2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यस्य अनुसारं 2 अक्टोबर् दिनाङ्के ming-chi kuo इत्यनेन कालमेव (1 अक्टोबर्) मार्केट् इन्वेस्टमेण्ट् ब्रीफिंग् प्रकाशितम् ), तथा केवलं एककैबिनेटसंस्करणं प्रदाति मन्त्रिमण्डलसंस्करणं gb200 nvl72, यदा तु एकमन्त्रिमण्डलसंस्करणं nvl36 अद्यापि मूलविकासं शिपिंगयोजनां च निर्वाहयति ।
it home ming-chi kuo इत्यस्य संक्षिप्तसूचनाः निम्नलिखितरूपेण संलग्नं करोति।
उपसंहारः - १.
एषः विषयः एआइ-एनवीडिया-योः दीर्घकालीन-सकारात्मक-प्रवृत्तिं न प्रभावितं करिष्यति, परन्तु अल्पकालीनरूपेण एतत् केषाञ्चन विपण्य-प्रतिभागिनां एनवीडिया-आपूर्ति-शृङ्खलायाः च निष्पादन-क्षमतायाः विषये प्रश्नं जनयितुं शक्नोति
एनवीडिया इत्यनेन अद्यतने एव स्वस्य एआइ सर्वर उत्पादस्य खाकायां बहुधा संशोधनं कृतम् अस्ति यतोहि एनवीडिया सीमितसंसाधनानाम् अन्तर्गतं आपूर्तिश्रृङ्खलानिष्पादनस्य, प्रतिस्पर्धात्मकलाभानां, ग्राहकानाम् आवश्यकतानां च मध्ये उत्तमं संतुलनं प्राप्तुम् इच्छति (nvl36*2 विकासं स्थगयितुं केवलं एकं उदाहरणम् अस्ति)। इदं साधु वस्तु अस्ति तथा च उत्पादनियोजनस्य एनवीडिया इत्यस्य अधिकव्यावहारिकदृष्टिकोणस्य प्रतिनिधित्वं करोति, परन्तु परिवर्तनप्रक्रिया केचन विपण्यप्रतिभागिनः आपूर्तिशृङ्खला अराजकतायाः विषये भ्रमिताः भवितुम् अर्हन्ति।
२०२५ तमे वर्षे ब्लैकवेल्-सर्वरस्य उत्पाद-शिपमेण्ट्-मिश्रणस्य वर्तमान-अल्प-दृश्यतायाः कारणात् (कतिपयेभ्यः मासेभ्यः पूर्वं, सामान्यतया मार्केट्-मध्ये विश्वासः आसीत् यत् केवलं एनवीएल३६, एनवीएल७२, एनवीएल३६*२ च भविष्यन्ति), केषाञ्चन आपूर्तिकर्तानां २०२५ तमस्य वर्षस्य दृष्टिकोणः, यथा विधानसभा तथा शीतलीकरणं, महतीं प्रभावं प्राप्स्यति।
द्वयोः 72gpu संस्करणयोः तुलना: nvl72 इत्यस्य चयनस्य कारणानि nvl36*2 इत्यस्य रद्दीकरणस्य च कारणानि
विकाससम्पदः सीमिताः सन्ति।मूलयोजना आसीत् यत् एकस्मिन् समये त्रयः जीबी२०० प्रकरणाः (एनवीएल३६, एनवीएल७२, एनवीएल३६*२) विकासाधीनाः आसन् । अपेक्षा अस्ति यत् नवम्बरमासस्य मध्यभागात् आरभ्य विकाससंस्करणं (development drop: devdrop) nvl72 तथा nvl36*2 (यतोहि nvl36 "सैद्धान्तिकरूपेण" सामूहिकनिर्माणपदे प्रवेशार्थं सज्जः अस्ति), तथा च द्वयोः अन्तिमसंस्करणं भविष्यति मार्च २०२५ तमस्य वर्षस्य मध्यभागे पूर्णः भवेत् गुणवत्ता आश्वासनम् (qa)। परन्तु एनवीएल३६ इत्यस्य विकासे अद्यापि अनिश्चितता वर्तते, ७२ जीपीयू संस्करणद्वयस्य (एनवीएल७२ तथा एनवीएल३६*२) एकत्रितविकासः किमपि न
nvl72 दत्तांशकेन्द्रस्थानं रक्षति ।यदि nvl72 sidecar इत्यस्य ताप-विसर्जन-डिजाइन-चुनौत्यस्य सम्यक् समाधानं कर्तुं शक्नोति तर्हि nvl36*2 इत्यस्मात् एकं न्यूनं मन्त्रिमण्डलस्य आवश्यकता भविष्यति, येन आँकडा-केन्द्र-अन्तरिक्ष-दक्षतायां सुधारः भविष्यति
एनवीएल७२ इत्यस्य अनुमानदक्षता श्रेष्ठा अस्ति ।सॉफ्टवेयरस्य समानान्तरविन्यासस्य लाभं प्राप्य nvl72 तथा nvl36*2 इत्येतयोः मध्ये ai llm प्रशिक्षणपरिणामेषु अल्पः अन्तरः अस्ति । परन्तु तर्कप्रक्रियायां यत् डिजाइनस्य समानान्तरं कर्तुं सुलभं नास्ति वा न वा (यथा स्वप्रतिगमनप्रतिमानम्), nvl72 इत्यस्य कार्यक्षमता nvl36*2 इत्यस्मात् अधिकं कार्यं कर्तुं सुकरं भवति
मुख्यग्राहकप्राथमिकता।यथा, microsoft इत्यनेन nvl36*2 इत्यस्य अपेक्षया nvl72 इत्येतत् प्राधान्यं दत्तम् ।
सार्वजनिकप्रतिज्ञां पूरयन्तु। एनवीडिया इत्यस्य प्रचारस्य ध्यानं सदैव एनवीएल७२ इत्यस्य एकमन्त्रिमण्डलसंस्करणस्य विषये एव अस्ति ।
एनवीएल७२ विकासस्य अभूतपूर्वतांत्रिकचुनौत्यं वर्तते, वर्तमानसामूहिकउत्पादनकार्यक्रमदृश्यता अद्यापि न्यूना अस्ति
एनवीएल७२ इत्यस्य विकासे सर्वाधिकं चुनौती मुख्यतया १३२किलोवाट् इत्यस्य टीडीपी (thermal design point) इत्यस्य आवश्यकतायाः कारणतः अस्ति तथा च एतत् एनवीडिया इत्यस्य सर्वोच्चविद्युत्-उपभोगस्य सर्वरः अस्ति तथा च आपूर्तिश्रृङ्खलायाः अभूतपूर्व-तकनीकी-समस्यानां समाधानार्थं अधिकसमयस्य आवश्यकता वर्तते
ज्ञातव्यं यत् tdp निरन्तरसञ्चालनस्य औसतशक्ति-उपभोगं निर्दिशति यदि अनुचित-डिजाइनेन तत्क्षणिक-अधिकतम-विद्युत्-उपभोगः (nvidia द्वारा edp (electrical design point) इति उच्यते) tdp इत्यस्मात् अधिकः भवति तर्हि द्वयोः साइडकारयोः अधिकस्य आवश्यकता भवितुम् अर्हति यदि एवम् अस्ति तर्हि न केवलं तापविसर्जनस्य डिजाइनस्य जटिलता तथा च सामूहिकनिर्माणस्य कठिनता वर्धते, तथा च दत्तांशकेन्द्रस्थानस्य रक्षणे nvl72 इत्यस्य लाभः नष्टः भवति
sidecar इत्यस्य अन्यत् डिजाइन-चुनौत्यं ५–१०°c-अन्तर्गतं समीपस्थं तापमानं स्थिरतया नियन्त्रयितुं भवति यदि मानकं शिथिलं भवति तर्हि प्रणाल्याः स्थिरता प्रभाविता भवितुम् अर्हति ।
ज्ञातव्यं यत् उपरि उल्लिखितायाः उच्चशक्ति-उपभोगस्य आव्हाने न केवलं sidecar, अपितु सर्वेषां घटकानां, प्रणाली-निर्माणस्य च समावेशः भवति ।
मम नवीनतमः आपूर्तिशृङ्खलासर्वक्षणः दर्शयति यत् एनवीएल७२ इत्यस्य सामूहिकं उत्पादनस्य समयसूची 2h25 इत्यस्य अनन्तरं यावत् न भवितुम् अर्हति (विरुद्धं एनवीडिया इत्यस्य आशावादी लक्ष्यं १एच्२५ अस्ति)।