समाचारं

सितम्बरमासे शाओमी मोटर्स् इत्यस्य वितरणस्य मात्रा पुनः १०,००० यूनिट् अतिक्रान्तवती, अक्टोबर् मासे २०,००० यूनिट् इत्यस्य लक्ष्यं च प्राप्स्यति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् १ दिनाङ्के xiaomi motors इत्यनेन स्वस्य नवीनतमं वितरणदत्तांशं घोषितम् । आँकडा दर्शयति यत् विगतसप्टेम्बरमासे xiaomi su7 इत्यस्य वितरणमात्रा १०,००० यूनिट् अतिक्रान्तवती, तथा च ४ मासान् यावत् क्रमशः १०,००० यूनिट् अधिकस्य वितरणस्य लक्ष्यं प्राप्तवती अस्ति

चैनल्स् इत्यस्य दृष्ट्या xiaomi auto इत्यनेन सितम्बरमासे १७ नवीनाः भण्डाराः उद्घाटिताः अधुना यावत् देशस्य ३८ नगरेषु १२८ भण्डाराः निर्मिताः सन्ति । तदतिरिक्तं १७ शाओमी कारसेवाकेन्द्राणि अधिकृतसेवाकेन्द्राणि च उद्घाटितानि सन्ति । अक्टोबर् मासे ११ अधिकानि भण्डाराणि उद्घाटयितुं योजना अस्ति ।

सेप्टेम्बरमासस्य आरम्भे xiaomi automobile इत्यस्य कारखानस्य द्वितीयचरणम् अस्मिन् वर्षे समाप्तेः पूर्वं सम्पन्नं भविष्यति इति प्रकाशितम् । जुलैमासे xiaomi इत्यनेन xiaomi automobile factory इत्यस्य द्वितीयचरणस्य निर्माणार्थं yizhuang new city इत्यस्य yz00-0606 ब्लॉक् इत्यस्मिन् lot 0106 इत्यस्य औद्योगिकपरियोजनायाः उपयोगस्य अधिकारं प्राप्तुं 842 मिलियन युआन् व्ययितम् योजनानुसारं xiaomi automobile इत्यस्य कारखानस्य द्वितीयचरणस्य मुख्यत्रयकारखानानि, अनेकाः सहायकसुविधाः च सन्ति । कारखानस्य द्वितीयचरणस्य उत्पादनं कृत्वा शाओमी मोटर्स् इत्यस्य वार्षिकं उत्पादनक्षमता ३,००,००० वाहनानां भवितुं शक्नोति इति अपेक्षा अस्ति ।

xiaoxiang प्रातः समाचार संवाददाता हू xiong

प्रतिवेदन/प्रतिक्रिया