समाचारं

उद्यानसङ्ग्रहालयस्य "गुप्त उद्यानम्" नवीनतया अनावरणं कृतम् अस्ति तथा च भूनिर्माणस्य हरितीकरणस्य च ७५ तमे वर्षे उपलब्धिप्रदर्शनी उद्घाटिता अस्ति।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदऋतौ बीजिंगस्य रङ्गिणः परिदृश्यानां उद्यानानां च प्रशंसाम् कुर्वन्तु, "गुप्त उद्याने" अवलोकनं अध्ययनं च कुर्वन्तु, तथा च "साझा सौन्दर्येन सह हरितबीजिंग - राजधानी भूदृश्यस्य ७५ वर्षाणां उपलब्धिप्रदर्शनम्" इति भ्रमणं कुर्वन्तु... राष्ट्रियदिवसस्य अवकाशस्य समये... चीनी उद्यानसङ्ग्रहालयेन "आदर्शगृहं बीजिंग-आकर्षण-अध्यायः" प्रारब्धः "क्रियाकलापानाम् एकः श्रृङ्खला सामान्यजनं संग्रहालये प्रवेशं कर्तुं, राष्ट्रियदिवसं च एकत्र व्यतीतुं आमन्त्रयति।
यथा यथा राष्ट्रदिवसः समीपं गच्छति तथा तथा उद्यानसङ्ग्रहालयस्य अग्रक्षेत्रस्य उत्तरदिशि स्थितस्य "गुप्तउद्यानस्य" नवीनीकरणं कृतम् अस्ति । "इदं नवनिर्मितं बहुकार्यात्मकं उद्यान-अनुभव-अभ्यास-आधारं वर्तते यत् उद्यान-नगरस्य विषयेण सह दृश्यं, शिक्षणं, अभ्यासं, अवलोकनं च एकीकृत्य स्थापयति।
संवाददाता दृष्टवान् यत् "गुप्त उद्यानम्" देशीवनस्पतिक्षेत्रं, जलीयवनस्पतिक्षेत्रं, सुगन्धितौषधक्षेत्रं, वृक्षनिरीक्षणकोणं, पुष्पसीमारोपणक्षेत्रं च इत्यादिषु बहुषु क्षेत्रेषु विभक्तम् अस्ति राष्ट्रीयदिवसस्य अवकाशकाले अपि स्थले लोकप्रियं विज्ञानविपण्यं स्थापितं बालकाः कर्मचारिणां अनुसरणं कृत्वा पत्रवर्णपत्तेः निर्माणं, मूर्तिकलानां गूथनं इत्यादीनि, रेखाचित्रणस्य समये प्रकृतेः रेखाः स्पृशितुं, अवलोकनं कर्तुं, अध्ययनं च कर्तुं शक्नुवन्ति स्म "गुप्त उद्यानम्", उद्यानस्य गतिशीलं सौन्दर्यं च प्रशंसन्ति।
बीजिंग-नगरपालिका-भूदृश्य-हरित-ब्यूरो-द्वारा प्रायोजितं चीनीय-उद्यान-सङ्ग्रहालयेन च बीजिंग-भूनिर्माण-हरित-प्रचार-केन्द्रेण च सह-आयोजितं "हरित-बीजिंग-, सुन्दरं च साझां च - राजधानी-भूदृश्यस्य ७५ वर्षाणां उपलब्धि-प्रदर्शनी" नागरिकानां कृते उद्घाटिता अस्ति तथा च... पर्यटकाः ।
प्रदर्शनी कालस्य इतिहासस्य उपयोगं कथात्मकसन्दर्भरूपेण करोति, "वनीकरणं, पुरातनरूपं नवीनरूपं च", "वनं परितः पर्यावरण-अनुकूलम्", "उत्कृष्टानि उद्यानानि सामान्याभ्यासः अभवन्", "नवीनपर्यन्तं गन्तुं सशक्तीकरणं कुर्वन्तं विज्ञानं प्रौद्योगिकी च" इति माध्यमेन heights", "biological diversity and lush fragrance", "गार्डन सिटी वन एण्ड गार्डन क्लस्टर" इत्यस्य ६ इकाइः सन्ति, राजधानीया: भूनिर्माण-उद्योगस्य तेजस्वी-उपार्जनानां व्यापक-व्याख्यां कर्तुं भौतिक-प्रदर्शनानां ऐतिहासिक-साक्षिणां च २०० तः अधिकानां सेट्-समूहानां चयनं कृतम् अस्ति चीनगणराज्यस्य स्थापनायाः आरभ्य । प्रदर्शन्यां नागरिकाः पर्यटकाः च न केवलं बहूनां ऐतिहासिकसामग्रीणां बहुमूल्यं पुरातनं च छायाचित्रं द्रष्टुं शक्नुवन्ति, अपितु बहुमाध्यम, डिजिटल रेतमेज इत्यादीनां विविधप्रदर्शनपद्धतीनां माध्यमेन राजधानीयाः भव्यं पारिस्थितिकचित्रं अनुभवितुं शक्नुवन्ति "पार्कनिरीक्षणरोबोट्", "पक्षिध्वनिचिह्नपरिचयप्रणाली" "एआइ सेन्टिनेल्पार्कबृहत्दत्तांशनिरीक्षणप्रणाली" इत्यादीनि उच्चप्रौद्योगिकीयुक्तानि उपकरणानि अपि पर्दापृष्ठतः मञ्चं प्रति गत्वा प्रदर्शनीस्थले प्रादुर्भूताः
राष्ट्रियदिवसस्य अवकाशकाले उद्यानसङ्ग्रहालयस्य "आदर्शगृहं बीजिंग आकर्षणम्" इति कार्यक्रमः अपि नागरिकान् पर्यटकान् च शरदऋतुस्य आरम्भे उद्याने प्रवेशं कर्तुं आमन्त्रयति । "गृहनवीनीकरणम्", "गृहस्य ओड", "गृहरुचिः", "उद्यानव्याख्यानभवनम्" तथा "उद्यानमार्गदर्शिका" इति पञ्च प्रमुखाः विभागाः आगन्तुकानां समृद्धविज्ञानलोकप्रियीकरणं सांस्कृतिकक्रियाकलापानाञ्च अनुभवं कर्तुं शक्नुवन्ति
किङ्ग्यिन् स्टेशने लोकसङ्गीतशिक्षकाणां संख्या संयुक्तरूपेण "xian yin zhi ya" इत्यस्य लोकसङ्गीतप्रदर्शनं प्रस्तुतं करिष्यति, यत्र नागरिकाः पर्यटकाः च मृदुतारधुने सुन्दरं उद्यानदृश्यानां आनन्दं लब्धुं शक्नुवन्ति तथा च शान्तिस्य क्षणस्य आनन्दं लब्धुं शक्नुवन्ति "उद्याने पठनम्" पठनकोणे, नागरिकाः पर्यटकाः च शक्नुवन्ति भवन्तः उद्योगविद्वानैः सह हरितविद्वान्संस्कृतेः संवादं कर्तुं साझां च कर्तुं शक्नुवन्ति तथा च काव्यात्मकं अवकाशं साझां कर्तुं शक्नुवन्ति...
महोत्सवे उद्यानसङ्ग्रहालयः युगपत् ऑनलाइन-विषयकं लाइव-प्रसारणं अपि करिष्यति, येन प्रेक्षकाः शरद-उद्यान-दृश्यस्य आनन्दं लब्धुं शक्नुवन्ति, अन्तर्जाल-माध्यमेन उद्यान-इतिहासस्य पारम्परिक-संस्कृतेः च विषये ज्ञातुं शक्नुवन्ति |.
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : रेन शान
प्रतिवेदन/प्रतिक्रिया