समाचारं

चीन-लाओस् रेलमार्गे ४ कोटिभ्यः अधिकाः यात्रिकाः वहन्ति!

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनरेलवे कुन्मिङ्ग् ब्यूरो ग्रुप् कम्पनी लिमिटेड् इत्यस्य अनुसारं ३० सितम्बर् दिनाङ्कपर्यन्तं चीन-लाओस् रेलवे कुलम् ५८,७०० यात्रीरेलयानानि संचालितवती, यत्र ४ कोटिभ्यः अधिकाः यात्रिकाः वहन्ति, १०१ देशेभ्यः क्षेत्रेभ्यः च २८२,००० तः अधिकाः यात्रिकाः आकृष्टाः सन्ति विश्वे अन्तर्राष्ट्रीययात्रीरेलयानैः सीमापारयात्रा क्षेत्रीयआर्थिकविकासस्य सांस्कृतिकविनिमयस्य च महती भूमिकां निर्वहति।
परिवहनक्षमतायां निरन्तरं सुधारं कर्तुं राष्ट्रियरेलवे कुन्मिंग् ब्यूरो इत्यनेन रेलसञ्चालनस्य चार्टस्य समायोजनं कृत्वा निरीक्षणस्य सीमाशुल्कनिष्कासनप्रक्रियायाः अनुकूलनं कृत्वा सीमाशुल्कनिष्कासनसमयः लघुः कृतः चीन-लाओस् रेलमार्गस्य अन्तर्राष्ट्रीययात्रीरेलयानेषु सीमापारं आसनानां संख्या ३०० तः ३७० यावत् वर्धिता, तथा च रेलयानस्य प्रस्थानसमयानुष्ठानस्य दरः १००% यावत् अभवत्, अन्तिमः आगमनं च समयपालनस्य दरः ९९% यावत् अभवत् । चीनदेशस्य क्षिशुआङ्गबन्ना-नगरात् लाओस्-देशस्य लुआङ्ग-प्रबाङ्ग-नगरं प्रति एकस्मिन् एव दिने गोलयात्रा सम्भवति । बीजिंग, चेङ्गडु, चोङ्गकिंग्, ग्वाङ्गझौ, नानिङ्ग् इत्यादिषु स्थानेषु "घरेलुपर्यटनरेलगाडी + अन्तर्राष्ट्रीययात्रीरेलगाडी" इति मॉडलं स्वीकृत्य चीन-लाओस-सीमापार-भ्रमणसमूहानां आयोजनं कृत्वा लाओस्-देशं प्रति बहुवारं लाओस्-देशं गन्तुं फैशनं जातम् अस्ति तथा च युन्नान्, चीन, रेलयानेन।
चीन-लाओस् रेलमार्गेण गच्छन्तः रेलयानानि । फोटो याङ्ग लिन् द्वारा
राष्ट्रियरेलवे कुन्मिङ्ग् ब्यूरो इत्यनेन जनानां सुविधायै लाभाय च अनेकाः उपायाः आरब्धाः, चीन-लाओस् रेलमार्गस्य पार्श्वे स्थितानि स्टेशनानि रेलयानानि च भाषानुवादसाधनेन सुसज्जितानि, चीनी, लाओस्, आङ्ग्लभाषायां यात्रासूचनाप्रसारणसेवाः, दाईसेवाः च प्रदास्यन्ति चीन-लाओस-रेलवे-यात्री-रेलयानं गृह्णन्तः विभिन्नदेशेभ्यः आयुवर्गेभ्यः च यात्रिकाणां भुक्ति-आवश्यकतानां पूर्तये चीन-रेलवे-यानस्य कुन्मिङ्ग् ब्यूरो-संस्थायाः चीन- लाओस रेलवे, तथा एटीएम-निक्षेप-निष्कासन-यन्त्राणि व्यवस्थापितानि वृद्धानां, चीनदेशं आगच्छन्तानाम् अन्येषां समूहानां च टिकटक्रयणस्य, भुक्तिं च सुविधां प्रदाति
यात्रिकाणां यात्रानुभवं वर्धयितुं राष्ट्रियरेलवे कुन्मिंग् ब्यूरो इत्यनेन "उत्तमदृष्टिः, मृदुश्रवणं, नवीनस्पर्शः, स्पष्टगन्धः, सुन्दरस्वादः च" इति सेवानां "पञ्च इन्द्रियाणां" श्रृङ्खलायाः उन्नयनं, सुधारं च कृत्वा "कुन्मिंग्" इत्यस्य प्रारम्भः कृतः रेलवे+" एप्लिकेशनम्। यात्रिकाः स्वस्य आसनानि स्कैन् कर्तुं स्वस्य मोबाईलफोनस्य उपयोगं कर्तुं शक्नुवन्ति। हैण्डरेल् इत्यत्र "कुन्मिंग रेलवे+" qr कोडः रेलभोजनस्य आदेशं, समयसारिणीं विलम्बं च जाँचयितुं, स्थानान्तरणार्थं नेविगेशनं, व्यावसायिकप्रतीक्षा आरक्षणं, युन्नानविशेषतानां क्रयणं च इत्यादीनां सेवानां सक्षमीकरणं करोति . रेलयाने दाई-शैल्याः लघुपसलीः, अम्लवेणु-अङ्कुरैः सह गोमांसम्, अनानास-तण्डुलं च, तथैव विभिन्नक्षेत्रेभ्यः यात्रिकाणां व्यक्तिगतविकल्पानां भोजनस्य च पूर्तये "यिलु का क्षियाङ्ग" इत्यनेन ताजाः पिष्टाः कॉफी इत्यादीनि विविधानि स्थानीयविशेषतानि अपि प्रदत्तानि सन्ति आदतयः ।
अद्यत्वे औसतेन प्रायः ५०,००० जनाः प्रतिदिनं चीन-लाओस्-रेलमार्गस्य यात्रीरेलयानानि गच्छन्ति, एतेन परिवहनसाधनेन आनयितस्य सुरक्षायाः, कार्यक्षमतायाः, आरामस्य, सुविधायाः च आनन्दं लभन्ते यथा यथा चीन-लाओस-रेलमार्गः चीनस्य बहिः जगतः कृते उद्घाटनं प्रवर्धयति तथा अन्तर्राष्ट्रीय-आर्थिक-पर्यटन-सांस्कृतिक-आदान-प्रदानयोः सहकार्ययोः च अस्य इस्पात-रेशम-मार्गस्य सन्दर्भ-महत्त्वं अधिकं प्रमुखं जातम्, तत्कालस्य आकर्षणेन प्रफुल्लितम् |.
स्रोतः - xishuangbanna द्वारा विमोचित
प्रतिवेदन/प्रतिक्रिया