2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल न्यूज] एजेन्स फ्रांस्-प्रेस् इत्यस्य नवीनतमवार्तानुसारं अक्टोबर् २ दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने लेबनानदेशे "प्रवेशं" कर्तुं प्रयतमानानां इजरायल-सैनिकैः सह संस्थायाः सदस्याः संघर्षं कृतवन्तः।
३० सितम्बर् दिनाङ्के स्थानीयसमये इजरायलसैनिकाः लेबनानदेशे भूमौ आक्रमणस्य सज्जतायै देशस्य उत्तरदिशि एकत्रिताः अभवन् स्रोतः : अमेरिकीमाध्यमाः
प्रतिवेदनानुसारं वक्तव्ये उक्तं यत् लेबनानदेशस्य हिजबुलसदस्याः "अदायस्से ग्रामे घुसपैठं कर्तुं प्रयतमानानां इजरायलशत्रुपदातिसैनिकानाम् एकस्य समूहस्य सामनां कृतवन्तः... तेषां सह च संघर्षं कृतवन्तः इति वक्तव्ये इदमपि उक्तं यत् लेबनानदेशस्य हिजबुलसदस्याः त्रयः भिन्नाः रॉकेट्-प्रयोगं कृतवन्तः स्थानेषु बम्बादिशस्त्राणि सीमां लङ्घ्य इजरायलसैनिकानाम् उपरि आक्रमणं कृतवन्तः ।
अक्टोबर्-मासस्य द्वितीये दिने सीएनएन-संस्थायाः प्रतिवेदनानुसारं इजरायलस्य रम्बम-अस्पतालस्य प्रवक्ता मीडिया-माध्यमेभ्यः अवदत् यत् उत्तर-इजरायल-देशे एकः “घटना” अभवत्, परन्तु ते आस्पतेल-प्रवेशितानां जनानां विशिष्ट-सङ्ख्यायाः विषये टिप्पणीं कर्तुं असमर्थाः अभवन् तदतिरिक्तं द्वितीयदिनाङ्कस्य प्रातःकाले उत्तरे इजरायल्-देशस्य इजरायल-सैन्य-शिबिरस्य उपरि आक्रमणं कृतवान् इति हिजबुल-सङ्घस्य दावस्य विषये सीएनएन-संस्थायाः कथनमस्ति यत् इजरायल-सैन्येन उक्तं यत् ते अस्मिन् समये एतां वार्ताम् “पुष्टयितुं” न शक्नुवन्ति इति