2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतिभूतिसमयाः • डाटाबाओ इक्विटीपरिवर्तनस्य तिथ्याः आधारेण आँकडानि करोति विगतपञ्चव्यापारदिनेषु (23 सितम्बरतः 27 सितम्बरपर्यन्तं) कुल 27 कम्पनीनां शेयर्स् महत्त्वपूर्णशेयरधारकैः वर्धिताः सन्ति, यत्र वर्धितानां शेयरानां संचयी संख्या प्राप्ता अस्ति २७८ मिलियनं भागाः वर्धितानां धारणानां कुलराशिः १.८६७ अरब युआन् अस्ति । अस्मिन् एव काले कम्पनीयाः कुलम् ६० महत्त्वपूर्णाः भागधारकाः स्वस्य धारणानां न्यूनीकरणे संलग्नाः आसन्, यत्र कुलं न्यूनीकरणराशिः ३.४१४ अरब युआन् आसीत्
वर्धितानां धारणानां राशिः इति दृष्ट्या विगतपञ्चदिनेषु ६ कम्पनयः स्वस्य धारणासु ५ कोटियुआनाधिकं वर्धितवन्तः तदनन्तरं वैलिन् आयरन एण्ड स्टील इत्यनेन स्वस्य धारणाम् ६९.००२६ मिलियनं यावत् वर्धितम्, यत्र २६८ मिलियन युआन् इत्यस्य वृद्धिः अभवत्; धारणासु ।
शेयरधारकवृद्धेः संख्यायाः दृष्ट्या ५ कम्पनयः सन्ति येषु विगत ५ दिवसेषु महत्त्वपूर्णैः भागधारकैः द्विवारं अधिकं वृद्धिः कृता अस्ति, यथा झेजियांग लॉन्गशेङ्ग (९ गुणा वर्धिता), चाङ्गचुन् उच्चप्रौद्योगिकी (९ गुणा वर्धिता), पेगासस् इन्टरनेशनल् (5 गुणा) गुणा वृद्धि) इत्यादि। तेषां भागधारकाणां संख्यायाः आधारेण, येषां भागधारकाणां संख्या वर्धिता अस्ति, तेषां भागधारकाणां संख्यायाः आधारेण, changchun high-tech इत्यस्य ९ महत्त्वपूर्णाः भागधारकाः सामूहिकरूपेण विगत 5 दिवसेषु स्वस्य धारणानां वृद्धिं कृतवन्तः, तदनन्तरं zhejiang longsheng तथा pegasus international, क्रमशः 7 तथा 5 भागधारकाः स्वस्य... धारणाम् ।
क्षेत्रवितरणेन ज्ञायते यत् विगतपञ्चव्यापारदिनेषु महत्त्वपूर्णशेयरधारकाः येषु स्टॉकेषु स्वस्य धारणावर्धनं कृतवन्तः तेषु ८ जीईएम-मध्ये १९ च मुख्यबोर्डे सन्ति १०२ मिलियन युआन् इत्येव मूल्येन च मुख्यमण्डलेन १.७६५ अब्ज युआन् यावत् स्वस्य धारणा वर्धिता अस्ति । उद्योगस्य दृष्ट्या महत्त्वपूर्णानां भागधारकाणां वर्धिता धारणा मुख्यतया यन्त्राणि उपकरणानि च, औषध-जैविक-उद्योगेषु केन्द्रीकृतानि सन्ति, येषु क्रमशः ४ भागाः ३ भागाः च सन्ति
विपण्यप्रदर्शनस्य दृष्ट्या विगतपञ्चदिनेषु भागधारकैः वर्धितानां स्टॉकानां औसतेन १४.५७% वृद्धिः अभवत्, यत् समग्रतया तस्मिन् काले शङ्घाई-स्टॉक-सूचकाङ्कस्य प्रदर्शनात् अधिकं प्रबलम् अस्ति व्यक्तिगत-स्टॉकं दृष्ट्वा विगतपञ्चदिनेषु लिङ्गनन्-शेयर्स् तथा ओवरसीज-चाइनीज-टाउन ए-इत्येतयोः महती वृद्धिः अभवत्, यत्र क्रमशः ३८.३२%, ३१.१९% च वृद्धिः अभवत्
पूंजीप्रवाहस्य दृष्ट्या, येषु स्टॉकेषु भागधारकाः स्वस्य धारणाम् वर्धितवन्तः, तेषु 10 विगत 5 दिवसेषु मुख्यनिधिनां शुद्धप्रवाहः अस्ति, यस्य कुलशुद्धप्रवाहः 233 मिलियन युआन् अस्ति शीर्ष 10 स्टॉक्स् विगत 5 दिवसेषु पूंजीस्य शुद्धबहिःप्रवाहः अभवत्, यत्र क्रमशः 229 मिलियन युआन् तथा 57 मिलियन युआन् शुद्धबहिः प्रवाहः अस्ति। (दत्तांशनिधिः) २.
विगत ५ दिवसेषु महत्त्वपूर्णैः भागधारकैः वर्धितानां भागानां सूची
नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।