दक्षिणपश्चिमरेलमार्गः “उष्णः” अस्ति तथा च यात्रिकाणां मात्रा नूतनं उच्चतां प्राप्नोति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनरेलवे चेङ्गडु ब्यूरो समूहकम्पनी लिमिटेड् (अतः परं: चेङ्गडु ब्यूरो समूहकम्पनी इति उच्यते) इत्यस्मात् संवाददाता ज्ञातवान् यत् अक्टोबर् १ दिनाङ्के चेङ्गडु ब्यूरो समूहकम्पनी कुलम् २०२०२ मिलियन यात्रिकान् प्रेषितवती, येन संख्यायां नूतनः अभिलेखः स्थापितः of passengers sent in a single day, चोङ्गकिंग् स्टेशन तथा गुइयांग् डिपो इत्यत्र यात्रिकाणां प्रवाहः अभिलेख उच्चतमं स्तरं प्राप्तवान्।
स्रोतः : फी सिटोंग
राष्ट्रदिवसस्य प्रथमदिने चेङ्गडु-स्थानके कुलम् ५,८६,००० यात्रिकाः, चोङ्गकिङ्ग्-स्थानके कुलम् ३,२२,००० यात्रिकाः, गुइयाङ्ग-स्थानकेन कुलम् २४९,००० यात्रिकाः, गुइयाङ्ग-रेलवे-स्थानकं च कुलम् ५८,००० यात्रिकाः वहन्ति स्म
स्रोतः : फी सिटोंग
शिखरकालेषु यात्रिकाणां यात्रामागधां पूरयितुं चेङ्गडु ब्यूरो समूहकम्पनी गतिशीलरूपेण रेलमार्गस्य १२३०६ बृहत् आँकडानां विश्लेषणं कृतवती, परिवहनक्षमतायाः गभीररूपेण अन्वेषणं कृतवती, तर्कसंगतरूपेण परिवहनसंसाधनानाम् व्यवस्थापनं कृतवती, रेलसञ्चालनसंरचनायाः अनुकूलनं कृतवती, "प्रतिदिनं एकः नक्शा" इति सटीकरूपेण कार्यान्वितवती। , तथा च क्रॉस्-लाइन ईएमयू , अल्पदूरस्य ईएमयू, साधारणयात्रीयानानि, तथा च भारी-कर्तव्य-ईएमयू, अतिरिक्तवाहनानि अन्ये च उपायानि योजयितुं पद्धतिं स्वीकृतवती, अतिरिक्तं २९२ यात्रीरेलयानानि १ अक्टोबर् दिनाङ्के उद्घाटितानि भविष्यन्ति, यत्र २४७ ईएमयू अपि सन्ति रेलयानानि तथा ४५ सामान्यवेगयुक्तानि रेलयानानि, विस्तारपरिवहनक्षमता अधिकतमं कृत्वा ।
स्रोतः : फी सिटोंग
राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य कालखण्डे सिचुआन्-किन्घाई रेलवे चेङ्गडु पूर्वतः हुआङ्गलोङ्ग जिउझाई तथा सोङ्गपान् यावत् अनेकाः रात्रौ ईएमयू रेलयानानि संचालितवती, हुआङ्गलोङ्ग जिउझाई स्टेशनेन अधिकानि रेलयानानि, अधिकाः जनाः, अधिकाः श्रमिकाः, च योजयित्वा समये एव यात्रिकाणां शिखरप्रवाहस्य प्रतिक्रिया दत्ता। तथा अटन् यात्रिकाणां परिहाराय अतिरिक्तसमयः। यिबिन् स्टेशनेन यात्रिकाणां कृते कुशलं सुचारुयात्रा सुनिश्चित्य प्रमुखयात्रिकाणां परामर्शं, मार्गदर्शनं, अन्यसेवाः च प्रदातुं "यी" रोड युएक्सिंग् यात्रीपरिवहनदलस्य स्थापना कृता अस्ति। चेङ्गडु-चोङ्गकिङ्ग्-यात्रीपरिवहनविभागः यू-कुन्मिङ्ग्-उच्चगतिरेलमार्गस्य यू-यी-खण्डस्य प्रत्येकस्मिन् रेलयाने वृद्धानां, युवानां, रोगीनां, विकलाङ्गानाम्, गर्भवतीनां च प्रमुखयात्रिकाणां कृते सेवां प्रदाति, तथा च सुविधाजनकप्रेमपेटिकाभिः सुसज्जिताः सन्ति तथा च विविधानि विशेषभोजनानि, तथा च समये एव राष्ट्रियदिवसम् आयोजयितुं रङ्गिणः सांस्कृतिकक्रियाकलापाः आयोजयन्ति , यात्रिकाणां हृदयेन स्नेहेन च सेवां कुर्वन्ति, यात्रानुभवं श्रेष्ठं कुर्वन्ति।