2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम् । इराणस्य प्रहारस्य विषये इजरायलस्य वर्तमानप्रतिक्रिया का अस्ति तथा च इजरायलसैन्यस्य प्रवृत्तिः काः सन्ति? आगच्छ पश्यतुमुख्यालयस्य संवाददाताअग्रेतः प्रतिवेदनानि।
मुख्यालयस्य संवाददाता ली चाओ : १.इरान बनाम।इजरायल्बृहत्प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा इजरायल-रक्षासेना अधिकांशं क्षेपणास्त्रं सफलतया अवरुद्धवान् इति उक्तवान्, तेल अवीव-नगरस्य बेन् गुरिओन्-अन्तर्राष्ट्रीयविमानस्थानकं च संक्षिप्तरूपेण विमानयानस्य निलम्बनस्य अनन्तरं शीघ्रमेव सामान्यस्थानं प्राप्तवान्
इजरायलसैन्यस्य कथनमस्ति यत् दक्षिणलेबनानदेशे ३६ तमे विभागः सैन्यकार्यक्रमे प्रविशति
मुख्यालयस्य संवाददाता ली चाओ : इजरायल रक्षासेना लेबनानदेशे भूसैन्यकार्यक्रमेषु संलग्नतायै ३६ तमे विभागं नियोजितवान्।. गतवर्षस्य अक्टोबर्-मासे बृहत्-परिमाणस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भस्य अनन्तरं इजरायल्-३६-विभागः प्यालेस्टिनी-गाजा-पट्टिकायां युद्ध-मिशनं कृतवान्, अनन्तरं २०२४ तमस्य वर्षस्य फरवरी-मासे पुनः उत्तर-इजरायल-देशं प्रति स्थानान्तरितः तदतिरिक्तं इजरायल्-देशेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं उत्तरदिशि सैन्यप्रतिबन्धितक्षेत्रस्य विस्तारः अपि कृतः, द्वितीयदिनाङ्कस्य प्रातःकाले दक्षिणबेरुट्-राजधानी-बेरुट्-देशस्य दक्षिण-लेबनान-देशस्य च अनेकेषु नगरेषु बम-प्रहारः कृतः तत्र विविधानि लक्षणानि सन्ति यत्...लेबनानदेशे इजरायलस्य भूसैन्यकार्यक्रमस्य विस्तारः भवति。
मुख्यालयस्य संवाददाता ली चाओ : १.अस्मिन् वर्षे एप्रिलमासे इजरायल्-देशे इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-ड्रोन्-आक्रमणानां अनन्तरं इजरायल्-देशेन इरान्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास्)-नेतारस्य हनियेह-इत्यस्य हत्यायाः प्रयासः कृतः प्रथमदिनाङ्के क्षेपणास्त्राक्रमणस्य अनन्तरं बहिः जगत् इजरायलस्य आन्दोलनेषु महत् ध्यानं दत्तवान् ।
मीडिया कथयति यत् इजरायल् इरान् विरुद्धं महतीं प्रतिकारात्मकं कार्यं कर्तुं योजनां करोति
मुख्यालयस्य संवाददाता ली चाओ : १.केचन अमेरिकनमाध्यमाः इजरायल-देशस्य अनाम-अधिकारिणः उद्धृत्य यत्,इजरायल् इरान् विरुद्धं बृहत् प्रतिकारस्य योजनां कुर्वन् अस्ति, लक्ष्यं इरान्-देशस्य तैल-सुविधाः वायु-रक्षा-व्यवस्थाः इत्यादयः भवितुम् अर्हन्ति ।ईरानी-वरिष्ठानां व्यक्तिनां लक्षित-हत्या अपि विकल्पेषु अन्यतमः परन्तु एतावता इजरायल्-देशः अस्मिन् वार्तायां किमपि वक्तव्यं न दत्तवान् ।