समाचारं

विश्वासः : चीनस्य अर्थव्यवस्थायाः विषये सप्ताहस्य प्रमुखदत्तांशस्य व्याख्या

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सेप्टेम्बर् दिनाङ्के चीनस्य अर्थव्यवस्थायाः ऐतिहासिकः अभिलेखः अभवत् । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के व्यापारस्य समाप्तेः समये ए-शेयर-व्यवहारः दिवसे २.६ खरब-युआन्-अधिकः अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।
वस्तुतः एषा उग्रस्थितिः प्रायः एकसप्ताहं यावत् अस्ति । विगतसप्ताहे चीनस्य अर्थव्यवस्थायां विशेषतः पूंजीविपण्ये परिवर्तनं व्यापकं ध्यानं आकर्षितवान् ।
मास्टर तानः विगतसप्ताहे सामाजिकमाध्यममञ्चेषु "चीनी अर्थव्यवस्था"-सम्बद्धानां चर्चानां विषये बृहत् आँकडा विश्लेषणं कृतवान् तथा च एतादृशं चित्रं प्राप्तवान्।
यथा अस्मात् आलेखात् दृश्यते, "चीनस्य अर्थव्यवस्था" विषये जनमतक्षेत्रस्य चर्चा विगतसप्ताहे द्वौ शिखरौ अनुभवति। तेषु "विश्वासः" इति शब्दस्य आवृत्तिः द्वौ कूर्दौ अनुभवितवती अस्ति ।
जनमतस्य वर्धमानस्य विश्वासस्य पृष्ठतः चीनस्य अर्थव्यवस्थायां के परिवर्तनानि भवन्ति?
पाठसामग्रीविषये विषयगतविश्लेषणद्वारा वयं द्रष्टुं शक्नुमः यत् विगतसप्ताहे सामाजिकमाध्यममञ्चेषु चर्चायाः केन्द्रबिन्दुः मोटेन निम्नलिखितसामग्रीः समाविष्टाः सन्ति।
तेषु "विश्वासः" इति शब्देन सह अधिकतया सह-उत्पद्यमानः शब्दसमूहः अस्ति"राजनैतिकम्।"नीतिः, मुद्रा, निवेशकाः, विपणयः, वित्तनीतिः” इति ।
एते सह-उपस्थिताः सम्बन्धाः विगतसप्ताहे जनमतविश्वासस्य वर्धनस्य स्पष्टमार्गं दर्शयन्ति-
नीतिप्रभावशीलता विपण्यं प्रति प्रसारिता भवति, विपण्यसंस्थानां गतिविधिं उत्तेजयति, निवेशं उपभोगं च उत्तेजयति ।
“अतिरिक्ताः अपेक्षाः” २., अनेकेषु विपण्यसंशोधनप्रतिवेदनेषु उच्चावृत्तिशब्दः अभवत् ।
परन्तु केचन विदेशीयमाध्यमाः अपि स्वप्रतिवेदनेषु प्रश्नान् उत्थापितवन्तः यत् चीनदेशेन सहसा "स्वचालनानि प्रवर्धितानि" तथा च संचरणवेगः एतावत् द्रुतगतिः आसीत्?
एतां समस्यां अवगन्तुं प्रथमं वयं चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः २६ सितम्बर् दिनाङ्के राजनैतिकब्यूरो-समागमात् एकं शब्दं पश्यितुं शक्नुमः - कठिनतानां सामना कर्तुं शक्नुमः |.
वस्तुतः "कठिनता" इति शब्दः केवलम् अस्मिन् समये न आविर्भूतः यत् २०२३ तमस्य वर्षस्य अन्ते केन्द्रीय-आर्थिक-कार्यसम्मेलने पूर्वमेव उल्लिखितः आसीत् ।
कठिनतानां विषये अस्माकं शोधं दीर्घकालीनं निरन्तरं च भवति, कठिनतानां समाधानार्थं अस्माकं विचाराः अपि दीर्घकालीनाः व्यवस्थिताः च सन्ति वयं कदापि केवलं निकटभविष्यस्य विषये एव ध्यानं न दद्मः।
सिंघुआ विश्वविद्यालयस्य चीनविकासनियोजनसंस्थायाः डोङ्ग यू तानमहोदयाय अवदत् यत् आर्थिकस्थितेः अस्माकं विश्लेषणं योजना च सर्वदा प्रचलति।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तौ वर्तमानस्थितेः विश्लेषणे आर्थिककार्यविषये दलस्य केन्द्रीयसमितेः निर्णयानां व्यवस्थानां च अनुरूपं स्थूलनीतीनां कार्यान्वयनस्य आवश्यकता स्पष्टतया उक्तवती आसीत्
३० जुलै दिनाङ्के आयोजितायां राजनैतिकब्यूरो-समित्या अधिकविशिष्टव्यवस्थाः कृताः - १.स्थूल-आर्थिकनीतयः निरन्तरं प्रबलाः, अधिकशक्तिशालिनः च भवेयुः ।तदनन्तरं विशेषतया उक्तं यत्शीघ्रं आरक्षितं कुर्वन्तु, समये एव वृद्धिशीलनीतिपरिपाटानां समूहं प्रारभयन्तु
वर्षस्य आरम्भात् जुलाईमासपर्यन्तं स्थूल-आर्थिक-नीतीनां महत्त्वपूर्णः सन्दर्भ-सूचकः राष्ट्रिय-उपभोक्तृमूल्यं (cpi) क्रमेण नकारात्मक-वृद्धि-परिधितः सकारात्मक-प्रवृत्तौ पुनः आगतः, फरवरी-मार्च-मे-जून-मासयोः द्वयोः न्यूनतायाः अनन्तरं निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिः दर्शयितुं आरब्धवान् ।
अर्थव्यवस्थायाः स्थिरीकरणं पुनर्प्राप्तिः च कठिनतया प्राप्ता अस्ति यत् एतत् प्रमुखं नोडं कथं गृहीत्वा ऊर्ध्वगामिनीप्रवृत्तेः लक्षणं ऊर्ध्वगामिनी भङ्गस्य गतिं परिणमयितुं शक्यते?
सेप्टेम्बरमासे पोलिट्ब्यूरो-समागमे तस्य उत्तरं दत्तम् । सत्रे अधिकसशक्तस्थूल-आर्थिकनीतीनां दिशा प्रस्ताविता। विद्यमाननीतिभिः मौलिकविषयेषु सकारात्मकगतिः निर्मितवती इति कारणेन एव सितम्बरमासे नीतीनां नूतनचक्रस्य विषये द्रुतप्रतिक्रियायाः आधारः विपण्यस्य अस्ति
वयं यथा यथा आर्थिकविषयान् दीर्घकालीनदृष्ट्या व्यवस्थितरूपेण च पश्यामः तथा तथा अस्माकं कार्याणां समयः अधिकः सटीकः प्रभावी च भविष्यति।
कष्टानां, आव्हानानां च निवारणे चीनस्य दीर्घकालीनं व्यवस्थितं च चिन्तनं ज्ञात्वा एषा नीतिः स्थायित्वं प्राप्नोति वा इति प्रश्नस्य उत्तरं दातुं ततोऽपि स्पष्टतरं भविष्यति।
अद्यतननीति"संयोजनमुक्केबाजी"प्रक्रियायां अपि एतादृशं व्यवस्थितचिन्तनं अतीव स्पष्टम् अस्ति ।
"संयोजनमुक्केबाजी" प्रथमवारं वित्तीयक्षेत्रे स्वप्रयत्नानाम् आरम्भस्य कारणं डोङ्ग यू, तान झू च विश्लेषितवन्तौ, ये बहुवर्षेभ्यः नीतिनिर्माणे अनुसन्धाने च भागं गृह्णन्ति:
२६ सितम्बर् दिनाङ्के केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्याम् अष्टशब्दानां उल्लेखः अभवत्, "मुख्यविन्दून् गृहीत्वा पहलं कुरुत" इति । आर्थिककार्य्ये मुख्यविरोधस्य ग्रहणं महत्त्वपूर्णं वस्तु अस्ति, अधुना मुख्यविरोधः अपर्याप्तमागधा अस्ति । अस्य विरोधस्य समाधानार्थं अस्माभिः अवश्यमेव अवगन्तव्यं यत् "अर्थव्यवस्था श्रृङ्खला अस्ति", बहुक्षेत्राणां परस्परक्रियायाः परिणामः च अस्ति । तथैव समस्यानां समाधानार्थं अस्माभिः नीतिः "संयोजनमुष्टिः" प्रारभणीया । अस्मिन् समये वित्तीयक्षेत्रे अप्रत्याशित-चरणं महत्त्वपूर्णं मुष्टि-प्रहारः अस्ति ।
अन्येषां क्षेत्राणां तुलने वित्तीयक्षेत्रे तुल्यकालिकरूपेण सशक्तं संचरणतन्त्रं भवति, अतः प्रथमं एतत् क्षेत्रं पूंजीबाजारतः प्रतिक्रियां च उपयुज्य विभिन्नक्षेत्रेषु अपेक्षितप्रभाविपुनर्प्राप्तेः लाभं ग्रहीतुं शक्नोति
मौद्रिकनीतिः पूर्वाभ्यासः एव, परन्तु यत् वस्तुतः विपण्यविश्वासं पुनः कूर्दितवान्, निरन्तरं च कृतवान् तत् आसीत् २६ सितम्बर् दिनाङ्के केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमः यया अग्रिमव्यवस्थानां श्रृङ्खलायाः स्पष्टतया विधानं कृतम् |.
डोङ्ग यू मास्टर तान् इत्यस्मै अवदत् यत् -
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमेन मार्केट्-विश्वासस्य कृते सर्वाधिकं महत्त्वपूर्णं संकेतं दत्तम्, आर्थिक-पुनरुत्थानं प्रोत्साहयितुं अस्माकं दृढ-संकल्पं च स्पष्टतया प्रसारितम् |.
एषः निश्चयः २६ सितम्बर् दिनाङ्के राजनैतिकब्यूरो-समित्याः प्रेस-विज्ञप्ति-तः स्पष्टः अस्ति । वित्त-मौद्रिक-नीतीनां प्रति-चक्रीय-समायोजनं वर्धयितुं आरभ्य उद्यमानाम् कठिनतानां ज्वार-प्रवाहं कर्तुं साहाय्यं कर्तुं, जनानां आजीविकायाः ​​तलरेखायाः रक्षणं यावत्, सर्वेषु आयामेषु पर्याप्त-व्यवस्थाः कृताः सन्ति संकेतः स्पष्टः अस्ति तथा च उपायाः अतीव व्यावहारिकाः विशिष्टाः च सन्ति।
डोङ्ग यू इत्यस्य मते अस्याः स्थूल-आर्थिक-नीतेः समयः, तीव्रता, परिणामाः च सर्वे पूर्वं स्थूल-आर्थिक-नियन्त्रणे उत्कृष्टाः, प्रतिष्ठिताः च सन्ति अपि च तया यत् प्रकाशनं भवति तत् उपेक्षितुं न शक्यते। भविष्ये स्थूल-अर्थव्यवस्थायां उत्तमं अपेक्षितं मार्गदर्शनं कथं प्राप्तुं शक्यते, उत्तमं परिणामं आनेतुं समस्यानां समाधानार्थं के उपायाः कर्तुं शक्यन्ते, एतानि सर्वाणि वस्तूनि स्थूल-आर्थिक-विनियमने अधिकं अन्वेष्टव्यानि सन्ति |.
केचन जनाः वदन्ति यत् गतसप्ताहे चीनदेशस्य अर्थव्यवस्थायां अस्माकं विश्वासः वर्धितः। परन्तु मास्टर तानः यत् वक्तुम् इच्छति तत् अस्ति यत् चीनस्य अर्थव्यवस्थायां अस्माकं विश्वासः सर्वदा एव अस्ति।
यथा नेकपा केन्द्रीयसमितेः राजनैतिकब्यूरो-सभायां उक्तं,अस्माभिः वर्तमान आर्थिकस्थितिः व्यापकतया, वस्तुनिष्ठतया, शान्ततया च अवलोकितव्या, कठिनतानां सामना कर्तव्यः, आत्मविश्वासः च सुदृढः कर्तव्यः |
प्रतिवेदन/प्रतिक्रिया