2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं iphone 16 इत्यस्य माङ्गल्याः तीव्रक्षयस्य कारणात् एप्पल् इत्यस्मै बृहत्प्रमाणेन आदेशेषु कटौतीं कर्तव्यं भवितुम् अर्हति।
प्रतिवेदने उक्तं यत् अपेक्षितापेक्षया न्यूनमागधायाः कारणात् एप्पल् इत्यनेन अस्मिन् वर्षे डिसेम्बरमासे समाप्तत्रिमासे iphone 16 इत्यस्य उत्पादनं न्यूनीकृतं स्यात्, प्रमुखघटकानाम् आपूर्तिकर्ताभिः च आदेशेषु कटौती कृता अस्ति।
"अस्माकं विश्वासः अस्ति यत् एप्पल् इत्यनेन अधुना एव iphone इत्यस्य कृते प्रायः ३० लक्षं प्रमुखार्धचालकघटकानाम् उत्पादनं कटितम् स्यात् (डिसेम्बरमासे समाप्तस्य त्रैमासिकस्य कृते)" इति आपूर्तिशृङ्खलास्रोतः अवदत्
उद्योगस्य अन्तःस्थैः अपि स्पष्टतया उक्तं यत् iphone 16 इत्यस्य प्रारम्भिकविक्रयः दुर्बलः आसीत्, यस्य कारणम् अस्ति यत् एप्पल् इत्यस्य intelligence कार्यम् अस्मिन् वर्षे चीनीय-यूरोपीय-विपण्येषु न प्रारभ्यते इति
अधिकानां चीनीयप्रयोक्तृणां दृष्टौ iphone 16 इत्यस्मिन् नवीनतायाः अभावः अस्ति, यत् मुख्यकारणम् अस्ति यत् जनाः अपडेट् कर्तुं अनिच्छन्ति यदि एप्पल् मूल्यं भृशं न्यूनीकर्तुं शक्नोति तर्हि तत् अन्यत् स्थितिः भविष्यति।
समग्रतया, सम्भवतः न्यूनतरं iphone उत्पादनं, दुर्बलविक्रयः, अल्पवितरणसमयः च iphone 16 चक्रस्य दुर्बलतरं आरम्भं सूचयन्ति तथा च दुर्बल उपभोक्तृव्ययस्य, मैक्रोदबावस्य, प्रतिस्पर्धायाः च कारणेन नकारात्मकं उत्पादमिश्रणं परिवर्तनं भवति।