समाचारं

सहस्राणां गृहाणां प्रकाशानां रक्षणं - कम्बोडियादेशस्य इलेसे-नगरस्य अधःप्रवाहस्य जलविद्युत्स्थानकस्य ४,००० दिवसानां निरन्तरं सुरक्षितं उत्पादनं स्मरणम्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे एल साई इत्यस्य अधः जलविद्युत्परियोजना दृश्यते । (सञ्चिका चित्रम्) २.
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्कपर्यन्तं कम्बोडियादेशे चीन-हुआडियनस्य एलेसाई-अधः-प्रवाह-जलविद्युत्-स्थानकं परिचालनं प्रारभ्य ४,००० दिवसान् यावत् निरन्तरं सुरक्षितं उत्पादनं प्राप्तवान्, येन चीन-हुआडियनस्य विदेश-परियोजनानां दीर्घतम-सुरक्षित-उत्पादन-चक्रस्य अभिलेखः निरन्तरं स्थापितः
४,००० दिवसानां परिश्रमः, एकादशवर्षेभ्यः वसन्तवायुः वर्षा च। यदा एतत् परिचालनं प्रारब्धम्, तदा आरभ्य ओरासाई डाउनस्ट्रीम जलविद्युत् परियोजना (कम्बोडिया) कम्पनी लिमिटेड (अतः परं "ओलेसाई कम्पनी" इति उच्यते) उच्चगुणवत्तायुक्तेन "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणस्य उत्तरदायित्वं मिशनं च बहादुरीपूर्वकं स्वीकृतवती अस्ति, कम्बोडियादेशे चीनीयप्रौद्योगिकीम् चीनीयमानकानि च आनयत्, तथा च एकं प्रयोज्यम् निर्मितवान् स्थानीयउत्पादनसुरक्षाप्रबन्धनप्रणाल्याः कारणात् संचयीविद्युत्निर्माणं ११.४ अरबकिलोवाट्-घण्टाभ्यः अधिकं भवति, यत् कम्बोडियादेशे औसतेन प्रतिवर्षं १०% अधिकं सुरक्षितं, स्थिरं, विश्वसनीयं च विद्युत् योगदानं ददाति . चीनी-कम्बोडिया-कर्मचारिणः "प्रथमं सुरक्षा, प्रथमं निवारणं, व्यापकप्रबन्धनम्" इति नीतिं अभ्यासयन्ति, दिवारात्रौ तस्याः पालनम् कुर्वन्ति, व्यावहारिककार्यैः सुरक्षायाः प्रति स्वप्रतिबद्धतां च निर्वहन्ति
चीन हुआडियनस्य बृहत्तमं विदेशेषु स्थापितं क्षमतायुक्तं जलविद्युत्स्थानकं इति नाम्ना एलेसाई कम्पनी उच्चमानकानां पालनम् करोति, सुरक्षानिर्माणस्य मुख्यदायित्वं गृह्णाति, सुरक्षामूलं समेकयति, आपूर्तिं सुनिश्चित्य क्षमतायां सुधारं करोति, समूहकम्पन्योः व्यापारपत्रं भवति "बहिः गच्छन्"।
२०१३ तमे वर्षे एलेसाई कम्पनी "वर्षे चत्वारि निवेशाः" प्राप्तवती तथा च मानकीकरणस्य मानकीकरणस्य च नूतनयात्रायाः आरम्भं कृतवती, यत्र सुरक्षा, अनुरक्षणं, संचालनं, उपकरणं, प्रौद्योगिकी, सामग्री, प्रशिक्षणं च सहितं सप्तमॉड्यूलैः युक्तं मानकीकृतं उत्पादनसुरक्षाप्रबन्धनप्रणालीं निर्मितवती सुरक्षाप्रबन्धनमानकानां, आपत्कालीनयोजनासु सुधारं, सुरक्षानिर्माणनियमानां विनियमानाञ्च सुधारः, कम्बोडियादेशस्य सहस्राणां गृहाणां प्रकाशानां रक्षणं च कुर्वन्तु। अस्मिन् वर्षे एलेसाई जलविद्युत्-स्थानकं व्यावसायिक-सञ्चालनस्य १० वर्षाणि पूर्णानि सन्ति, कम्पनी स्वस्य सुरक्षा-उत्पादन-प्रबन्धनस्य, नियन्त्रण-प्रतिरूपस्य च अनुकूलनं कृतवती, ततः परं सशक्ततमं बाढ-परीक्षणं सफलतया प्रतिक्रियां दत्तवती यतः सा प्रथमा समूह-कम्पनी आसीत्, या गुणवत्तां निर्मितवती विदेशेषु जलविद्युत्-रक्षण-परियोजना, यत्र ४,००० दिवसाभ्यधिकं सुरक्षित-उत्पादनं भवति, तथा च समूह-कम्पनीयाः "प्रथम-श्रेणी-बेन्चमार्क-उद्यम" इति पुरस्कारं प्राप्तवान्, वयं निरन्तरं उच्च-गुणवत्ता-विदेश-विकासस्य नूतन-यात्रायाः दिशि गच्छामः |.
४००० दिवसानां निरन्तरं सुरक्षितं उत्पादनं कथं प्राप्तव्यम् ? एलेसाई कम्पनीयाः उत्तरं अस्ति यत् तस्याः प्रबन्धनव्यवस्थायां निरन्तरं सुधारः करणीयः, तस्याः परिचालनस्य, अनुरक्षणस्य च मानकेषु सुधारः करणीयः ।
एलेसाई कम्पनी स्वस्य निर्माणात् आरभ्य सुरक्षाउत्पादनस्य मुख्यदायित्वं पूर्णतया कार्यान्वितवान्, समानानां घरेलुपरियोजनानां बेन्चमार्कं कृतवती, उच्चमानकानां सख्तानां आवश्यकतानां च कार्यान्वयनम् अकरोत्, सुरक्षासंस्कृतेः, सुरक्षाप्रणालीनां, सुरक्षाजालस्य च निर्माणं प्रवर्धितवान्, कर्मचारिणां कर्तव्यं कर्तुं क्षमतायां सुधारं कृतवान् सम्यक्, तथा च संवर्धितं सुरक्षाप्रबन्धनव्यवस्था।
सर्वप्रथमं चीनीय-कम्बोडिया-कर्मचारिणः स्वपरिवारस्य मेरुदण्डः इति विचार्य, “सुरक्षाप्रथमपाठः” सम्यक् पाठयितुं आधारेण, अस्माभिः सुरक्षादायित्वं तेषां पारिवारिकदायित्वैः सह तेषां परिवारस्य देशस्य च विषये भावनाभिः सह, मूलसुरक्षायाः च सह सम्बद्धं कर्तव्यम् | चीनी-कम्बोडिया-कर्मचारिणां हृदयेषु गहने संस्कृतिः। विद्युत्-रक्षणस्य उपपरिवेक्षकः जेट्, यः १० वर्षाणाम् अधिकं कालात् जलविद्युत्-केन्द्रे कार्यं कृतवान्, सः अवदत् यत् विद्युत् एकः अदृश्यः "व्याघ्रः" अस्ति यः जनान् "दंष्टुं" शक्नोति केवलं दृढं सुरक्षा-जागरूकतां निर्माय कार्य-कौशलं सुधारयित्वा एव स्वस्य अन्येषां च सुरक्षां सुनिश्चितं कुर्मः। तस्मिन् एव काले वयं प्रबन्धनतन्त्रे सुधारं करिष्यामः, "कठोर" इति शब्दं अग्रस्थाने स्थापयिष्यामः, उत्पादनसुरक्षानिर्देशव्यवस्थां अनुकूलयामः, प्रक्रियां पुरस्कारदण्डव्यवस्थां च सख्यं नियन्त्रयिष्यामः, सर्वेषु स्तरेषु उत्तरदायित्वं समेकयिष्यामः, सशक्तं च निर्मास्यामः सुरक्षावातावरणम् । तदतिरिक्तं वयं परिवहनं, अग्निसंरक्षणं, बाढनियन्त्रणं च इत्यादीनां सम्भाव्यजनसुरक्षाखतराणां नियमितनिरीक्षणं कुर्मः, आपत्कालीनयोजनानि अभ्यासयोजनानि च निर्मास्यामः, आपत्कालीनप्रबन्धनक्षमतासु सुधारं कुर्मः, ध्वनिउत्पादनसुरक्षां निर्मातुं ध्वनि "बृहत् सुरक्षाजालम्" निर्मामः च मानकीकरणस्य, मानकीकरणस्य, व्यापकतायाः च माध्यमेन संजालम्।
सुरक्षितस्य उत्पादनस्य कुञ्जी स्थले एव अस्ति, स्थले प्रबन्धनस्य कुञ्जी प्रक्रिया एव । एलेसाई कम्पनी संचालनस्य अनुरक्षणस्य च पक्षद्वये निकटतया ध्यानं ददाति, गुरुत्वाकर्षणकेन्द्रं न्यूनीकरोति, उत्पादनप्रक्रियानियन्त्रणं प्रवर्तनं च सुदृढं करोति, सुरक्षितस्य उत्पादनस्य उच्चदाबस्य स्थितिं च निरन्तरं निर्वाहयति उदाहरणार्थं, एलेसाई कम्पनी समूहकम्पन्योः गुणवत्ता ए अनुरक्षणमूल्यांकनमानकानां बेन्चमार्कं कृतवती, अनुरक्षणस्थलानां मानकीकरणं, स्थानं, मानकीकृतप्रबन्धनं च सुदृढां कृतवती, नम्बर 1 तथा नम्बर 2 यूनिट् इत्येतयोः उच्चगुणवत्तायुक्तं परिष्कारं कृतवती, समूहकम्पनीयाः गुणवत्ता ए इत्यस्य अग्रणीः अभवत् विदेशेषु परियोजनासु जलविद्युत्-एककानां कृते अनुरक्षणपरियोजना। वार्षिक-रक्षण-योजनायाः सख्तीपूर्वकं अनुसरणं कुर्वन्तु, प्रतिवर्षं जनरेटिंग-इकायानां मुख्य-ट्रांसफॉर्मर-इकायानां, उपरितन-नीच-विद्युत्-स्थानक-स्विचिंग-स्थानकानाम्, 230kv-रेखा-उपकरणानाम् इत्यादीनां व्यापक-निरीक्षणं, अनुरक्षणं च कुर्वन्तु, तथा च उपरितन-नीच-जलबन्ध-जलप्रलय-इत्यादीनां बाढ-नियन्त्रणं कुर्वन्तु निर्वहनसुविधाः, जलस्य स्थितिपूर्वसूचना तथा प्रतिवेदनप्रणाली, मुख्यं बैकअपं च डीजलजनरेटरं, संचारसाधनम् इत्यादयः सुविधानिरीक्षणं अनुरक्षणं च, उच्चगुणवत्तायुक्तं संचालनं सुनिश्चित्य उच्चस्तरीयनिरीक्षणं अनुरक्षणं च।
उपकरणं आन्तरिकसुरक्षायाः आधारः अस्ति । एलेसाई कम्पनी सुरक्षितोत्पादने प्रौद्योगिकीनवाचारस्य सहायकभूमिकायां अपि ध्यानं ददाति, स्वतन्त्रनवाचारस्य बुद्धिमान् परिवर्तनस्य च आग्रहं करोति, उपकरणानां सुरक्षितसञ्चालनविश्वसनीयतायां च सुधारं करोति कम्पनी परियोजना नवीनता स्टूडियो इत्यस्य प्रभावशीलतां पूर्णं क्रीडां दातुं, एलेसाई नदीयाः निम्नपरिधिषु झरनाविद्युत्केन्द्रानां इष्टतमनिर्गमनविषये शोधं कर्तुं, क्रमशः "a workpiece installation" इति क्रमेण प्राप्तवती अस्ति विद्युत्-अरेस्टर-परीक्षण-कोष्ठकानां कृते मञ्चः" तथा "विद्युत्-अरेस्टर-परीक्षण-कोष्ठकानां कृते एकः समर्थन-तन्त्रम्" 》 इत्यादीनि ६ उपयोगिता-माडल-पेटन्ट्-इत्यादीनि, एतेन उत्पादन-सुरक्षा-समस्याः यथा यूनिट-कूलरस्य रिसावः, दूरीकृताः सन्ति अन्यस्य उदाहरणस्य कृते, विद्युत्स्थानकस्य वायुनिवारकस्य अनुरक्षणस्थानं लघु भवति तथा च उपकरणस्थापनं सहजतया टकरावं व्यक्तिगतसुरक्षाखतराणां च कारणं भवितुम् अर्हति एलेसाई कम्पनी समस्यायाः निवारणाय एकं अभिनवदलं स्थापयति स्म तथा च निम्नमार्गदर्शकवायुनिवारकरक्षणस्य डिजाइनं कृतवती तथा स्थानान्तरणयन्त्रस्य उन्नयनं, यत् स्थानान्तरणकार्यं सर्वेभ्यः पक्षेभ्यः स्थानान्तरयिष्यति।
उत्पादनस्य आरम्भात् ४,००० दिवसपर्यन्तं एलेसाई कम्पनी उत्कृष्टतायाः अभ्यासं कृतवती, उत्कृष्टतायाः अनुसरणं कृतवती, "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य उत्तरदायित्वं च गृहीतवती अस्ति परियोजनानि कृत्वा सुरक्षामानकान् अधिकं पालिशं कृतवान् चीनीयसाधनानाम् सुवर्णब्राण्डः चीनीयगुणवत्ता च।
४००० दिवसाः अपि नूतनः आरम्भबिन्दुः अस्ति । एलेसाई कम्पनीयाः अध्यक्षः महाप्रबन्धकः च झू झिन्युआन् इत्यनेन उक्तं यत् विदेशेषु परियोजनासु उत्पादनसुरक्षायां महत् प्रभावः भवति तथा च भारी उत्तरदायित्वं वहन्ति कम्पनी उत्पादनसुरक्षायाः दीर्घकालीनतन्त्रस्य व्यापकरूपेण निर्माणार्थं "शून्यमानसिकतायाः" उपयोगं करिष्यति। उच्चगुणवत्तायुक्तविकासाय ठोसमूलं स्थापयति, सहस्राणि परिवाराणि च रक्षन्ति प्रकाशाः चीन-कम्बोडिया-मैत्रीं रक्षन्ति। (वाङ्ग ताओ, नोम् पेन्-नगरे आर्थिक-दैनिक-सम्वादकः)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया