समाचारं

wtt china grand slam : मा लाङ्गः शीर्ष १६ एकलक्रीडासु युवा खिलाडी zeng beixun इत्यस्य पराजयं कृतवान्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अक्टोबर् २ (झोउ शीन्) २०२४ विश्वमेज टेनिस् प्रोफेशनल् लीग् (डब्ल्यूटीटी) चीनग्राण्डस्लैम् इत्यस्य मुख्याङ्कस्य द्वितीयदिने चतुर्थे दिने। राष्ट्रिय टेबलटेनिसस्य दिग्गजः मा लाङ्गः युवां खिलाडी जेङ्ग बेइक्सन् ३:१ इति स्कोरेन पराजितवान्, सफलतया च उन्नतवान् । एकलस्पर्धायां कुलम् १० राष्ट्रिय-टेबलटेनिस्-क्रीडकाः अस्य स्पर्धायाः शीर्ष-१६ मध्ये प्रविष्टाः ।

तस्मिन् दिने मा लाङ्ग्, जेङ्ग बेइक्सन् च पुरातननवयोः मध्ये द्वन्द्वयुद्धं कृतवन्तौ । क्रीडायाः आरम्भे तौ गतिरोधेन आस्ताम्, परन्तु मेलोन् प्रमुखबिन्दून् ग्रहीतुं श्रेष्ठः आसीत्, प्रथमक्रीडायां ११:८ इति क्रमेण विजयं प्राप्तवान्, मेलोन् क्रमशः गोलं कृत्वा शीघ्रमेव ११:६ इति समये विजयं प्राप्तवान् । तृतीये क्रीडायां ज़ेङ्ग् बेक्सुनः ११:६ इति क्रमेण पुनः क्रीडां प्राप्तवान् ज़ेङ्ग बेइक्सन् ३:१ इति बृहत् स्कोरेन सह ।

द्वितीये wtt china grand slam इति पुरुषाणां एकलक्रीडायां मा लाङ्गः zeng beixun इति 3:1 इति स्कोरेन पराजितवान् । चीनसमाचारसेवायाः संवाददाता झाओ वेन्यु इत्यस्य चित्रम्

क्रीडायाः अनन्तरं साक्षात्कारे मा लाङ्गः स्वीकृतवान् यत् ज़ेङ्ग बेइक्सुनस्य एकः निश्चितः प्रभावः अस्ति तथा च सः युवानां राष्ट्रिय-टेबलटेनिस्-क्रीडकानां विषये अतीव आशावादी अस्ति इति । मेलोन् इत्यनेन अपि प्रकाशितं यत् एतत् डब्ल्यूटीटी चाइना ग्राण्डस्लैम् अन्तर्राष्ट्रीयक्षेत्रे तस्य "अन्तिमयुद्धम्" भवितुम् अर्हति ।

महिलानां एकलक्रीडायां चीनस्य मुख्या खिलाडी चेन् क्सिङ्गटॉन्ग् हाङ्गकाङ्गस्य खिलाडी डु कैकिन् इत्यस्याः ३:० इति स्कोरेन पराजयं कृत्वा शीर्ष १६ मध्ये प्रविष्टवती । क्रीडायाः समये चेन् क्षिंग्टनस्य रक्षा तुल्यकालिकरूपेण कठिनः आसीत् सः गतिरोधपदे एव पहलं कृत्वा अङ्कणे स्थितिं नियन्त्रितवान् ।

पुरुषाणां महिलानां च युगलस्पर्धायाः क्वार्टर्फाइनल् अपि तस्मिन् एव दिने निर्धारितम् आसीत् युआन्यु यः स्वसहयोगिभिः सह २:३ हारितवान्, अन्ये ४ युग्माः पुरुषाणां युगलक्रीडायाः क्वार्टर्फाइनल्-क्रीडायाः उन्नतिं कुर्वन्ति, महिलायुगलयुगलं कुआइ म्यान्/वाङ्ग मन्युं विहाय यः स्वसहयोगिभिः सह १:३ हारितवान्, अन्ये चत्वारः युग्माः सर्वे सफलतया उन्नताः।

तृतीये दिनाङ्के डब्ल्यूटीटी चाइना ग्राण्डस्लैम् शीर्षाष्टैकलक्रीडायाः, शीर्षचतुर्णां पुरुषमहिलायुगलानां च स्पर्धां आरभ्यते। (उपरि)