समाचारं

अग्निशक्तिनिर्गमं दुगुणं, आर्सेनल एएफ२०११-ए१ द्वि-बैरल-पिस्तौलम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विगुणितबन्दूकः दीर्घकालीनः शास्त्रीयः च अग्निबाणसंरचना अस्ति तथापि एषा संरचना अधिकतया शॉट्-बन्दूकेषु उपयुज्यते यद्यपि प्रायः १०० वर्षाणि पूर्वं एतत् प्रादुर्भूतम् अस्मिन् शतके प्रथमं सामूहिकरूपेण निर्मितं द्वि-बैरल-युक्तं पिस्तौलं प्रादुर्भूतम्, यत् आर्सेनलस्य एएफ२०११-ए१ आसीत् ।

एएफ२०११-ए१ मूलतः क्लासिक कोल्ट् एम१९११ पिस्तौलस्य सुधारः अस्ति ।

पिस्तौलस्य पार्श्वे पार्श्वे द्वौ बैरलौ स्थापितौ भवतः the shooter pulls the गोलीकाण्डसंरचनानां समुच्चयः द्वौ एकत्र कार्यं कुर्वन्ति यदा शूलं आकृष्यते, अतः बन्दुकस्य प्रत्येकं शॉट् द्विशूटविस्फोटस्य बराबरः भवति

गोलाबारूदस्य आपूर्तिः एकः ऊर्ध्वाधर-द्विपङ्क्ति-एकीकृत-पत्रिका अस्ति, यत्र .45 गोलाबारूदस्य उपयोगः भवति (.38 कैलिबरस्य अपि विकासः कृतः अस्ति, प्रत्येकं पङ्क्तिः 8 गोलिकाभिः भारिता अस्ति, तथा च स्वतन्त्राः गोलाबारूद-भार-विमोचन-बन्दरगाहाः सन्ति विस्तृततरपत्रिकायाः ​​परिणामः अपि पिस्तौले पकडस्य आकारः वर्धते, येन पारम्परिकपिस्तौलस्य अपेक्षया एकहस्तेन धारयितुं न्यूनं सुलभं भवति ।

m1911 पिस्तौलस्य इजेक्शन् स्थितिः उपरिभागस्य दक्षिणभागे भवति af2011-a1 इत्यस्य द्विगुणितसंरचना अस्याः संरचनायाः कृते उपयुक्ता नास्ति अतः डिजाइनरः वामदक्षिणयोः अग्निबाणसंरचनायाः गोलाकाराः स्वस्य... तत्तत्पक्षम् ।

यद्यपि af2011-a1 पिस्तौलः अतीव जटिलः नास्ति तथापि द्वयोः कोल्ट् m1911-इत्येतयोः अपेक्षया अस्य निर्माणं अधिकं जटिलं भवति तदतिरिक्तं भिन्न-भिन्न-प्रक्रियाकरण-प्रौद्योगिक्याः उपयोगः भवति, अतः अस्य व्ययः अतीव अधिकः अस्ति, तथा च अग्निबाणानां मध्ये विलासिता-वस्तु अस्ति इत्यस्य सुझातं खुदरामूल्यं $4,400 अस्ति, तथा च उन्नतसंस्करणं यत् साटिन् स्टेनलेस स्टील, समायोज्यदृष्टिकोणादिसंरचनानां उपयोगं करोति तस्य सुझातं खुदरामूल्यं $4,950 अस्ति

यद्यपि af2011-a1 इत्येतत् नागरिकस्य अर्धस्वचालितपिस्तौलरूपेण विपण्यां विक्रीयते तथापि मूल्यं स्पष्टतया एतादृशं वस्तु नास्ति यत् सामान्यजनाः इच्छानुसारं सेवनं कर्तुं शक्नुवन्ति अस्मिन् पिस्तौलम् इत्यादीनि अतिरिक्तानि वस्तूनि न सन्ति, सीमितविलासितासंस्करणस्य उल्लेखः न भवति

संरचनायाः दृष्ट्या द्वि-बैरल-पिस्तौलस्य ३ संस्करणाः सन्ति प्रथमः मूलभूतः संस्करणः अस्ति of the slide.तृतीयस्य dueller prismatic इत्यस्य सर्वाधिकं स्पष्टं वैशिष्ट्यं मुखरब्रेकस्य स्थापना अस्ति ।

यद्यपि द्वि-बैरल-युक्तः af2011-a1 पिस्तौलः अतीव विशिष्टः अस्ति तथा च शूटिंग् कर्तुं आरामदायकः अस्ति तथापि पत्रिकायां सर्वाणि १६ गोलिकानि बहिः निष्कासयितुं शक्नोति तथापि बन्दुकस्य व्यावहारिकता अधिका नास्ति, न्यूनातिन्यूनं सैन्य-पुलिस-अधिकारिणां कृते एतत् अस्ति विभागस्य कृते सत्यम्, अतः एतत् केवलं नागरिकविपण्यं प्रति विक्रीतम् विलासपूर्णं उत्पादं भवितुम् अर्हति।

एएफ२०११-ए१ मानकमाडलस्य भारः १.८५ किलोग्रामः, बन्दुकदीर्घता २२० मि.मी., यस्य बैरलस्य दीर्घता १२५ मि.मी.