2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा २०६८ तमस्य वर्षस्य अक्टोबर् २ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने उक्तवती ।मध्यपूर्वे द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः रूसदेशः आह्वानं करोति यत् ते स्थितिः अधिकं क्षीणं न भवेत् इति निवारयितुं संयमं कुर्वन्तु तथा च क्षेत्रस्य "युद्धस्य अगाधं स्खलितुं" परिहारं कुर्वन्तु।
जखारोवा इत्यनेन उक्तं यत् मध्यपूर्वस्य स्थितिः खतरनाकरूपेण वर्धते इति विषये रूसः अत्यन्तं चिन्तितः अस्ति तथा च एतादृशी विनाशकारी स्थितिः मध्यपूर्वस्य कस्यापि देशस्य हिताय नास्ति इति सः आशास्ति यत् प्रासंगिकाः पक्षाः निवारणार्थं प्रत्येकं सम्भवं अवसरं प्रयुञ्जते एतत् भवितुं ।
जखारोवा इत्यनेन उक्तं यत् रूसस्य मतं यत् अस्मिन् क्षेत्रे बहवः संकटाः मुख्यतया अनवधानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य कारणेन भवन्ति, तथा च प्यालेस्टिनी-प्रकरणस्य न्यायपूर्णं समाधानं मध्यपूर्वस्य स्थितिः समग्रतया सुधारस्य कुञ्जी अस्ति।
जखारोवा इत्यनेन अपि उक्तं यत् मध्यपूर्वस्य वर्तमानस्य स्थितिः क्षीणतायाः उत्तरदायित्वस्य बृहत् भागः अमेरिकादेशस्य अस्ति गाजापट्टिकायां सैन्यकार्यक्रमाः, स्थानीयजनानाम् मानवीयसहायताप्रदानं च ।
मध्यपूर्वस्य स्थितिः अधुना तनावपूर्णा अस्ति । प्रथमे दिनाङ्के इजरायलसेना दक्षिणलेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं "सीमितं, स्थानीयकृतं, लक्षितं च स्थलप्रहारं" कर्तुं आरब्धा । तस्मिन् एव दिने सायं इजरायल्-देशेन इजरायल्-देशस्य सैन्यलक्ष्येषु बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम्, यत् इजरायल्-देशस्य अद्यतन-क्रियाणां श्रृङ्खलायाः प्रतिकाररूपेण कृतम् इजरायलस्य प्रधानमन्त्री नेतन्याहू पश्चात् प्रतिवदति स्म यत्, "ईरानेन महती त्रुटिः कृता, तस्य मूल्यं च दास्यति" इति ।