समाचारं

बेइहाई यात्रा एजेन्सी वेइझोउ द्वीपस्य द्विदिवसीययात्रा

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा सूचना (v:qq1361545222) द्वारा संकलिता अस्ति, आशासे यत् सर्वेषां सहायतां कर्तुं शक्नोति

बेइहाई यात्रा एजेन्सी वेइझोउ द्वीपस्य द्विदिवसीययात्रा

गुआङ्गक्सी-नगरस्य बेइहाई-नगरस्य दक्षिणपूर्वदिशि स्थितः वेइझोउ-द्वीपः सुन्दरः रहस्यमयः च पर्यटनस्थलः अस्ति । बेइहाई-यात्रा-संस्थायाः क्लासिक-द्विदिवसीय-भ्रमण-स्थलत्वेन वेइझोउ-द्वीपः स्वस्य अद्वितीय-प्राकृतिक-दृश्यैः, समृद्ध-समुद्री-संस्कृत्या च असंख्य-पर्यटकानाम् आकर्षणं करोति

1. वेइझोउ द्वीपस्य प्रथमानुभूतिः

यस्मिन् क्षणे भवन्तः वेइझोउद्वीपे पादं स्थापयन्ति तस्मिन् क्षणे भवन्तः ताजावायुना नीलसमुद्रेण आकाशेन च परितः भविष्यन्ति । द्वीपे वनस्पतिः लसत्, हरिता च अस्ति, येन जनाः प्रकृतेः जीवनशक्तिं अनुभवन्ति । घुमावदारतटरेखायाः पार्श्वे गच्छन् भवन्तः स्फटिकवत् निर्मलजलं, सूक्ष्माः मृदुः च समुद्रतटाः च द्रक्ष्यन्ति ।

2. समृद्ध समुद्री क्रियाकलाप

वेइझोउद्वीपे पर्यटकाः विविधसमुद्रीक्रियाकलापयोः भागं ग्रहीतुं समुद्रीसंस्कृतेः आकर्षणं च अनुभवितुं शक्नुवन्ति । तेषु गोताखोरी एकं कार्यकुशलं कार्यम् अस्ति । गोताखोरीसूटं, गोताखोरीचक्षुषः च धारयित्वा जलान्तरजगति तरितुं, रङ्गिणः प्रवालैः, विविधाकारैः समुद्रीजीवैः च निकटसम्पर्कं कर्तुं, जलान्तरजगत् रहस्यं सौन्दर्यं च अनुभवितुं शक्यते

तदतिरिक्तं कायाकिंग्, विण्डसर्फिंग्, मोटरबोटिङ्ग् इत्यादयः जलक्रीडाः अपि उत्तमाः विकल्पाः सन्ति । समुद्रवायुना द्रुतं गच्छन्तु, स्वस्य आन्तरिकं रागं, जीवनशक्तिं च मुञ्चन्तु, समुद्रेन आनीतं विनोदं च आनन्दयन्तु ।