समाचारं

वाल्ज्, वैन्सः वादविवादं धारयन्ति, स्वरः 'मैत्रीपूर्णः'।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःरायटर्-पत्रिकायाः ​​प्रतिवेदनस्य अनुसारं अमेरिकी-डेमोक्रेटिक-उपराष्ट्रपतिपदस्य उम्मीदवारः वाल्ज्-रिपब्लिकन-उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् च प्रथमदिनाङ्के न्यूयॉर्कनगरस्य सीबीएस-स्टूडियो-केन्द्रे उपराष्ट्रपतिपदस्य उम्मीदवारस्य वादविवादं कृतवन्तौ वादविवादस्य समये तौ "अप्रत्याशितरूपेण "भूमौ " तस्य प्रसादं निर्वाहितवान् ।
समाचारानुसारं अभियानविरोधिद्वयं अधिकांशकालं "मैत्रीपूर्णं" स्वरं स्वीकृतवन्तौ । अत्यन्तं उष्णः आदानप्रदानः वादविवादस्य अन्ते अभवत् : रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः हारितः चेत् सः अस्मिन् वर्षे मतदानं चुनौतीं दास्यति वा इति प्रश्नं चकमाय वैन्सः।
प्रश्नस्य उत्तरे वाल्ज् इत्यनेन २०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के अमेरिकी-राजधानी-स्थले आक्रमणं कृतवन्तः जनसमूहस्य प्रेरणा मतदाता-धोखाधड़ीविषये ट्रम्पस्य मिथ्या-वक्तव्यस्य कारणम् इति उक्तम्
समाचारानुसारं नवम्बर्-मासस्य ५ दिनाङ्के राष्ट्रपतिनिर्वाचनात् पूर्वं अन्तिमे वादविवादे वाल्ज्, वैन्स् च द्वौ अपि अन्यपक्षे स्थायिप्रहारं कर्तुं प्रयतितवन्तौ मध्यपूर्वसंकटः, आप्रवासः, करः, गर्भपातः, जलवायुपरिवर्तनं, अर्थव्यवस्था च इति विषये तेषां कलहः अभवत् । परन्तु समग्रतया, युगलं "मध्यपश्चिमस्य सद्भावना" इत्यस्य भावस्य प्रक्षेपणं कर्तुं अभिप्रायः इव आसीत् ।
वैन्सः बहुवारं प्रश्नं कृतवान् यत् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् बाइडेन् प्रशासने स्वस्य कार्यकाले महङ्गानि, आप्रवासः, आर्थिकविषयाणि च सम्बोधयितुं अधिकं किमर्थं न कृतवती।
वाल्ज् ट्रम्पं "अस्थिर" नेता इति उक्तवान् । सः आप्रवासनविषये वैन्स् इत्यनेन कृता आलोचनायाः अपि चतुर्भुजरूपेण असहमतः अभवत्, अस्मिन् वर्षे पूर्वं द्विपक्षीयसीमासुरक्षाविधेयकं परित्यक्तुं काङ्ग्रेसस्य रिपब्लिकन्-दलस्य दबावं कृतवान् इति कारणेन ट्रम्पस्य उपरि आक्रमणं कृतवान्
समाचारानुसारं ट्रम्पः दूरदर्शने वादविवादं दृष्टवान् । वादविवादस्य समये सः क्रोधेन रियल सोशल इति सामाजिकमञ्चे कदाचित् निमेषे द्विवारं पोस्ट् कृतवान् । ट्रम्पः सीबीएस-सजीव-आयोजकस्य उपरि आक्रमणं कृत्वा वाल्ज्-इत्यस्य "कृपणः" "नीचबुद्धिः" इति च आह्वयत् ।
राजनैतिकविश्लेषकाः वदन्ति यत् उपराष्ट्रपतिविमर्शाः सामान्यतया निर्वाचनस्य परिणामे परिवर्तनं न कुर्वन्ति। (संकलित/मदन) २.
प्रतिवेदन/प्रतिक्रिया