2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, अक्टोबर् ३ दिनाङ्के बीजिंगनगरे आयोजितस्य २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपनस्य महिलानां एकलक्रीडायाः चतुर्थे दौरस्य मध्ये चीनीयः खिलाडी झेङ्ग किन्वेन् २:१ (३:६, ६:१) इति समयं विपर्यस्तवान् , ६:२).
क्रीडायां झेङ्ग किन्वेन् इत्यस्य फोटोस्रोतः: आधिकारिकं फोटो चीन ओपनेन प्रदत्तम्
२०२४ तमे वर्षे चीनटेनिस् ओपन-क्रीडा पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-स्वर्णपदकं प्राप्त्वा झेङ्ग-किन्वेन्-इत्यस्य प्रथमः स्थानीयः स्पर्धा अस्ति । प्रतियोगितायां ५ क्रमाङ्कस्य बीजत्वेन विश्वस्य ७ क्रमाङ्कस्य झेङ्ग् किन्वेन् इत्यस्याः प्रथमपरिक्रमे बाय-क्रीडा अभवत् तदनन्तरं सा राशिमोवा-पोडोरोस्का-योः क्रमेण पराजितवती ।
झेङ्ग किन्वेन् इत्यस्य उपस्थितिः, पुरुषाणां एकल-अन्तिम-क्रीडायाः (सिना बनाम अल्काराज्) पूर्वं समाप्तस्य च कारणेन २ अक्टोबर्-दिनाङ्के चीन-ओपन-क्रीडायां प्रेक्षकाणां संख्या २९,००० यावत् अभवत्, यत्र डायमण्ड्-क्रीडाङ्गणे १३,२७४ प्रेक्षकाणां संख्या १००% अभवत्
क्रीडायाः प्रथमे सेट् मध्ये द्वौ पुरुषौ प्रत्येकं सर्व्वं निर्वाहितवन्तौ, स्कोरः ३:३ यावत् अभवत् । तदनन्तरं झेङ्ग किन्वेन् इत्यस्य सेवाप्रदर्शनं आदर्शं नासीत्, तस्य प्रथमसेवायाः सफलतायाः दरः अपि अधिकः नासीत् । सेट् अन्ते मुख्यविरामं कृत्वा अनिसिमोवा ६:३ वादने अग्रतां प्राप्तवान् ।
दृश्ये प्रशंसकानां जयजयकारस्य मध्ये प्रथमसेट् हारयित्वा झेङ्ग किन्वेन् अधिकं एकाग्रतां दर्शितवती, तस्याः सर्व्, बेसलाइन् रिटर्न् च प्रथमसेट् इत्यस्मात् अधिकं शक्तिशाली आसीत्
पश्चात्तापं कृतवती अनिसिमोवा पञ्चमे क्रीडने स्वस्य रैकेटं पातितवती इति स्पष्टम् आसीत् । झेङ्ग किन्वेन् इत्यनेन स्थितिः लाभः गृहीत्वा ६:१ इति स्कोरेन विजयः प्राप्तः, स्कोरस्य सायंकाले ।
निर्णायकसेट् मध्ये द्वयोः सर्व्वस्य भङ्गस्य अनन्तरं स्थितिं स्थिरीकर्तुं झेङ्ग किन्वेन् एव अग्रतां प्राप्तवान् । अनिसिमोवा क्रीडन्ती अधिकाधिकं अधीरतां प्राप्नोति स्म, क्रमेण बिन्दुभेदः विस्तारितः अभवत् । अन्ते झेङ्ग किन्वेन् निर्णायकं सेट् जित्वा उन्नतवान् ।
क्रीडायाः अनन्तरं झेङ्ग किन्वेन् इत्यनेन उक्तं यत् आरम्भे तस्य गतिः उत्तमः नासीत् तथा च सेवाक्रीडायां बहवः त्रुटयः अभवन् । प्रायः अर्धरात्रे क्रीडा समाप्तवती, सा प्रेक्षकाणां प्रति कृतज्ञतां अपि प्रकटितवती ।
चाइना ओपन-महिला-एकल-क्रीडायाः क्वार्टर्-फाइनल्-पर्यन्तं झेङ्ग-किन्वेन्-इत्येतत् प्रथमवारं प्राप्तम् अस्ति तस्याः अग्रिमः प्रतिद्वन्द्वी १७ वर्षीयः रूसी-तारकः मीरा आन्द्रेवा अस्ति, यः प्रतियोगितायाः १७ तमः बीजः अस्ति वर्तमान समयसूचनानुसारम् अयं क्रीडा अक्टोबर् ४ दिनाङ्के क्रीड्यते। (उपरि)