तरं न्यूनं भविष्यति, यत् सामान्यम् अस्ति।”
तदतिरिक्तं सितम्बरमासस्य अन्ते huawei इत्यस्य प्रबन्धनिदेशकः, terminal bg इत्यस्य अध्यक्षः, smart car solutions bu इत्यस्य अध्यक्षः च yu chengdong इत्यनेन प्रकटितं यत् huawei इत्यस्य स्वविकसितस्य hongmeng operating system इत्यस्य नवीनतमं संस्करणं harmonyos next (अर्थात् शुद्ध- blood harmony system), will be launched on october 10 सार्वजनिकबीटा आधिकारिकतया 8 मार्च दिनाङ्के प्रारम्भः अभवत् सार्वजनिकबीटा मॉडल् इत्यस्य प्रथमसमूहे huawei mate 60 series, mate x5 series, matepad pro 13.2 series च सन्ति
शुद्धरक्तस्य होङ्गमेङ्गस्य आधिकारिकविमोचनानन्तरं हुवावे इत्यस्य उत्पादानाम् विक्रयणं सुकरं भविष्यति इति झाङ्ग हाओ इत्यनेन अनुमानितम्
परे पार्श्वे, २.सेवफलअफलाइन अधिकृताः खुदराभण्डाराः अपि बहवः जनाः आकर्षितवन्तः । भण्डारस्य केन्द्रे विशालः, सुवर्णस्वरस्य iphone 16 pro पोस्टरः अपि स्थापितः अस्ति, भण्डारस्य बहुषु बूथेषु केवलं नीलवर्णीयः iphone 16 पोस्टरः एव स्थापितः अस्ति
एप्पल्-संस्थायाः अफलाइन-अधिकृत-भण्डारेषु iphone16 pro-पोस्टराः प्रमुखाः सन्ति । स्रोतः - टाइम्स् वीकली इत्यस्य संवाददातृणा छायाचित्रम्
भण्डारे बहवः उपभोक्तारः desert gold, 256gb iphone 16 pro इत्यस्य उपलब्धतायाः विषये पृच्छन्ति “iphone 16 मुख्यतया desert gold इत्यनेन उपलभ्यते, वयं च सर्वदा एतत् वर्णं क्रीणामः।”.
भण्डारस्य लिपिकः टाइम्स् वीकली-पत्रिकायाः संवाददातृभ्यः अवदत् यत् सम्प्रति भण्डारे पर्याप्तं iphone 16 मॉडल् अस्ति, परन्तु iphone 16 pro तथा pro max इत्येतयोः केचन मॉडल्-इत्येतयोः स्टॉकः समाप्ताः सन्ति शेषाः iphone 16 pro मॉडल् कृष्णवर्णाः मूलवर्णाः च सन्ति, iphone 16 च प्रो मैक्स मरुभूमिसुवर्णेन अपि उपलभ्यते "अधुना क्रीणीत तर्हि भवन्तः निःशुल्कं फ़ोन-पैकेजं प्राप्तुं शक्नुवन्ति, यत्र मोबाईल-फोन-केसाः, मरम्मत-सेवा-गारण्टी इत्यादयः सन्ति।"
भण्डारस्य अन्तः बूथ् इत्यत्र प्रमुखस्थाने स्थापितः iphone 15 इत्यस्य आदर्शः अपि अस्ति । उपर्युक्तस्य लिपिकस्य मते iphone15 pro max इत्यस्य मूल्यं सम्प्रति १,००० युआन् न्यूनीकृतम् अस्ति, परन्तु तत्र बहु सूची नास्ति । iphone 15 श्रृङ्खला आधिकारिकजालस्थलात् निष्कासिता अस्ति, अधुना उत्पादनं न भवति।
तदतिरिक्तं शाओमी, ९.ओप्पोसैमसंग, विवो इत्यादीनां मोबाईलफोनब्राण्ड्-समूहानां ऑफलाइन-भण्डाराः राष्ट्रियदिवसस्य समये प्राधान्यसहायतायाः श्रृङ्खलां प्रारब्धवन्तः । यथा, oppo reno12 pro इत्यस्य प्रत्यक्षतया 300 युआन् इत्यस्य छूटः भवति, यदि भवान् oppo reno12 मानकसंस्करणं क्रियते तर्हि निःशुल्कं हेडफोनम् इत्यादीनि प्राप्स्यति।
केषुचित् ओप्पो-मोबाइल-फोनेषु राष्ट्रियदिवसस्य समये १०० युआन्-रूप्यकाणां छूटः भवति । स्रोतः - टाइम्स् वीकली इत्यस्य संवाददातृणा छायाचित्रम्
अस्मिन् वर्षे आरम्भात् एव घरेलुमोबाइलफोनविपणनं पुनः स्वस्थं कृत्वा स्थिरं जातम् । मार्केट रिसर्च संस्थायाः idc इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् चीनस्य स्मार्टफोन मार्केट् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रायः ७१.५८ मिलियन यूनिट् निर्यातितवान्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत्
चतुर्थत्रिमासे अधुना एव आरब्धा, हुवावे, ओप्पो, विवो इत्यादीनां स्मार्टफोनब्राण्ड्-संस्थानां नूतनानां उत्पादविमोचनयोजना अस्ति । बाजारसमाचारानुसारं हुवावे इत्यस्य शुद्धरक्तस्य होङ्गमेङ्ग-प्रणाली, mate70 इत्यादीनि कार्यसूचौ स्थापितानि सन्ति, तथा च vivo x200 श्रृङ्खला, oppo find x8 श्रृङ्खला इत्यादयः अपि तावत्पर्यन्तं मोबाईल-फोने प्रतिस्पर्धां प्रक्षेपणार्थं सज्जाः सन्ति मार्केट् इत्यस्य अग्रे प्रचारः भविष्यति।
गृहोपकरणानाम् “व्यापारः” निरन्तरं वर्धते
हुइझोउ-नगरस्य एकस्मिन् इलेक्ट्रॉनिक्स-भण्डारे "ट्रेड-इन्-सब्सिडी" इति विज्ञापनफलकानि सर्वत्र आसन् । "ट्रेड-इन" अनुदानस्य प्लस् राष्ट्रियदिवसस्य अवकाशस्य छूटस्य अनन्तरं उपभोक्तृणां मूल्यस्य गणनां कर्तुं सङ्गणकं धारयन्तः भण्डारलिपिकाः सन्ति
गृहउपकरणस्य हाइपरमार्केट् “ट्रेड-इन” पोस्टरैः पूरिताः सन्ति । स्रोतः - टाइम्स् वीकली इत्यस्य संवाददातृणा छायाचित्रम्
अवगम्यते यत् रेफ्रिजरेटर्, वाशिंग मशीन्, दूरदर्शनं, वातानुकूलनयंत्रं, सङ्गणकं, जलतापकं, गृहचूल्हं, रेन्ज हुड् च इत्यादीनां गृहोपकरणानाम् अष्टवर्गाणां कृते ऊर्जादक्षतायुक्तेभ्यः उत्पादेभ्यः विक्रयमूल्यस्य १५% अनुदानं दीयते अथवा स्तर 2 अथवा ततः अधिकस्य जलदक्षतामानकानां उत्पादानाम् विक्रयमूल्यस्य 20% अनुदानं दीयते।
तदतिरिक्तं राष्ट्रियदिवसस्य अवकाशकाले विभिन्नेषु ब्राण्ड्-भण्डारेषु अतिरिक्त-छूटः भवति ।
भण्डारविक्रयकर्मचारिणां मते सेप्टेम्बरमासस्य अन्ते "व्यापार-प्रवेशस्य" शिखरकालः भवति, अनेके ग्राहकाः अनुदान-कूपनमपि प्राप्तुं न शक्नुवन्ति ।
वाणिज्यमन्त्रालयस्य आँकडानुसारं अगस्तमासे पुरातनगृहसाधनानाम् व्यापारस्य समर्थनार्थं नीतेः आरम्भात् आरभ्य २९ सितम्बर् दिनाङ्के ०:०० वादनपर्यन्तं ५.११ मिलियन उपभोक्तृभिः अष्टानां प्रमुखवर्गाणां गृहस्य ७.११ मिलियनं यूनिट् क्रीतवान् उपकरणानि, ६.४०३ अरब युआन् इत्यस्य केन्द्रीयसहायताम् आनन्दयन्ति, येन विक्रयः १,००,००० युआन् अधिकं यावत् भवति ।
"दैली इकोनॉमिक न्यूज" इत्यनेन ज्ञापितानां आँकडानां अनुसारं, २६ अगस्ततः २१ सितम्बर्, २०१९ पर्यन्तं ऑनलाइन-चैनेल्-माध्यमाः ।जिंगडोङ्गमञ्चे रेफ्रिजरेटर्, वाशिंग मशीन्, टीवी, वातानुकूलनम्, सङ्गणकम् इत्यादीनां गृहोपकरणानाम् विक्रयः वर्षे वर्षे क्रमशः १२८.८%, ८६.३%, १३०.६%, २४०.५%, ५२.२% च वर्धितः सेप्टेम्बर्-मासस्य प्रथमदिनात् २१ दिनाङ्कपर्यन्तं suning.com इत्यस्य राष्ट्रव्यापीभण्डारेषु ग्राहकयानस्य दुगुणं जातम्, सङ्गणकानां, वातानुकूलकानाम् च विक्रयः क्रमशः प्रायः ३००%, १००% च तीव्रवृद्धिं प्राप्तवान्
टाइम्स् वीकली इत्यस्य एकः संवाददाता ज्ञातवान् यत् जेडी डॉट कॉम्, सुनिंग् डॉट कॉम इत्यादिषु मञ्चेषु गृहोपकरणानाम् कृते सर्वकारीयसहायतायै समर्पितानि पृष्ठानि सन्ति। ग्री, मिडिया, टीसीएल, डायसन, हिसेन्स, 1999।हैयरअन्येषु ब्राण्ड्षु राष्ट्रियपूरकद्रव्याणां विशेषविक्रयः भवति ।
शङ्घाईतः समाचाराः दर्शयन्ति यत् व्यापार-अनुदानस्य नूतन-चक्रस्य कार्यान्वयनात् आरभ्य ३०,००० तः अधिकाः गृह-उपकरण-उत्पाद-वर्गाः (skus) तथा च २०,००० तः अधिकाः गृह-सुधार-वृद्ध-अनुकूल-उत्पाद-वर्गाः (skus) व्यापारे समाविष्टाः सन्ति- सब्सिडी उत्पादपुस्तकालये, नगरे सर्वान् वर्गान् उत्तेजयति लेनदेनस्य मात्रा 900 मिलियन युआनस्य समीपे अस्ति।
गुआङ्गडोङ्ग-प्रान्तस्य आँकडानि दर्शयन्ति यत् अगस्तमासे वर्धितायाः नीतेः आरम्भात् सितम्बर्-मासस्य २२ दिनाङ्कपर्यन्तं एकमासात् न्यूनेन समये ९३ लक्षाधिकाः जनाः गृहसाधनव्यापार-अनुदानार्थं आवेदनं कृतवन्तः, १४.५ लक्षाधिकानां गृह-उपकरणानाम् व्यापारः च अभवत्
उपभोक्तृणां आवश्यकतानां उत्तमरीत्या पूर्तये हुबेई, शङ्घाई, चोङ्गकिंग् इत्यादिषु स्थानेषु सर्वकारीयविभागैः अपि स्थानीयवास्तविकस्थितीनां आधारेण गृहउपकरणसहायतावर्गाणां विस्तारः कृतः, यत्र जलशुद्धिकरणं, डिशवॉशरः, स्वीपिङ्गरोबोट् इत्यादीनि हरितानि स्मार्टगृहउपकरणाः सन्ति अनुदानस्य व्याप्तेः अन्तर्गतम् ।
तदतिरिक्तं शेन्झेन् इत्यनेन गृहोपकरणव्यापार-अनुदानस्य प्रचारः अपि आरब्धः अस्तिमेइतुआन्एप् ऑनलाइन अस्ति, शेन्झेन्-नगरस्य १०० तः अधिकाः अफलाइन-भण्डाराः अक्टोबर्-मासस्य प्रथमदिनात् अस्मिन् कार्यक्रमे भागं गृह्णन्ति । शेन्झेन् नागरिकाः मेइटुआन् टेकआउट् अथवा समूहक्रयण-आदेशद्वारा अष्ट-प्रमुख-गृह-उपकरण-वर्गाणां क्रयणे २०% पर्यन्तं छूटं प्राप्तुं शक्नुवन्ति युआन्, तथा च एकः व्यक्तिः १६,००० युआन् यावत् रक्षितुं शक्नोति ।