2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे व्यापारदिने हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-मध्ये उन्मत्तरूपेण धनं प्रवहति स्म, तस्य विपण्यं च सर्वत्र उच्छ्रितम् । यतः हाङ्गकाङ्ग-नगरस्य स्टॉक्-व्यापारः t+0-आधारेण भवति, अतः केचन निवेशकाः सुरक्षिताः भवितुम् इच्छन्ति । अपराह्णे विपण्यभावना शीतला अभवत् ।
एकदा हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कस्य लाभः प्रायः ६% यावत् संकुचितः अभवत्, पूर्वं १०% अधिकेन वृद्धिः अभवत् । हैङ्ग सेङ्ग् सूचकाङ्कस्य लाभः ७% अधिकं वर्धमानस्य अनन्तरं प्रायः ४% यावत् संकुचितः अभवत् । परन्तु शीघ्रमेव विपण्यं पुनः उत्थापितं, प्रेससमयपर्यन्तं हाङ्ग सेङ्ग् प्रौद्योगिकी ८% अधिकं वर्धिता आसीत् ।
तस्मिन् एव काले हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अपराह्णे लाभं त्यक्तवन्तः, एशिया-प्रशांत-विपण्ये सामूहिक-क्षयेन अपि सम्बद्धाः आसन् । तेषु निक्केई २२५ सूचकाङ्कः २.१८% न्यूनः अभवत् ।
अद्य ए-शेयराः न उद्घाटिताः, अतः हाङ्गकाङ्ग-स्टॉक-ईटीएफ-माध्यमेन पूर्वमेव धनं नियोजितम् । हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-दक्षिणी-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ५० सूचीकृतं विज्ञान-प्रौद्योगिकी-नवाचार-५० ईटीएफ-इत्येतत् उल्लासितम्, एकदा च अन्तर्दिवसवृद्धिः २३०% यावत् विस्तारिता परन्तु उच्चतरं वर्धमानस्य अनन्तरं शीघ्रमेव पुनः पतितम् ।
केचन दिग्गजनिवेशकाः शोचन्ति स्म यत्, "निवेशकानां कृते एतत् वास्तविकं धनम् अस्ति। वृषभविपण्ये बहु धनहानिः सुलभा अस्ति।"
अपराह्णे सीएसओपी विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य ५० सूचकाङ्क-ईटीएफ-संस्थायाः जोखिम-चेतावनी-घोषणा जारीकृता यत् कोष-प्रबन्धकः उप-निधि-शेयरधारकाणां कृते प्रासंगिक-बाजार-लेनदेन-जोखिमानां स्मरणं कर्तुम् इच्छति, यत्र द्वितीयक-बाजार-मूल्येषु पर्याप्त-प्रीमियमः अपि अस्ति, परन्तु एतेषु एव सीमितः नास्ति २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं उपनिधिस्य प्रतिशेयरं शुद्धसम्पत्त्याः मूल्यं ७.४२४३ आरएमबी (वर्तमानसमये नवीनतमं मूल्यं ११ अधिकम् अस्ति) अस्ति । घोषणायाम् उक्तं यत् ए-शेयर ईटीएफ-व्यापारं कुर्वन्तः भागधारकाः सावधानतां ग्रहीतव्याः, विशेषतः यदा राष्ट्रियदिवसस्य अवकाशे मुख्यभूमिप्रतिभूतिविपण्यं बन्दं भवति।
परन्तु यद्यपि हाङ्गकाङ्ग-शेयर-बजारः अपराह्णे पुनः पतितः तथापि प्रेस-समयपर्यन्तं बहवः ईटीएफ-इत्येतत् १५% अधिकं वर्धिताः । तेषु बोशी केचुआङ्ग् ५० ईटीएफ इत्येतत् अद्यापि ६४% अधिकं वर्धितम् ।
"उदयमानविपण्यस्य गॉडफादर" इति नाम्ना प्रसिद्धः मार्क मोबियस् अद्यैव स्वमतं प्रकटितवान् यत् प्रोत्साहनपरिपाटानां अन्तर्गतं चीनीयस्य शेयरबजारस्य जीवनशक्तिः पुनः प्राप्ता अस्ति। अस्य प्रोत्साहनस्य चक्रस्य तीव्रता, समयः च अपेक्षां अतिक्रान्तवान्, ए-शेयर-सूचकाङ्कः च द्रुतगत्या पुनः उत्थितः ।
अल्पकालीनरूपेण पुनः उत्थानम् प्रौद्योगिकी, उपभोक्तृवस्तूनाम् इत्यादीनां उद्योगानां कृते अवसरान् आनयति। अल्पकालीन आशावादस्य स्थायिवृषभविपण्ये अनुवादार्थं समयः अधिकसुधारः च आवश्यकः भविष्यति।
सः मन्यते यत् चीनदेशस्य निरन्तरवृद्धिः सुनिश्चित्य निजीक्षेत्रस्य विशेषतः बृहत् उद्यमिनः नवीनतायाः च वृद्धेः नवीनतायाः च समर्थनस्य आवश्यकता वर्तते। अल्पकालीन आशावादस्य अनुवादं स्थायिवृषभविपण्ये कर्तुं अधिकसुधारस्य आवश्यकता भविष्यति।
विदेशेषु बाजारेषु चीनीयसंकल्पना-समूहाः अद्यतनकाले लोकप्रियाः एव सन्ति, यत्र नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्कः २३ सितम्बर्-मासात् ३०% अधिकेन उच्छ्रितः अस्ति s3 partners इत्यस्य प्रतिवेदनेन ज्ञायते यत् अस्मिन् विपण्ये लघुविक्रेतृणां ६.९ अरब अमेरिकी-डॉलर्-रूप्यकाणां हानिः सञ्चिता अस्ति, येन अस्मिन् वर्षे अद्यावधि लघुविक्रेतृणां प्रायः ३.७ अरब अमेरिकी-डॉलर्-लाभः मेटितः, वर्तमान-पुस्तक-हानिः च प्रायः ३.२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां कृते अभवत्