2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ifeng.com technology news २०२४ तमे वर्षे ताइपे-अन्तर्राष्ट्रीय-कम्प्यूटर-प्रदर्शने अक्टोबर्-मासस्य २ दिनाङ्के एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्-ह्सुन् हुआङ्ग् इत्यनेन स्वस्य प्रतिष्ठितं कृष्णवर्णीयं चर्मजाकेटं धारयित्वा भविष्यस्य प्रौद्योगिकी-मानवरूपस्य रोबोट्-इत्यस्य नूतनं प्रियं उत्साहेन परिचयितम् सः विनोदं कृतवान् यत् रोबोट्-इत्येतत् तस्य "प्रायः समानवयसः" इति, "रोबोटिक्स् अत्र अस्ति, भौतिककृत्रिमबुद्धिः अत्र अस्ति, विज्ञानकथा नास्ति" इति बोधयन्
यद्यपि जेन्-ह्सुन् हुआङ्ग इत्यनेन प्रदर्शितः रोबोट् आभासी अस्ति तथापि मञ्चे रोबोट्चक्रयुक्त वितरण रोबोटपरन्तु एतेन जनानां भविष्यस्य प्रौद्योगिक्याः झलकं प्राप्यते । सः प्रकटितवान् यत् भविष्ये "बृहत्-मात्रायां" रोबोट्-उत्पादद्वयं मुक्तं भविष्यति, येषु स्वयमेव चालयितुं शक्नुवन्ति काराः, मानवरूपाः रोबोट् च बहु ध्यानं आकर्षितवन्तः एताः प्रौद्योगिकीः यन्त्रशिक्षणस्य तीव्रविकासात् लाभं प्राप्नुवन्ति, क्रमेण च एकीकृताः परिपक्वाः च भवन्ति ।
परन्तु एनवीडिया इत्यस्य ग्राफिक्स् प्रोसेसर इत्यत्र विशालसफलतायाः अभावेऽपि, यस्य एकदा ३ खरब डॉलरस्य विपण्यमूल्यं आसीत्, सम्प्रति रोबोटिक्स इत्यस्य राजस्वस्य अल्पभागः एव भवति हुआङ्ग रेन्क्सन् जानाति यत् रोबोटिक्स-प्रौद्योगिकी यथार्थतया वास्तविकतां प्राप्तुं बहवः आव्हानाः पारयितुं आवश्यकाः सन्ति ।
रोबोटिक्सस्य विकासाय एनवीडिया इत्यनेन साधनानां, मञ्चानां च श्रृङ्खला प्रारब्धा अस्ति । omniverse इति एकं अनुकरणमञ्चं यस्य उपयोगं विकासकाः रोबोट् अनुकरणस्य परीक्षणार्थं कर्तुं शक्नुवन्ति; तदतिरिक्तं एनविडिया रोबोट्-कृते जेट्सन् थोर्-चिप्स् अपि प्रदाति, तथैव "चन्द्र-अवरोहण-परियोजना" इति नाम्ना प्रसिद्धा ग्रोट्-प्रकल्पः अपि प्रदाति, यस्य उद्देश्यं मानवरूपस्य रोबोट्-इत्यस्य मूलभूतं प्रतिरूपं निर्मातुं वर्तते
हुआङ्ग रेन्क्सन् इत्यस्य मतं यत् मानवरूपिणः रोबोट् इत्यस्य निर्माणं सुकरं भवति । सः बोधितवान् यत् यतः मानवरूपिणः रोबोट्-इत्यस्य शरीरं मनुष्याणां सदृशं भवति, अतः एतेषां रोबोट्-प्रशिक्षणार्थं अधिकानि आँकडानि सन्ति । परन्तु एतस्य दत्तांशस्य संग्रहणार्थम् अद्यापि समयः, परिश्रमः, धनं च आवश्यकम् अस्ति ।
एनवीडिया इत्यनेन रोबोटिक्स्-विषये प्रगतिः कृता, तथापि केचन विशेषज्ञाः वदन्ति यत् कम्पनी अद्यापि रोबोट्-निर्मातृणां प्रवेशस्य बाधाः न्यूनीकर्तुं न शक्नोति यथा भाषा-प्रतिबिम्ब-ए.आइ. एनवीडिया इत्यस्य वर्चस्वात् पूर्वं रोबोटिक्सस्य आदर्शं स्तम्भं उत्कीर्णं कर्तुं प्रयत्नार्थं प्रतियोगिनः कूर्दन्ति ।
परन्तु एन्विडिया अन्यैः कम्पनीभिः सह सहकार्यस्य महत्त्वं अपि अवगच्छति । हुआङ्ग रेन्क्सन् इत्यनेन उक्तं यत् एनविडिया ग्रहस्य प्रत्येकेन रोबोटिक्स-कृत्रिम-बुद्धि-कम्पनीभिः सह कार्यं कुर्वन् अस्ति यत् तेषां रोबोट्-प्रयोगे शीघ्रं परिनियोजनं कर्तुं साहाय्यं करोति। तदतिरिक्तं कम्पनी मानवरूपं रोबोट् विकासककार्यक्रमं प्रारब्धवती यत् विकासकान् साधनानां संसाधनानाञ्च श्रेणीं प्रदाति ।
आव्हानानां अभावेऽपि एनवीडिया रोबोटिक्सस्य भविष्यस्य विषये विश्वसिति । हुआङ्ग रेन्क्सुन् इत्यनेन उक्तं यत् स्वयमेव चालयितुं शक्नुवन्ति काराः रोबोट् च एन्विडिया इत्यस्य भविष्यस्य विकासस्य महत्त्वपूर्णः भागः भविष्यन्ति।सः भविष्यवाणीं करोति यत् अन्ते सर्वं स्वचालितं भविष्यति, रोबोट्-बाहुभिः, वाहनैः च आरभ्य, ततः भवनैः, नगरैः अपि ।
कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन एनवीडिया इत्यादीनां प्रौद्योगिकीविशालकायानां सक्रियप्रचारेण च रोबोटिक्सप्रौद्योगिक्याः अभूतपूर्वविकासस्य अवसरानां सामना भवति परन्तु रोबोट्-इत्यस्य व्यापकप्रयोगं व्यावसायिकीकरणं च यथार्थतया साक्षात्कर्तुं अनेके तान्त्रिक-कानूनी-नैतिक-विषयान् दूरीकर्तुं आवश्यकाः सन्ति । (लेखक/हान तियानशु) २.
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।