समाचारं

डच्-देशस्य पूर्वप्रधानमन्त्री रुट्टे नाटो-महासचिवरूपेण कार्यभारं स्वीकृत्य अमेरिका-देशात् समर्थनं प्राप्नोति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डच्-देशस्य पूर्वप्रधानमन्त्री मार्क रुट्टे नाटो-महासचिवपदं स्वीकृतवान् ।

जर्मन-प्रेस-एजेन्सी-संस्थायाः अक्टोबर्-मासस्य प्रथमे दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्रथमदिने ब्रुसेल्स्-नगरे नाटो-मुख्यालये हस्तान्तरण-समारोहस्य आयोजनानन्तरं डच्-देशस्य पूर्वप्रधानमन्त्री मार्क रुट्टे नाटो-महासचिवस्य पदं स्वीकृतवान्

समाचारानुसारं रुट्टे पूर्वमहासचिवस्य स्टोल्टेन्बर्ग् इत्यस्य उत्तराधिकारी भवितुं अनुमतिं दत्तुं नाटो-सहयोगिनां विश्वासं धन्यवादं दत्तवान् । एतत् महत्त्वपूर्णं पदम् अस्ति, मम अधिकं परिश्रमस्य आवश्यकता भविष्यति इति सः अवदत्।

समाचारानुसारं यद्यपि रुट्टे नेदरलैण्ड्-देशस्य प्रधानमन्त्री आसीत् तदा तस्य सर्वकारीय-रक्षाव्ययः अतीव न्यूनः आसीत् तथापि अमेरिका-जर्मनी-युनाइटेड्-किङ्ग्डम्-देशयोः समर्थनं प्राप्त्वा अस्मिन् ग्रीष्मकाले नाटो-सदस्यानां ३२-देशैः नाटो-महासचिवत्वेन नियुक्तः .

समाचारानुसारं रुट्टे इत्यनेन तस्मिन् काले कार्यभारः स्वीकृतः यदा पाश्चात्य-रक्षा-सङ्घटनं नाटो-सङ्घः रूस-देशात् "अधिक-आक्रामक-धमकीनां" सामनां कुर्वन् अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं रुट्टे भविष्यस्य आव्हानानां सामना कर्तुं नाटो-सङ्घटनं सज्जीकर्तुं निश्चितः इति अवदत् ।

समाचारानुसारं रुट्टे इत्यनेन उक्तं यत् नाटो-संस्थायाः युक्रेन-देशस्य प्रति प्रतिबद्धतां पूर्णं कर्तव्यं, युक्रेन-देशस्य रूस-विरुद्धे युद्धे च साहाय्यं कर्तव्यम् इति ।