2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकबाजारप्रतिवेदनम्
ओपनएआइ इत्यनेन बुधवासरे उक्तं यत् सः ६.६ अरब डॉलरस्य वित्तपोषणसौदां बन्दं कृतवान् यत् उच्चस्तरीयकम्पन्योः मूल्याङ्कनं नवमासपूर्वस्य अपेक्षया दुगुणाधिकं कृतवान्।
निवेशकम्पनी थ्रिव् कैपिटल इत्यस्य नेतृत्वे वित्तपोषणस्य नूतनपरिक्रमे openai इत्यस्य मूल्यं १५७ अरब अमेरिकीडॉलर् इति ज्ञातम्। माइक्रोसॉफ्ट, एन्विडिया, सॉफ्टबैङ्क्, यूएई निवेशकम्पनी एमजीएक्स इत्यादयः अपि निवेशे भागं गृहीतवन्तः ।
openai२०२२ तमे वर्षे ऑनलाइन-चैटबोट्-चैट्जीपीटी-इत्यस्य विमोचनेन कृत्रिमबुद्धेः उन्मादः आरब्धः, येन समानप्रौद्योगिकीनां विकासं कुर्वतां स्टार्टअप-संस्थासु निवेशस्य दौर्गन्धः उत्पन्नः अस्य नवीनतमः निवेशस्य दौरः दर्शयति यत् कृत्रिमबुद्धेः प्रति टेक् उद्योगस्य उत्साहः प्रौद्योगिक्याः प्रभावशीलतायाः सुरक्षायाश्च चिन्तायाः अभावेऽपि प्रबलः एव अस्ति।
कृत्रिमबुद्धौ निवेशः अस्मिन् वर्षे पूर्वमेव शीतलं भवितुं आरब्धवान्, यतः टेक् दिग्गजाः गूगल, माइक्रोसॉफ्ट, अमेजन च इत्यनेन अनेकाः कम्पनयः अधिग्रहीताः ये ओपनएआइ इत्यनेन कार्यं कृतस्य सदृशं प्रौद्योगिकी विकसितवन्तः आसन् परन्तु openai इत्यस्य लोकप्रियता अस्य महतीं शिरःप्रारम्भं ददाति । अस्य राजस्वं तीव्रगत्या वर्धमानं वर्तते, परन्तु chatgpt इत्यादीनां एआइ-प्रौद्योगिक्याः निर्माणस्य, संचालनस्य च असामान्यतया अधिकव्ययस्य कारणतः अरब-अरब-रूप्यकाणां हानिः भवति ।