समाचारं

ईरानीराष्ट्रपतिः - यदि इजरायल् प्रतिकारात्मकानि आक्रमणानि करोति तर्हि इराणदेशः अधिकं प्रबलं प्रतिक्रियां दास्यति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये ईरानीराष्ट्रपतिः पेजिजियान् कतारदेशं गत्वा कतारस्य अमीरेण (राष्ट्रप्रमुखेन) तमीम इत्यनेन सह वार्तालापं कृतवान् ।

पेजेश्चियान् वार्तायां पत्रकारसम्मेलने अवदत् यत् इरान् क्षेत्रीयशान्तिं शान्तिं च पश्यति, युद्धं न इच्छति। परन्तु गाजा-पट्टिकायाः ​​विरुद्धं इजरायलस्य सैन्यकार्यक्रमाः, इरान्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-नेतृणां हनियेह-इत्यस्य उपरि आक्रमणानि, लेबनान-देशे सैन्य-प्रहाराः च इराणस्य प्रतिक्रियां दातुं बाध्यं कृतवन्तःयदि इजरायल् इरान् विरुद्धं प्रतिकारात्मकं आक्रमणं करोति तर्हि इरान् अधिकं प्रबलतया प्रतिक्रियां दास्यति।

तमिमः अवदत् यत् लेबनानदेशे वर्धमानेन सम्पूर्णः प्रदेशः हिंसायाः अगाधस्य कगारं प्राप्तवान्। कतारदेशः गाजापट्टे यथाशीघ्रं द्वन्द्वस्य समाप्त्यर्थं कूटनीतिकप्रयत्नाः निरन्तरं करिष्यति।कतारदेशः अन्तर्राष्ट्रीयसमुदायं आह्वयति यत् इजरायल्-देशं गाजा-पट्ट्यां सैन्यकार्यक्रमं स्थगयितुं बाध्यं करोतु। तमीमः अपि क्षेत्रीयशान्तिप्राप्त्यर्थं द्विराज्यसमाधानं कुञ्जी इति बोधयति स्म ।

इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिनाङ्के वक्तव्यं प्रकाशितं यत् इरान् इत्यनेन तस्याः रात्रौ इजरायल्-देशे अद्यतन-इजरायल-क्रियाणां श्रृङ्खलायाः प्रतिकाररूपेण बैलिस्टिक-क्षेपणानि प्रक्षेपितानि इति। इजरायल रक्षासेनायाः प्रवक्ता हगारी तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् इरान् इत्यनेन स्वक्षेत्रात् इजरायल् प्रति १८० तः अधिकाः बैलिस्टिकक्षेपणास्त्राः प्रक्षेपिताः। (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)