समाचारं

लेबनानसेना : सीमायां इजरायलसेनायाः हिजबुल-सङ्घस्य च मध्ये भयंकरं युद्धम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे द्रुतगत्या अग्रेसरन्तः इजरायलस्य कवचयुक्ताः सेनाः दृश्यन्ते

लेबनानदेशस्य सैन्यस्रोताः द्वितीयदिने सिन्हुआ न्यूज एजेन्सी-सञ्चारकर्तृभ्यः अवदन् यत् लेबनानस्य दक्षिणसीमायां इजरायलसेनायाः हिजबुल-सङ्घस्य च मध्ये भयंकरः अग्नि-आदान-प्रदानः अभवत्

लेबनानदेशस्य हिजबुल-सङ्घः द्वितीयदिने अवदत् यत् तस्मिन् दिने प्रातःकाले दक्षिण-लेबनान-देशे हिजबुल-उग्रवादिनः इजरायल-भू-सैनिकैः सह गोलीकाण्डस्य आदान-प्रदानं कृतवन्तः। इजरायलसेना प्रथमदिने हिजबुलस्य लक्ष्येषु भूप्रहारस्य घोषणां कृत्वा अग्नियुद्धं जातम् इति हिजबुल-सङ्घः प्रथमवारं पुष्टिं कृतवान्

हिज्बुल्लाह-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् एतत् इजरायल-सेना सीमान्त-नगरे अदेस्सा-नगरे घुसपैठं कर्तुं प्रयतते स्म, हिज्बुल-सङ्घस्य उग्रवादिनः तया सह गोलीकाण्डं कृतवन्तः, येन इजरायल-सेनायाः क्षतिः अभवत्, इजरायल-सेनायाः पश्चात्तापं कर्तुं बाध्यता च अभवत्

लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं इजरायल् इत्यनेन द्वितीयदिनाङ्के प्रातःकाले दक्षिणलेबनानदेशस्य त्रीणि नगराणि बमप्रहारः कृतः।

अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले स्थानीयसमये इजरायल-रक्षाबलेन एकं वक्तव्यं प्रकाशितं यत् दक्षिण-लेबनान-देशे हिजबुल-लक्ष्याणां विरुद्धं "सीमित-स्थानीय-लक्षित-भू-प्रहाराः" आरब्धाः इति हिजबुलस्य प्रवक्ता अफीफ् प्रथमदिनाङ्के अलजजीरा-सञ्चारमाध्यमेन अवदत् यत् हिजबुल-सङ्घस्य इजरायल-सेनायाः च अद्यापि प्रत्यक्ष-भू-सङ्घर्षः न अभवत्, परन्तु ते शत्रु-सैनिकानाम् प्रत्यक्षं सम्मुखीकरणाय सज्जाः सन्ति ये लेबनान-क्षेत्रे प्रवेशं साहसं कुर्वन्ति वा प्रयतन्ते वा।

ब्रिटिश-प्रसारण-निगमेन (bbc) २६ तमे दिनाङ्के उक्तं यत् केवलं वायु-आक्रमणेन उत्तर-इजरायल-देशं प्रति हिज्बुल-रॉकेट्-आक्रमणात् खतरान् निवारयितुं न शक्यते, एतेषु बहवः रॉकेट्-आदयः अद्यापि भूमिगत-सुरङ्ग-गुहासु निगूढाः सन्ति इजरायलसैन्येन २००६ तमे वर्षे हिज्बुल-सङ्घस्य युद्धे एतत् अवगतम्, अन्ततः वायु-आक्रमणैः समूहं पराजयितुं असफलतायाः अनन्तरं टङ्काः, पदाति-सैनिकाः च प्रेषिताः तत् युद्धं ३४ दिवसाभ्यन्तरे संयुक्तराष्ट्रसङ्घस्य संकल्पेन समाप्तम् ।

“यदि इजरायल् इदानीं लेबनानदेशं प्रति स्थलसैनिकं प्रेषयति तर्हि ते कियत्कालं यावत् तत्र तिष्ठन्ति” इति लेखे उक्तं यत् इजरायलसेना १९८२ तः २००० पर्यन्तं तत्र १८ वर्षाणि यावत् स्थिता आसीत्, यदा इजरायलस्य मृतानां संख्या घरेलुराजनीत्यां असह्यम् अभवत् तस्मिन् समये ते निवृत्ताः अभवन् । अतः इदानीं जोखिमः अस्ति यत् इजरायल् लेबनानदेशे आक्रमणं कर्तुं शक्नोति, यथा गाजादेशे अकरोत्।

अलजजीरा इत्यनेन उक्तं यत् इजरायलस्य वर्तमानं लेबनानविरुद्धं आक्रमणं “अत्यन्तं उत्साहपूर्णम्” अस्ति । इजरायलदेशस्य बहवः लेबनानदेशे देशस्य सैन्यकार्यक्रमाः, यत्र गतसप्ताहे पेजरबमविस्फोटाः, अद्यतनविमानप्रहाराः च सन्ति, "सफलाः" इति मन्यन्ते । परन्तु इजरायल-देशस्य जनानां १९८२-२००६ तमे वर्षे रक्तरंजित-युद्धानां स्मृतयः अद्यापि विलम्बिताः सन्ति, येन स्थल-कार्यक्रमेषु अधिकं संकोचः भवति ।

"यदि इजरायल् वास्तवमेव भूमौ कार्याणि आरभते तर्हि स्थितिः परिवर्तते। अत एव इजरायल् अद्यापि संकोचम् अनुभवति।" .

सीएनएन-सैन्यविश्लेषकः लेटनः अवदत् यत् यदि इजरायल-सेना हिजबुल-विरुद्धं स्थल-आक्रमणं करोति तर्हि दक्षिण-लेबनान-देशे आक्रमणं केन्द्रीक्रियते इति संभावना वर्तते, वर्तमानकाले हिजबुल-सैनिकैः नियन्त्रितः विशालः क्षेत्रः इजरायल-हस्ते पतति। लेबनानसर्वकारस्य सैन्यस्य बहु प्रभावः न भविष्यति, यतः लेबनानसर्वकारस्य सैनिकाः हिज्बुल-सङ्घस्य अपेक्षया दूरं दुर्बलाः सन्ति । परन्तु एकदा इजरायल् उपर्युक्तानि कार्याणि कार्यान्वितवान् चेत् लेबनानदेशात् बहिः युद्धं सहजतया प्रसृतं भवितुम् अर्हति ।