2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् इण्डिया भण्डारे iphone
ifeng.com technology news बीजिंगसमये अक्टोबर्-मासस्य २ दिनाङ्के रायटर्-पत्रिकायाः अनुसारं उद्योगस्य पर्यवेक्षकाः, विषये परिचिताः जनाः च अवदन् यत् दक्षिणभारते टाटा-समूहस्य एप्पल्-आइफोन्-पार्ट्स्-कारखानम् अग्निना भृशं क्षतिग्रस्तः अभवत्, येन भारतस्य अवकाशस्य विक्रय-शिखरं प्रभावितं भवितुम् अर्हति season iphone उत्पादनस्य आगमनात् पूर्वं एतेन apple oems चीनदेशात् अन्यत्र वा प्रमुखघटकानाम् स्रोतः प्राप्तुं बाध्यं भविष्यति।
सप्ताहान्ते अग्निप्रकोपस्य परिणामेण तमिलनाडुराज्ये टाटा-संस्थायाः होसुर्-संयंत्रे उत्पादनं अनिश्चितकालं यावत् स्थगितम् अभवत् । एषः कारखानः भारते एकमात्रः आपूर्तिकर्ता अस्ति यः एप्पल् oem foxconn तथा tata इत्यस्य स्वस्य iphone assembly प्लाण्ट् कृते iphone backplanes इत्यादीनि केचन घटकानि च प्रदाति
शोधसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यस्य अनुमानं यत् अस्मिन् वर्षे अक्टोबर् मासस्य अन्ते नवम्बरमासस्य आरम्भपर्यन्तं भारते आईफोन् १४, १५ इत्येतयोः स्थानीयविक्रयः १५ लक्षं यूनिट् भविष्यति तथापि अग्निप्रकोपस्य कारणात्।एप्पल्-संस्थायाः आपूर्ति-अन्तरं १५% पर्यन्तं भविष्यति ।
"भारते प्राचीन-आइफोन-माडलस्य उत्पादनं १०%-१५% प्रभावितं भविष्यति। एप्पल् अधिकानि घटकानि आयात्य, अधिकानि निर्यात-सूचीं भारतं प्रति स्थानान्तरयित्वा च एतस्य प्रभावस्य प्रतिपूर्तिं कर्तुं शक्नोति।" काउण्टरपॉइण्ट् वर्षाणां यावत् एप्पल्-कम्पन्योः वैश्विक-शिपमेण्ट्-निरीक्षणं कुर्वन् अस्ति ।
टाटा भारतस्य बृहत्तमेषु समूहेषु अन्यतमः अस्ति । वाणिज्यिकचैनलेभ्यः उपलब्धाः सीमाशुल्कदत्तांशः दर्शयति यत् अस्मिन् वर्षे अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं स्थानीयरूपेण आईफोनविक्रयणस्य अतिरिक्तं टाटा नेदरलैण्ड्देशं अमेरिकादेशं च आईफोन् निर्यातितवान्, चीनदेशं च केचन भागाः घटकाः च निर्यातितवान्, यस्य कुलमूल्यं तः अधिकम् अस्ति २५ कोटि अमेरिकी डॉलर। टाटा टिप्पणीं कर्तुं अनागतवान्।
चीनदेशाय साहाय्यं याचत
काउण्टरपॉइण्ट् इत्यनेन उक्तं यत् एप्पल् आपूर्तिकर्ताः प्रायः त्रयः चत्वारि सप्ताहाणि यावत् बैकप्लेन् इन्वेण्ट्री आरक्षन्ति। परन्तु अस्य विषयस्य प्रत्यक्षज्ञानं विद्यमानेन उद्योगस्रोतेन अनुमानितम् यत् एप्पल्-कम्पनी अष्टसप्ताहपर्यन्तं सूचीं भवितुं शक्नोति अतः तत्क्षणं प्रभावितं न भविष्यति
परन्तु ते अपि अवदन् यत् यदि उत्पादननिलम्बनं निरन्तरं भवति तर्हिएप्पल् चीनदेशे अन्यां संयोजनरेखां निर्मातुम् अथवा भारतीय-आइफोन-निर्मातृभ्यः आवश्यकानि भागानि प्राप्नुवन्ति इति सुनिश्चित्य शिफ्ट् योजयितुं शक्नोति।आपूर्तिशृङ्खलायां पुनरावृत्तिविघटनेन प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य "मेक इन इण्डिया" योजनायाः विषये विशेषतः इलेक्ट्रॉनिक्सक्षेत्रे क्षतिः जातः।
एप्पल् चीनदेशात् बहिः स्वस्य आपूर्तिशृङ्खलायाः विविधतां कर्तुं, निर्माणकार्यक्रमस्य विस्तारं कर्तुं च प्रयतते स्म, परन्तु गतवर्षे भारते अनेकानि अग्निघटनानि अभवन्, येन आपूर्तिकर्ताः फॉक्सलिङ्क्, पेगाट्रॉन् च अस्थायीरूपेण कार्याणि स्थगितवन्तौ भारतीयाधिकारिणः ज्ञातवन्तः यत् फॉक्सलिङ्क्-कारखाने अग्निसुरक्षासाधनानाम् अधिकांशः सम्यक् कार्यं न करोति इति । एप्पल्-अनुबन्धनिर्मातृद्वयं विस्ट्रोन्, फॉक्सकॉन् च अन्तिमेषु वर्षेषु श्रमिक-अशान्ति-प्रभावेण प्रभावितौ स्तः ।
साइबरमीडिया रिसर्च इत्यस्य उपाध्यक्षः प्रभुरामः अवदत् यत्, "एते अस्थायी विघ्नाः सन्ति।"
टाटा भारते एप्पल् इत्यस्य नवीनतमसप्लायरमध्ये अन्यतमः अस्ति । विश्लेषकाः अनुमानयन्ति यत् अस्मिन् वर्षे वैश्विक-आइफोन्-प्रवाहस्य २०%-२५% भागः भारते भविष्यति, यदा तु गतवर्षे १२%-१४% भागः आसीत् ।
अग्न्याधानेन बहुधा आहतः टाटा-कारखाने २०,००० श्रमिकाः कार्यरताः सन्ति, अस्य कारखानस्य अन्यः विभागः मूलतः अस्मिन् वर्षे अन्ते सम्पूर्ण-आइफोन्-उत्पादनं आरभ्यत इति अस्पष्टम् आसीत् टाटा इत्यनेन गतवर्षे विस्ट्रॉन् इत्यस्मात् बेङ्गलूरु-नगरस्य समीपे अन्यत् आईफोन्-कारखानम् अधिग्रहीतम्, पेगाट्रॉन्-नगरात् तमिलनाडु-देशे द्वितीयं कारखानम् अपि अधिगन्तुं योजना अस्ति । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।