2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् सः इराणस्य परमाणुसुविधानां विरुद्धं इजरायल्-देशस्य प्रतिकारात्मक-आक्रमणानां समर्थनं न करोति इति
बाइडेन् इत्यनेन अपि उक्तं यत् सप्तसमूहस्य (g7) अन्यैः सदस्यैः सह दूरभाषा-कौलेषु सर्वेषां सहमतिः अस्ति यत् इजरायलस्य प्रतिक्रिया "अनुरूपः" भवितुम् अर्हति इति ।
तदतिरिक्तं जी-७-नेतारः इरान्-देशे नूतनानि प्रतिबन्धानि आरोपयितुं विचारयन्ति ।
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये ईरानीराष्ट्रपतिः पेजिजियान् कतारदेशं गत्वा कतारस्य अमीरेण (राष्ट्रप्रमुखेन) तमीम इत्यनेन सह वार्तालापं कृतवान् । पेजेश्चियान् वार्तायां पत्रकारसम्मेलने अवदत् यत् इरान् क्षेत्रीयशान्तिं शान्तिं च पश्यति, युद्धं न इच्छति। परन्तु गाजा-पट्टिकायाः विरुद्धं इजरायलस्य सैन्यकार्यक्रमाः, इरान्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-नेतृणां हनियेह-इत्यस्य उपरि आक्रमणानि, लेबनान-देशे सैन्य-प्रहाराः च इराणस्य प्रतिक्रियां दातुं बाध्यं कृतवन्तः यदि इजरायल् इरान् विरुद्धं प्रतिकारात्मकं आक्रमणं करोति तर्हि इरान् अधिकं प्रबलतया प्रतिक्रियां दास्यति।
इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिनाङ्के वक्तव्यं प्रकाशितं यत् इरान् इत्यनेन तस्याः रात्रौ इजरायल्-देशे अद्यतन-इजरायल-क्रियाणां श्रृङ्खलायाः प्रतिकाररूपेण बैलिस्टिक-क्षेपणानि प्रक्षेपितानि इति। इजरायल रक्षासेनायाः प्रवक्ता हगारी तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् इरान् इत्यनेन स्वक्षेत्रात् इजरायल् प्रति १८० तः अधिकाः बैलिस्टिकक्षेपणास्त्राः प्रक्षेपिताः।