2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थानीयसमये अक्टोबर्-मासस्य २ दिनाङ्के बुधवासरे अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् अधिकं बन्दाः अभवन् । समापनसमये डाउ ०.०९%, नास्डैक् ०.०८%, एस एण्ड पी ५०० च ०.०१% वृद्धिः अभवत् ।
चीनस्य सम्पत्तिषु निरन्तरं वृद्धिः अभवत्, यत्र नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ४.९३% वर्धितः, फरवरी २०२३ तः प्रथमवारं ८,००० बिन्दुभ्यः उपरि समाप्तः च । चीनीसम्पत्त्याः ईटीएफ अपि वर्धिता, यत्र ३x दीर्घः एफटीएसई चीन ईटीएफ-डायरेक्सियनः २१.८१% वर्धितः ।
आर्थिकदत्तांशस्य दृष्ट्या सितम्बरमासे अमेरिकी एडीपी रोजगारः १४३,००० आसीत्, यदा पूर्वं मूल्यं ९९,००० तः १०३,००० यावत् संशोधितम् आसीत् ।
"लघु गैर-कृषिक्षेत्राणि" अपेक्षां अतिक्रान्तवन्तः तथा च त्रयः प्रमुखाः स्टॉकसूचकाङ्काः किञ्चित् वर्धिताः
स्थानीयसमये अक्टोबर्-मासस्य २ दिनाङ्के बुधवासरे अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् अधिकं बन्दाः अभवन् । समापनपर्यन्तं डाउ ३९.५५ अंकाः अथवा ०.०९% वर्धमानः ४२१९६.५२ अंकाः अभवत्;
आर्थिकदत्तांशस्य दृष्ट्या अकृषिदत्तांशस्य प्रकाशनात् पूर्वं "लघु अकृषि" इति नाम्ना प्रसिद्धः एडीपी रोजगारदत्तांशः प्रायः सर्वेषां अर्थशास्त्रज्ञानाम् भविष्यवाणीं अतिक्रान्तवान् तथा च श्रमबाजारस्य शीतलीकरणं दर्शयन्तः अन्यैः सूचकैः सह असङ्गतः आसीत् तथ्याङ्केषु ज्ञातं यत् सितम्बरमासे अमेरिकी एडीपी रोजगारः १४३,००० आसीत्, यदा तु पूर्वमूल्यं ९९,००० तः १०३,००० यावत् संशोधितम् आसीत् ।
दत्तांशं भङ्गयित्वा नियुक्तिवृद्ध्या अपि वेतनवृद्धिः पुनः पतिता । वर्तमानकर्मचारिणां १२ मासस्य वेतनवृद्धिः किञ्चित् ४.७% यावत् न्यूनीभूता, यदा तु परिवर्तनशीलानाम् कर्मचारिणां १२ मासस्य वेतनवृद्धिः ६.६% यावत् न्यूनीभूता, अगस्तमासात् ०.७ प्रतिशताङ्केन न्यूनता।
नौकरीलाभः व्यापकः आसीत्, यस्य नेतृत्वं अवकाशः आतिथ्यं च अभवत्, येन ३४,००० कार्याणि योजिताः, तदनन्तरं निर्माणं (२६,०००), शिक्षा-स्वास्थ्यसेवाः (२४,०००), व्यावसायिक-व्यापारसेवाः (२०,०००) अन्यसेवाः (१७,००० खण्डाः) च अभवन् सूचनासेवाः एव एकमात्रः वर्गः आसीत् यः न्यूनतां दर्शयति स्म, यत्र १०,००० वस्तूनाम् न्यूनता अभवत् ।
एडीपी-संस्थायाः मुख्या अर्थशास्त्री नेल्ला रिचर्डसन इत्यस्याः कथनमस्ति यत् - "गतमासे नियुक्तेः वृद्ध्या वेतनवृद्धेः वृद्धिः न अभवत् । सामान्यतया ये कर्मचारिणः कार्यं परिवर्तयन्ति तेषां वेतनवृद्धिः द्रुततरं भवति । परन्तु ते तेषां कर्मचारिणां सदृशाः सन्ति ये स्वस्य मूलकार्य्ये एव तिष्ठन्ति .वेतनवृद्धेः अन्तरं केवलं १.९% यावत् संकुचितं जातम्, यत् जनवरीमासे अस्माकं न्यूनतमस्तरस्य समानम् अस्ति।"
मोर्गन स्टैन्ले इत्यस्य क्रिस लार्किन् इत्यनेन उक्तं यत् "अद्यतनस्य एडीपी रोजगारस्य आँकडा अप्रत्याशितरूपेण वर्धिताः, येन सूचितं यत् श्रमबाजारः झुकति किन्तु पतति न। शुक्रवासरस्य गैर-कृषि-वेतनसूची-रिपोर्ट् वर्तमान-रोजगार-स्थितेः निकटकालीन-बाजार-भावनायाः च निर्णयं करिष्यति। अन्तिमम् न्यायः” इति ।
वार्तायां फेड् बार्किन् इत्यनेन उक्तं यत् यदि अर्थव्यवस्था अपेक्षितरूपेण विकसिता भवति तर्हि अस्मिन् वर्षे २५ आधारबिन्दुव्याजदरे कटौतीद्वयं "उचितमार्गः" भविष्यति। वर्तमान दरकटनं नीतेः समुचितं पुनर्मापनम् अस्ति, परन्तु पूर्णसामान्यीकरणाय महङ्गानि २% यावत् प्राप्तुं आवश्यकाः भविष्यन्ति ।
अन्येषु विपण्येषु अन्तर्राष्ट्रीयतैलस्य मूल्येषु वृद्धिः अभवत्, दिवसस्य समाप्तिपर्यन्तं न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये नवम्बर-मासे वितरणार्थं लघु-कच्चा-तैलस्य वायदा-मूल्यं २७ सेण्ट्-वृद्ध्या प्रतिबैरल्-इत्यत्र ७०.१० अमेरिकी-डॉलर्-रूप्यकेषु समाप्तम् अभवत्, यत् ०.३९% वृद्धिः अभवत् । !
अमेरिकी-डॉलर-सूचकाङ्कः, यः षट्-प्रमुख-मुद्राणां विरुद्धं अमेरिकी-डॉलरस्य मापनं करोति, सः तस्मिन् दिने ०.४८% वर्धितः, विलम्बेन विदेशीय-विनिमय-व्यापारे १०१.६७७ इति क्रमेण समाप्तःअमेरिकीडॉलरस्य मूल्यं येनस्य विरुद्धं १.९६% वर्धमानं प्रति अमेरिकीडॉलरं १४६.३९२० येन् यावत् अभवत् ।जापानस्य नूतनप्रधानमन्त्री शिगेरु इशिबा इत्यनेन अर्थव्यवस्था अग्रे व्याजदरवृद्ध्यर्थं सज्जा नास्ति इति उक्तस्य अनन्तरं येन मूल्यस्य न्यूनता अभवत्।शिगेरु इशिबा इत्यस्य भाषणस्य अनन्तरं जापानस्य बैंकस्य गवर्नर् काजुओ उएडा अपि एतादृशं सावधानं मतं प्रकटितवान् ।
चीनस्य सम्पत्तिः निरन्तरं वर्धते, नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ८,००० अंकं भङ्गयति
चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः ४.९३% वर्धितः, ८,००० बिन्दुभ्यः उपरि च समाप्तः । २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य अनन्तरं प्रथमवारं अपि एतत् सूचकाङ्कः ८,००० बिन्दुभ्यः उपरि बन्दः अभवत् ।
व्यक्तिगत-स्टॉकस्य दृष्ट्या यूडाओ ३७% अधिकं, टाइगर सिक्योरिटीज् प्रायः ३०%, किङ्ग्सॉफ्ट क्लाउड् २०% अधिकं, बिलिबिली प्रायः ११%, नेटईज् तथा टेन्सेन्ट म्यूजिक् ७% अधिकं, तथा च... iqiyi तथा manbang 5% अधिकं, futu holdings प्रायः 5%, pinduoduo, huya, li auto, jd.com, baidu, vipshop च 4% अधिकं, xpeng motors तथा weibo इत्येतयोः 3% अधिकं वृद्धिः अभवत् । , तथा च वेइलै तथा अलीबाबा २% अधिकं, न्यू ओरिएंटल १% अधिकं, मिनिसो किञ्चित् वर्धितः, डौयु च २% अधिकं पतितः ।
तदतिरिक्तं चीनीयसम्पत्त्याः ईटीएफ अपि वर्धिता the 3x long ftse china etf-direxion 21% अधिकं वर्धितः, 2x दीर्घः csi 300 etf-direxion 15% अधिकं वर्धितः, तथा च 2x दीर्घः ftse china 50etf-proshares 14 अधिकं वर्धितः %.%, चीन अवधारणा अन्तर्जाल etf-kraneshares 6% अधिकं, चीन large cap etf-ishares 7% अधिकं वर्धितम्।
टेस्ला इत्यस्य तृतीयत्रिमासे प्रसवः अपेक्षितापेक्षया न्यूनः अभवत्, ३% अधिकं पतितः ।
क्षेत्राणां दृष्ट्या एकादश प्रमुखेषु एस एण्ड पी ५०० क्षेत्रेषु ४ क्षेत्रेषु वृद्धिः अभवत्, ७ क्षेत्रेषु पतनं च अभवत् । तेषु ऊर्जाक्षेत्रं १.१२% वृद्ध्या लाभस्य अग्रणी अभवत्, यदा तु विवेकपूर्ण उपभोगक्षेत्रं आवश्यकं उपभोगक्षेत्रं च क्षयस्य अग्रणी अभवत्, उभयत्र ०.७८% न्यूनता अभवत्
लोकप्रियप्रौद्योगिक्याः भण्डारः यथा पतितः तस्मात् अधिकं वर्धितः। एएमडी ३% अधिकं, टीएसएमसी २% अधिकं, ब्रॉडकॉम्, एनवीडिया, क्वालकॉम्, एएसएमएल च १% अधिकं, टेक्सास् इन्स्ट्रुमेण्ट्, एली लिली, आर्म, नेटफ्लिक्स्, सिस्को, ओरेकल, एप्पल्, एएमडी च किञ्चित् वर्धिताः , माइक्रोन् टेक्नोलॉजी, मेटा, गूगल ए, माइक्रोसॉफ्ट इत्येतयोः किञ्चित् न्यूनता अभवत्, इन्टेल् १% अधिकं न्यूनीभूता, टेस्ला इत्यस्य ३% अधिकं न्यूनता अभवत् ।
टेस्ला ३.४९% पतितः । बुधवासरे घोषितं तृतीयत्रिमासिकं वितरणं अपेक्षितापेक्षया न्यूनं जातम्, येन सत्रस्य कालखण्डे तस्य शेयरमूल्यं ६% अधिकं न्यूनीकृतम्। प्रोत्साहनं वित्तपोषणप्रस्तावः च पर्याप्तं उपभोक्तृन् आकर्षयितुं असफलतायाः कारणात् तृतीयत्रिमासे ४६२,८९० वाहनानि वितरितवती यद्यपि वर्षे वर्षे ६.४% वृद्धिः अभवत् तथापि विश्लेषकाणां ४६९,८२८ वाहनानां अपेक्षां पूरयितुं असफलः अभवत् तत् टेस्ला-क्लबस्य प्रथमवारं वार्षिकं प्रसवस्य न्यूनतायाः जोखिमे स्थापयति । पूर्णवर्षस्य विक्रयस्य न्यूनतां परिहरितुं टेस्ला-संस्थायाः चतुर्थे त्रैमासिके अभिलेखात्मकं ५१६,३४४ वाहनानि वितरितुं आवश्यकम् अस्ति । परन्तु मूल्यकटनेन प्रोत्साहनेन च कम्पनीयाः लाभः निपीडितः अस्ति तथा च दीर्घकालीनवृद्ध्यर्थं हानिकारकः भवितुम् अर्हति । अद्यापि विश्लेषकाः मन्यन्ते यत् प्रसवस्य वृद्धेः पुनरागमनं सकारात्मकं संकेतं भविष्यति।
टेस्ला चीनदेशे मूल्यकटनेन प्रोत्साहनेन च विक्रयं वर्धयति स्म, परन्तु अमेरिकादेशे यूरोपे च माङ्गल्यं दुर्बलं वर्तते। विश्लेषकाः सूचितवन्तः यत् यद्यपि चीनदेशस्य विपण्यप्रदर्शनं तुल्यकालिकरूपेण प्रबलम् आसीत् तथापि अन्येषु प्रदेशेषु दुर्बलतायाः पूर्तिं कर्तुं पर्याप्तं नासीत् ।
माइक्रोसॉफ्ट इत्यस्य ०.८५% न्यूनता अभवत् । माइक्रोसॉफ्ट् इत्यनेन बुधवासरे उक्तं यत् उत्तरे इटलीदेशे स्वस्य कृत्रिमबुद्धिः, मेघमूलसंरचना च सुदृढां कर्तुं आगामिवर्षद्वये ४.८ अरब डॉलरं निवेशं कर्तुं योजना अस्ति। माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् इटलीदेशे अद्यपर्यन्तं कम्पनीयाः बृहत्तमः निवेशः अस्ति। निवेशेन उत्तर इटली मेघक्षेत्रं यूरोपस्य बृहत्तमेषु माइक्रोसॉफ्ट-दत्तांशकेन्द्रेषु अन्यतमं भविष्यति, भूमध्यसागरस्य उत्तर-आफ्रिका-देशस्य च आँकडा-केन्द्रस्य रूपेण अपि कार्यं करिष्यति
माइक्रोसॉफ्टस्य अध्यक्षः ब्रैडस्मिथः प्रधानमन्त्री च जियोर्जियो मेलोनी च बुधवासरे रोमनगरे मिलितवन्तौ, इटलीसर्वकारेण च निवेशस्य स्वागतं कृतम्, यत् भूमध्यसागरीयक्षेत्रे देशस्य डिजिटलभूमिकां सुदृढां करिष्यति इति प्रधानमन्त्रिकार्यालयेन विज्ञप्तौ उक्तम्। पूर्वं मेलोनी अमेरिकननिवेशकम्पन्योः ब्लैकरॉक् इत्यस्य मुख्यकार्यकारीं लैरी फिङ्क् इत्यनेन सह अपि मिलित्वा आँकडाकेन्द्रेषु ऊर्जासंरचनासु च सम्भाव्यनिवेशसहकार्यस्य विषये चर्चां कृतवती
तदतिरिक्तं ब्लूमबर्ग्-संस्थायाः अनुसारं माइक्रोसॉफ्ट-समर्थनेन ओपनए-इ-संस्थायाः बुधवासरे ६.६ अरब-डॉलर्-वित्तपोषण-चक्रं सफलतया सम्पन्नम्, येन कम्पनीयाः मूल्याङ्कनं १५७ अरब-डॉलर्-रूप्यकाणि अभवत् अस्य वित्तपोषणस्य दौरस्य नेतृत्वं थ्रिव् कैपिटल इत्यनेन कृतम् यत्र १.३ अब्ज अमेरिकीडॉलर् निवेशः कृतः । माइक्रोसॉफ्ट् इत्यनेन अतिरिक्तं ७५० मिलियन अमेरिकीडॉलर् निवेशः कृतः, येन ओपनएआइ इत्यस्मिन् कुलनिवेशः १३ अब्ज अमेरिकीडॉलर् अभवत् । अन्येषु प्रमुखनिवेशकेषु खोस्ला वेञ्चर्स्, फिडेलिटी, एन्विडिया, टाइगर ग्लोबल मैनेजमेण्ट्, अल्टिमीटर् कैपिटल इत्यादयः सन्ति । तदतिरिक्तं सॉफ्टबैङ्क् समूहः, अबुधाबीनगरस्य एमजीएक्स् टेक्नोलॉजी इन्वेस्टमेण्ट् कम्पनी च वित्तपोषणे भागं गृहीतवन्तः ।
अद्यपर्यन्तं बृहत्तमेषु निजीनिवेशेषु अन्यतमः अयं सौदाः कृत्रिमबुद्धिप्रौद्योगिक्याः प्रति टेक् उद्योगस्य उच्चसम्मानं तस्य महत् अनुसन्धानविकासं च प्रकाशयति। ओपनएआई इत्यनेन उक्तं यत् एतस्य धनस्य उपयोगः एआइ-संशोधनस्य प्रचारार्थं तथा च कम्प्यूटिंग्-क्षमतायाः विस्तारार्थं व्यक्तिगतशिक्षणं, चिकित्सा-सफलताः, उत्पादकतासुधारः इत्यादिषु क्षेत्रेषु एआइ-प्रयोगं अधिकं प्रवर्धयितुं भविष्यति
अल्टिमीटर् इत्यस्य मुख्यकार्यकारी ब्रैड गेर्स्टनर् इत्यनेन उक्तं यत् ओपनएआ इत्यस्य अपेक्षा अस्ति यत् आगामिवर्षे राजस्वं १० अरब डॉलरात् अधिकं भविष्यति तथा च भविष्ये कम्पनी सार्वजनिकरूपेण भविष्यति इति आशास्ति। वित्तपोषणेन ओपनएइ विश्वस्य शीर्षत्रयेषु उद्यमपुञ्जसमर्थितस्टार्टअपषु अन्यतमं भवति, स्पेसएक्स्, बाइटडान्स इत्येतयोः पृष्ठतः ।
एनवीडिया १.५८% वृद्धिः अभवत् । एनवीडिया तथा परामर्शदातृसंस्था एक्सेन्चर इत्यनेन बुधवासरे घोषितं यत् ते कृत्रिमबुद्धेः उद्यमरूपेण स्वीकरणाय प्रवर्धयितुं एनवीडिया चिप्स् इत्यस्य आदेशं वर्धयिष्यन्ति इति। accenture ग्राहकानाम् जननात्मक-ai-उपकरणानाम् उपयोगे विस्तारे च सहायार्थं समर्पितां nvidia-व्यापार-एककं स्थापयिष्यति, तथा च nvidia-प्रौद्योगिक्याः द्रुतगत्या परिनियोजने ग्राहकानाम् समर्थनार्थं 30,000 विशेषज्ञान् प्रशिक्षितवान् अस्ति एक्सेन्चर इत्यनेन पूर्वं जनरेटिव् एआइ इत्यत्र बहु निवेशः कृतः, तथा च ग्राहकानाम् अनुकूलित एआइ मॉडल् निर्मातुं सहायतार्थं अस्मिन् वर्षे जुलैमासे "एआई रिफाइनरी" इति प्रारब्धम्
गूगल ए ०.६८% न्यूनता अभवत् । ब्लूमबर्ग् इत्यस्य मते अस्मिन् विषये परिचितानाम् उद्धृत्य गूगलः ओपनएआइ इत्यस्मात् प्रतिस्पर्धायाः प्रतिक्रियायै मानवीयतर्कक्षमतायाः सदृशं कृत्रिमबुद्धिसॉफ्टवेयरं विकसयति एतत् एआइ तर्कसॉफ्टवेयरं बहुचरणसमस्यानां समाधानं कर्तुं अधिकं समर्थं भवति, विशेषतः गणितं, सङ्गणकप्रोग्रामिंग् इत्यादिषु क्षेत्रेषु । गूगलः "chain-of-thought prompting" इति प्रौद्योगिक्याः उपयोगं करोति यत् एआइ इत्येतत् उपयोक्तृप्रश्नानां प्रतिक्रियां दातुं पूर्वं इष्टतमानि उत्तराणि जनयितुं आन्तरिकरूपेण चिन्तयितुं शक्नोति
अस्मिन् वर्षे जुलैमासे गूगलेन गणितीयतर्कविषये केन्द्रितं आल्फाप्रूफ्, ज्यामितीयतर्कविषये केन्द्रितं आल्फाजियोमेट्री २ मॉडल् च प्रदर्शितम्, अन्तर्राष्ट्रीयगणितीयओलम्पियाड्-क्रीडायां च उत्तमं प्रदर्शनं कृतम् गूगलः वर्षस्य अन्ते यावत् स्वस्य एआइ सहायकस्य एस्ट्रा इत्यस्य केचन विशेषताः स्वस्य प्रमुख एआइ मॉडल् जेमिनी इत्यस्मिन् एकीकृत्य स्थापयितुं योजनां करोति ।
ओरेकल ०.३३% वृद्धिः अभवत् । ओरेकल इत्यनेन बुधवासरे विज्ञप्तौ उक्तं यत् मलेशियादेशे क्लाउड् सेवाकेन्द्रं स्थापयितुं ६.५ अरब अमेरिकीडॉलर् निवेशं कर्तुं योजना अस्ति, एतत् कदमः ओरेकल दक्षिणपूर्व एशियायां कृत्रिमबुद्धिमूलसंरचनायां निवेशं कुर्वती प्रौद्योगिकीकम्पनीं करिष्यति। वक्तव्यस्य अनुसारं ओरेकल मलेशियादेशे एकं क्लाउड् क्षेत्रं स्थापयिष्यति, यत् एकं डाटा सेण्टर नेटवर्क् अस्ति यत् उद्यमग्राहकानाम् सेवां प्रदाति, यत्र जनरेटिव एआइ विकासस्य त्वरिततायै एनवीडिया चिप्स् इत्यस्य उपयोगः अपि अस्ति, परन्तु मलेशियादेशे निर्माणस्य विशिष्टं समयसूचीं न प्रकटितवान्।
एली लिली ०.७५% वृद्धिः अभवत् । अमेरिकी औषधकम्पनी एली लिली इत्यनेन बुधवासरे घोषितं यत् सा अमेरिकादेशस्य इण्डियाना-नगरे नूतनं औषधनिर्माणकेन्द्रं निर्मातुं ४.५ अरब डॉलरं निवेशयिष्यति, यस्य उद्देश्यं नूतनानि उत्पादनपद्धतयः विकसितुं, नैदानिकपरीक्षणेषु प्रयुक्तानां प्रयोगात्मकानां औषधानां उत्पादनं वर्धयितुं च उद्दिश्यते। सम्प्रति एली लिली इत्यस्य लोकप्रियौ औषधौ जेप्बाउण्ड्, मौन्जारो च अमेरिकादेशे पूर्वमेव विपण्यां सन्ति, परन्तु कम्पनीयाः मोटापेः, तंत्रिकारोगाणां च चिकित्सायाः अन्यौ औषधानि विकासे सन्ति नूतनं औषधकेन्द्रं २०२७ तमस्य वर्षस्य अन्ते कार्यं कर्तुं शक्नोति, अस्मिन् क्षेत्रे ४०० पूर्णकालिकं कार्यस्थानानि सृजति इति अपेक्षा अस्ति ।
नास्डैक ०.७०% उच्छ्रितः । फिलिपिन्स्-देशस्य राष्ट्रपतिः फर्डिनेण्ड् मार्कोस् बुधवासरे नेटफ्लिक्स्, एच् बी ओ, डिज्नी इत्यादिषु गैर-निवासी-डिजिटल-सेवा-प्रदातृषु १२% मूल्य-वर्धित-करं आरोपयन् नूतन-कायदे हस्ताक्षरं कृतवान् अयं कानूनः ऑनलाइन-सन्धान-इञ्जिनेषु, माध्यमेषु, विज्ञापन-मञ्चेषु, डिजिटल-विपण्यस्थानेषु, मेघ-सेवासु च प्रवर्तते । एतत् मार्कोस् प्रशासनेन प्राथमिकतायुक्तेषु प्रथमेषु राजस्व-उत्पादक-उपायेषु अन्यतमम् अस्ति, यस्य उद्देश्यं अन्तर्राष्ट्रीय-डिजिटल-मञ्चाः स्थानीयव्यापाराणां समानं करं दातुं शक्नुवन्ति नूतनकरः आगामिषु चतुर्षु वर्षेषु आधारभूतसंरचनानां अन्यपरियोजनानां च कृते फिलिपिन्स्-सर्वकाराय ७९.५ अर्ब-पेसो (प्रायः १.४ अब्ज-डॉलर्)-रूप्यकाणि आनयिष्यति इति अपेक्षा अस्ति
वित्तीयसमूहाः मिश्रिताः आसन् । ब्लैकरॉक् २% अधिकं वर्धितः, अमेरिकन् एक्स्प्रेस्, यूबीएस, गोल्डमैन् सैच्स्, सिटीग्रुप्, ड्यूचे बैंक्, डिस्ट्रिक्ट् फाइनेन्शियल, मोर्गन स्टैन्ले, जेपी मॉर्गन चेस्, बैंक् आफ् अमेरिका इत्यत्र किञ्चित् वृद्धिः अभवत्, ट्रैवलर्स् इन्शुरन्स, वेल्स फार्गो, मास्टरकार्ड, वीजा , कैपिटल वन फाइनेन्शियल, अमेरिकन् अन्तर्राष्ट्रीयसमूहः, अमेरिकीबैङ्कः च किञ्चित् पतितः, मिजुहो वित्तीयः च २% अधिकं पतितः ।
ऊर्जा-भण्डारः सामान्यतया अधिकं बन्दः अभवत् । श्लुम्बर्गर, शेल्, एक्सोन् मोबिल्, पेट्रोब्रास्, मैराथन् पेट्रोलियम इत्येतयोः १% अधिकं, कोनोकोफिलिप्स्, बीपी, शेवरॉन्, इम्पेरियल् ऑयल्, अपाचे पेट्रोलियम, ड्यूक एनर्जी, ओक्सिडेण्टल पेट्रोलियम, मर्फी ऑयल् इत्येतयोः मध्ये किञ्चित् वृद्धिः अभवत्, अमेरिकी ऊर्जायाः १% अधिकं न्यूनता अभवत्
शेवरॉन् इत्यस्य वृद्धिः ०.८४% अभवत् । अमेरिकीकोषविभागेन विदेशीयसंपत्तिनियन्त्रणकार्यालयेन वेनेजुएलादेशे कार्यं कर्तुं शेवरॉन् इत्यस्य अनुज्ञापत्रस्य स्वचालितनवीकरणस्य विस्तारः २०२५ तमस्य वर्षस्य एप्रिलमासपर्यन्तं कृतः अस्ति वेनेजुएलादेशस्य तैलविशेषज्ञाः अवदन् यत् अस्मिन् वर्षे देशस्य कच्चे तैलस्य उत्पादनं प्रतिदिनं औसतेन १० लक्षं बैरल् यावत् भविष्यति, २०२५ तमे वर्षे च प्रतिदिनं औसतेन २० लक्षं बैरल् यावत् भविष्यति। अमेरिकी ऊर्जासूचनाप्रशासनस्य (eia) आँकडानि दर्शयन्ति यत् जुलैमासे वेनेजुएलादेशस्य कच्चे तेलस्य निर्यातः अमेरिकादेशं प्रति प्रतिदिनं औसतेन ३,००,००० बैरल् इत्येव अतिक्रान्तवान्, येन अमेरिकादेशाय तृतीयः बृहत्तमः कच्चे तेलस्य आपूर्तिकर्ता अभवत् वेनेजुएलादेशस्य राज्यस्वामित्वयुक्तेन तैलकम्पनीया सह शेव्रोन् इत्यस्य संयुक्तोद्यमः अस्ति ।
सम्पादकः वान जियान्यी
प्रूफरीडिंग : झू तियानटिंग
securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।
अंत