समाचारं

तियान्टन-उद्याने "सर्वः प्रसन्नः" इति विषय-पुष्पशय्या

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदिवसस्य अवकाशस्य समये उत्तरद्वारचतुष्कस्य पूर्वदिशि "पुनर्मिलनं शुभभाग्यं च" इति विषयेण सह पुष्पशय्यायाः स्थापना अभवत् पारम्परिकचीनीसंस्कृतेः महत्त्वपूर्णप्रतीकत्वेन गोलप्रशंसकः पुनर्मिलनस्य प्रतिनिधित्वं करोति , मैत्री, शुभं शुभं च। पुष्पशय्यायां मुख्यदृश्यरूपेण खोखले "रुयी"-प्रशंसक-आकारः दृश्यते, यत् प्लग-अङ्कुर-कटन-प्रौद्योगिक्याः उपयोगेन निर्मितम् अस्ति । व्यजनस्य उभयतः सीमाः रुयी मेघप्रतिमाभिः अलङ्कृताः सन्ति, व्यजनस्य माध्यमेन भिन्न-भिन्न-उच्चतायां पर्वतानाम् आकृतयः प्राकृतिक-दृश्यानां प्रतिमानं प्रतिनिधियन्ति, येन विशिष्टं त्रिविम-इन्द्रियं निर्मीयते स्वर्गमन्दिरस्य लक्षणीयपुष्पाणि पुष्पितानि पुष्पवृक्षाणि गुलाबानि च तस्य परितः व्यवस्थापिताः सन्ति, वनस्पतिवर्णं योजयित्वा, उद्याननगरस्य निर्माणे प्राकृतिकजगत् नगरीयदृश्यानां च निर्विघ्नं एकीकरणं प्राप्तुं बीजिंग-नगरस्य प्रयत्नाः सूचयन्ति, येन जनाः अनुभूयन्ते चञ्चलनगरे प्रकृतेः सौन्दर्यम्।

01:00

पुष्पशय्या उद्यानगुलदाबः, मेक्सिकोऋषिः, सुगन्धितः गौरवः, पर्वतमृगः इत्यादिभिः बारहमासीपुष्पैः विन्यस्तः अस्ति विशिष्टस्तरैः भव्यवर्णैः च सह त्रिविमपुष्पशय्या पारम्परिकसंस्कृतेः वनस्पतिदृश्यनिर्माणस्य च संयोजनेन राष्ट्रदिवसस्य समये मातृभूमिसमृद्धेः, जनानां च सुखदं मिलनस्य कामना कृत्वा सुन्दरं, प्राकृतिकं, सामञ्जस्यपूर्णं च चित्रं निर्मीयते। अस्य पुष्पशय्यायाः दीर्घता १४ मीटर्, विस्तारः ६.५ मीटर्, ऊर्ध्वता च ४.६६ मीटर् अस्ति, अस्य क्षेत्रफलं १०० वर्गमीटर् अस्ति, कुलम् एकलक्षाधिकं पुष्पं च अस्ति ।

स्रोतः - बीजिंग हाओ

लेखकः स्वर्ग उद्यानस्य मन्दिरम्

प्रक्रिया सम्पादक: u060

प्रतिवेदन/प्रतिक्रिया