"फास्ट एण्ड् फ्यूरियस" इत्यस्य प्रियं शिशुसंस्करणं झिन्जिन्-नगरे मञ्चितम् अस्ति! मार्गे अधिकानि घटनानि →
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्रीडायाः आनन्दं लभत, विनोदं च कुर्वन्तु। राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये झिन्जिन्-नगरे रोमाञ्चकारी-रोचक-कार्यक्रमानाम्, क्रीडाणां च श्रृङ्खला आयोजिता, येन नागरिकानां पर्यटकानां च कृते राष्ट्रियदिवसस्य अवकाशे मज्जा, जीवनशक्तिः च वर्धिता अक्टोबर्-मासस्य २ दिनाङ्के २०२४ तमे वर्षे तृतीयपार्क-नगरस्य बाल-स्कूटर-प्रतियोगितायाः अन्तिम-क्रीडा तियानफु-कृषि-एक्सपो-उद्याने उत्साहेन आयोजिता, येन प्रियाः बालकाः "अत्यन्तं प्रसन्नाः" अभवन्
प्रतियोगितायाः कालखण्डे कुलम् ७०० तः अधिकाः परिवाराः स्कूटर-साइकिल-प्रतियोगितासु भागं गृहीतवन्तः अन्तिम-क्रीडाः स्कूटर-सपाट-दौडः, स्कूटर-दल-मिश्रित-रिले-दौडः, सायकल-सवारी-धावनम् इत्यादिषु विशेष-सामग्रीषु आधारितम् आसीत्, येन युवानां सवारानाम् उपलभ्यते एकः व्यावसायिकः आव्हानमञ्चः।
भागं ग्रहीतुं आगतानां बालकानां वयसानुसारं १५ स्पर्धासमूहेषु विभक्ताः आसन् । कनिष्ठतमः प्रतियोगी २ वर्षीयः, ज्येष्ठः ७ वर्षीयः च अस्ति । क्षेत्रे ते निर्भयाः, प्रबलभावेन क्षेत्रे द्रुतं गच्छन्ति च ।
स्कूटरः बालतुल्यस्कूटरः इति अपि कथ्यते अस्य पेडलः नास्ति, प्रियबालानां निरन्तरं पादप्रयोगेन च चालितः अस्ति ।
▲चित्रं झिन्जिन्, चेङ्गडुतः
स्पर्धायाः समये बालकाः हस्तपादैः, हस्तनेत्रैः च मिलित्वा कार्यं कुर्वन्ति, तेषां ध्यानं विक्षेपं परिहरितुं, पतनं परिहरितुं, एकाग्रतां च उच्चा भवति अन्ते व्यक्तिगतप्रतियोगितायां शीर्ष ८ युवानां खिलाडयः, दलप्रतियोगितायाः शीर्ष ६ युवानां खिलाडयः च स्वकीयानि सम्मानप्रमाणपत्राणि, ट्राफी च प्राप्तवन्तः
राष्ट्रियदिवसस्य अवकाशकाले झिन्जिन्-नगरे क्रीडाकार्यक्रमाः न स्थगिताः भविष्यन्ति इति संवाददाता ज्ञातवान् । अक्टोबर्-मासस्य ३ दिनाङ्कात् ४ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य राष्ट्रिययुवामार्गसाइकिललीगस्य (सिन्जिन्-स्थानकस्य) आयोजनं भविष्यति । ५ तः ७ पर्यन्तं २०२४ तमस्य वर्षस्य "राष्ट्रीय-सुष्ठुता" सिचुआन् रोलर-स्केटिङ्ग् ओपन-क्रीडा तियानफु नोङ्गबो-द्वीपे आरभ्यते । यदि भवतः क्रीडा रोचते तर्हि भवतः तत् न त्यक्तव्यम्।
राष्ट्रीयदिवसस्य कालखण्डे झिन्जिन् इत्यनेन "मातृभूमिस्य जन्मदिनस्य उत्सवः, शरदस्य फसलस्य स्वागतं च" इति मूलविषयेण सह त्रीणि प्रमुखाणि प्रमुखक्रियाकलापाः चत्वारि प्रमुखविषयखण्डानि च सावधानीपूर्वकं योजनाकृतानि, निर्वहन्ति च, तथा च कुलम् १०० तः अधिकानि रङ्गिणः सांस्कृतिकानि प्रारम्भं करिष्यति पर्यटनक्रियाः च । तदतिरिक्तं नागरिकानां पर्यटकानाञ्च अवकाशस्य अनुभवं समृद्धीकर्तुं ८ उच्चगुणवत्तायुक्ताः पर्यटनमार्गाः आरब्धाः ।
रेड स्टार न्यूज रिपोर्टर लेई हाओरान् पेङ्ग लिआङ्ग च व्यापकं चेङ्गडु सिन्जिन्
यु माङ्गे इत्यनेन सम्पादितम्
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)