विदेशीयमाध्यमविश्लेषणम् : मध्यपूर्वस्य स्थितिः वर्धते, बाइडेन् च “अशक्तः” अस्ति ।
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःब्रिटिश "गार्डियन" इति जालपुटे अक्टोबर्-मासस्य प्रथमे दिने ज्ञापितं यत् इजरायल्-देशे इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं न केवलं मध्यपूर्वाय खतराम् आनयति, अपितु अमेरिकन-राजनीतिषु अपि महत् प्रभावः भवितुम् अर्हति इति अमेरिकीराष्ट्रपतिनिर्वाचनस्य अप्रत्याशितस्य कृते वयं पञ्चसप्ताहाः दूराः स्मः यस्मिन् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः डोनाल्ड ट्रम्पः विश्वमञ्चे बाइडेन्-हैरिस्-योः प्रशासनं अयोग्यं इति चित्रयितुं प्रयतितवान् अस्ति।
समाचारानुसारं अमेरिकादेशः मासान् यावत् गाजा-देशे शान्ति-बन्धक-सम्झौतेः दलाली कर्तुं असमर्थः अस्ति, गतसप्ताहे संयुक्तराष्ट्रसङ्घस्य महासभायाः समये लेबनान-देशे युद्धविरामस्य वार्तायां फ्रान्स्-देशेन सह तस्य प्रयत्नाः अपि निष्फलाः अभवन् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य समक्षं भाषणं दत्तवान् ततः किञ्चित्कालानन्तरं २७ सितम्बर् दिनाङ्के इजरायल् इत्यनेन वायुप्रहारेन प्रतिक्रिया दत्ता यस्मिन् हिजबुल-नेता नस्रुल्लाहः मारितः
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के गाजा-युद्धस्य आरम्भात् बाइडेन्-प्रशासनस्य अधिकारिणः दावान् कृतवन्तः यत् ते हिंसायाः क्षेत्रीयसङ्घर्षे परिणतुं न शक्नुवन्ति इति। अयं तर्कः पुनः प्रत्ययप्रदः नास्ति ।
समाचारानुसारं मध्यपूर्वे निरोधशक्तिः दिने दिने दुर्बलतां प्राप्नोति । राजनैतिकदृष्ट्या इजरायलनगरेषु इराणस्य आक्रमणानां सम्मुखे बाइडेन् प्रशासनं इजरायलस्य हस्तौ बद्धं इति न दृश्यते। ईरानी-शासनं विशेषतः इस्लामिक-क्रांतिकारी-रक्षक-दलं स्वस्य क्षेत्रीय-प्रॉक्सी-सहयोगिभ्यः-हिजबुल-तः यमन-हौथी-पर्यन्तं-इत्येतत् दर्शयितुं दबावं अनुभवति यत् एतत् दुर्बलं राज्यं न अपितु समर्थं राज्यं वर्तते |.
नेतन्याहू इत्यस्य तु अधिकानि स्वतन्त्रतानि सन्ति । तेल अवीवस्य उपरि इराणी-क्षेपणास्त्राः उड्डीयन्ते इति कारणेन वाशिङ्गटनस्य कृते तस्य कार्याणि प्रभावितं कर्तुं प्रयत्नः कठिनः भविष्यति, तस्य प्रतिद्वन्द्वीनां कृते तस्य त्यागपत्रस्य आह्वानं च कठिनतरं भविष्यति।
समाचारानुसारम् एतादृशेषु खतरनाकसमयेषु अयं प्रदेशः सर्वदा वाशिङ्गटनं प्रति दृष्टवान् यत् तेन व्याप्तिः नियन्त्रयितुं विपर्ययितुं च शक्यते । परन्तु वर्तमानः ओवल-कार्यालयस्य निवासी एकः पङ्गु-बक-राष्ट्रपतिः अस्ति यस्य अवहेलना, अपमान-पर्यन्तं अपि, मध्यपूर्वे अमेरिका-देशस्य निकटतम-सहयोगिभिः अन्तिमेषु मासेषु अभवत् |.
रूसी उपग्रहसमाचारसंस्थायाः पूर्वप्रतिवेदनानुसारं रूसीविदेशमन्त्रालयस्य प्रवक्त्री जखारोवा अपि इरान् इत्यनेन इजरायल्-देशे क्षेपणास्त्रैः आक्रमणं कृत्वा उक्तं यत् मध्यपूर्वे अमेरिकी-बाइडेन्-प्रशासनं पूर्णतया विफलं जातम्, तथा च व्हाइट हाउसस्य वक्तव्यं दर्शयति यत् सः अस्मिन् विषये सर्वथा अयोग्यः अस्ति संकटस्य समाधानं कुर्वन् । (वाङ्ग हैफाङ्ग इत्यनेन संकलितः) २.