समाचारं

संस्कृतिसहितं यात्रा

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, तियानजिन्, २ अक्टोबर् (रिपोर्टर् वाङ्ग निङ्ग्, ली टिङ्ग्) राष्ट्रियदिवसस्य अवकाशः आरब्धः, तियानजिन्-नगरस्य हेपिङ्ग्-मण्डले च यात्रिकाणां चरमप्रवाहस्य आरम्भः अभवत् जीफाङ्ग उत्तरमार्गस्य यिंगकोउमार्गस्य च सङ्गमे नवशास्त्रीयभवनस्य अग्रभागे अष्टाः पाषाणस्तम्भाः विशेषतया दृष्टिगोचराः सन्ति । विश्वस्य सर्वेभ्यः पर्यटकाः द्वारे पञ्जीकरणार्थं qr-सङ्केतं स्कैन् कृत्वा भ्रमणस्य प्रतीक्षां कुर्वन्ति ।

एतत् चीनस्य बैंकस्य (तियानजिन्) संग्रहालयः, पूर्वं योकोहामा शोकिन् बैंकभवनं । प्रदर्शनीभवने छायाचित्रं, सिल्हूट्, पुरातनवस्तूनि च चीनस्य बैंकस्य शताब्दपुरातनस्य इतिहासस्य आधुनिकस्य तियानजिन्-नगरस्य गौरवपूर्णवित्तीय-इतिहासस्य च अभिलेखं कुर्वन्ति संग्रहालयस्य प्रभारी झू यान् इत्यनेन उक्तं यत् सम्पूर्णे प्रदर्शनीभवने ६३० तः अधिकाः प्रदर्शनीः सन्ति, येषु आर्धाधिकाः भौतिकप्रदर्शनीः सन्ति, देशस्य एकमात्रं बैंक् आफ् चाइना संग्रहालयं यत्... सार्वजनिक।

हेनान्-प्रान्तस्य पिङ्गडिङ्गशान्-नगरस्य एकः मध्यमवयस्कः दम्पती संग्रहालयं गत्वा एकं मुद्रापुस्तकं संगृह्य सन्तुष्ट्या प्रस्थितवान् । ते पत्रकारैः सह अवदन् यत् राष्ट्रियदिवसस्य पूर्वसंध्यायां परिवारः स्वगृहनगरात् प्रस्थितः, उत्तरदिशि स्वयमेव वाहनयानयात्राम् आरब्धवान् ते केवलं अत्रत्याः ऐतिहासिकभवनानि द्रष्टुं तियानजिन्-नगरम् आगतवन्तः।