2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये पश्चिमसूडानस्य दारफुर्-नगरे स्थानीयसशस्त्रसेनाभिः एकं वक्तव्यं प्रकाशितम् यत् -तत्र उक्तं यत् तस्मिन् दिने सशस्त्रसेनाः संयुक्तरूपेण सूडानसशस्त्रसेनैः सह युद्धं कृत्वा उत्तरदारफुर्-नगरस्य बिर् माजा-सैन्यकेन्द्रं द्रुतसमर्थनसेनायाः कृते पुनः गृहीतवन्तः。
वक्तव्ये उक्तं यत् बिर माजा सैन्यकेन्द्रं दारफुरनगरस्य द्रुतसमर्थनसेनायाः महत्त्वपूर्णसैन्यकेन्द्रेषु अन्यतमम् अस्ति तथा च सशस्त्रसेनानां कृते विदेशात् सूडानदेशं प्रति कर्मचारिणः, शस्त्राणि, इन्धनम् इत्यादीनां सामग्रीनां परिवहनार्थं पारगमनकेन्द्रम् अस्ति। वक्तव्ये एतदपि उक्तं यत् सूडानसशस्त्रसेनाः स्थानीयदारफुरसशस्त्रसेनाश्च उत्तरदारफुरस्य महत्त्वपूर्णं नगरं कुतुमं प्रति अग्रे गच्छन्ति, यस्य नियन्त्रणं द्रुतसमर्थनबलेन भवति।
दारफुर-नेता मिनावी अपि तस्मिन् दिने एकं वक्तव्यं प्रकाशितवान्, यत्र दारफुर-देशस्य स्थानीयसशस्त्रसेनाः बिर माजा-सैन्यकेन्द्रस्य नियन्त्रणं कुर्वन्ति इति पुष्टिं कृतवान् ।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि प्रसृतः अद्यपर्यन्तं च अस्ति दारफुर्-प्रदेशः अस्य संघर्षस्य मुख्ययुद्धक्षेत्रेषु अन्यतमः अस्ति । अस्य प्रदेशस्य अधिकारक्षेत्रे उत्तरदारफुरं विहाय पञ्चसु राज्येषु शेषचतुर्णां राज्यानां नियन्त्रणं द्रुतसमर्थनबलेन कृतम् अस्ति (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)