2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी स्पूतनिक न्यूज एजेन्सी, एजेन्स फ्रान्स-प्रेस् इत्यादीनां माध्यमानां प्रथमदिनाङ्कानां समाचारानुसारं रूसीसर्वकारेण २०२५ तः २०२७ पर्यन्तं रूसीराज्यस्य ड्यूमा-सङ्घस्य समक्षं प्रदत्तस्य बजटदस्तावेजस्य अनुसारं २०२५ तमे वर्षे रूसस्य रक्षाव्ययः १३.५ इति अपेक्षा अस्ति trillion rubles (approximately us$145 billion) , २०२४ तमे वर्षात् महती वृद्धिः ।
एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् २०२४ तमे वर्षे रूसस्य रक्षाबजटं १०.४ खरब रूबल (प्रायः १११.९ अब्ज अमेरिकीडॉलर्) भविष्यति, २०२५ तमे वर्षे रक्षाबजटं २०२४ तमे वर्षे तुलने प्रायः ३०% महतीं वृद्धिं प्राप्स्यति
रूसी-देशस्य एस-४००-क्षेपणास्त्र-प्रणाली मास्को-नगरस्य रेड-स्क्वेर्-नगरात् गच्छति ।
१३.५ खरब रूबलस्य रक्षाबजटं रूसस्य सकलराष्ट्रीयउत्पादस्य प्रायः ६.३% भागं भवति । तेषु रूसदेशः रूसीसङ्घस्य सशस्त्रसेनानां, राष्ट्रियसुरक्षाविभागानाम्, कानूनप्रवर्तनसंस्थानां, सेनायाः अन्येषां च सैन्यसङ्घटनानाम् संचालनं सुनिश्चित्य २०२५ तमे वर्षे १.६८७ खरबरूबलं आवंटयितुं योजनां करोति २०२६ तमे वर्षे एषा राशिः १.७४२ खरब रूबलः भविष्यति, २०२७ तमे वर्षे १.७९४ खरब रूबलः भविष्यति ।
प्रचलति संघर्षस्य सन्दर्भे रूस-युक्रेन-देशयोः सैन्यव्ययस्य महती वृद्धिः अभवत् । युक्रेनदेशः आगामिवर्षे स्वस्य सम्पूर्णस्य बजटस्य ६०% अधिकं भागं रक्षासुरक्षायां व्यययिष्यति । तदपि तस्य ५४ अरब डॉलरस्य बजटं रूसस्य बजटात् दूरम् अस्ति, युक्रेनदेशः पाश्चात्यसाहाय्यस्य उपरि बहुधा अवलम्बते ।
सीएनएन-संस्थायाः सूचना अस्ति यत् बजटस्य मसौदानुसारं २०२६ तमे वर्षे रूसस्य रक्षाव्ययस्य न्यूनता भवेत् । नूतनस्य बजटस्य मसौदे अद्यापि परिवर्तनस्य विषयः अस्ति यतः रूसीराज्यस्य ड्यूमायां तृतीयं पठनं भविष्यति, राष्ट्रपतिना हस्ताक्षरं कर्तुं पूर्वं रूसस्य संघपरिषदः, संसदस्य उच्चसदनस्य समक्षं च प्रस्तुतं भविष्यति।