2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२००९ तमे वर्षे वसन्त-महोत्सव-गाला-समारोहे पुष्प-कपास-गद्द-युक्तं जैकेटं, वेष्टित-केशान् च धारयन्त्याः पूर्वोत्तर-देशस्य बालिका "अष्ट-पीढीनां पूर्वजानां कृते धन्यवादः" इति शब्दैः देशे सर्वत्र प्रेक्षकाणां हृदयं तत्क्षणमेव आकर्षितवती
सा यादनः अस्ति, "नॉट शॉर्ट् आफ् मनी" इति रेखाचित्रेण एकस्मिन् एव क्षणे प्रसिद्धा अभवत् । परन्तु अद्य १४ वर्षाणाम् अनन्तरं देशे सर्वत्र एकदा लोकप्रियः अयं हास्यतारकः शान्ततया जनदृष्ट्या बहिः क्षीणः अभवत् ।
प्रकाशस्य मध्ये भवितुं अज्ञातत्वपर्यन्तं यादनस्य जीवने कीदृशाः उत्थान-अवस्थाः अभवन् । किं कारणं सा प्रकाशात् दूरं गन्तुं रोचते स्म ? तस्याः साधारणप्रतीतजीवनस्य पृष्ठतः कीदृशी अज्ञातकथा अस्ति ? यादनस्य जीवनयात्रायाः रहस्यं मिलित्वा उद्घाटयामः, तस्याः प्रसिद्धतायाः "अन्तर्धानं" यावत् यात्रायाः अन्वेषणं कुर्मः च।
यादनस्य जीवनं आरम्भादेव असाधारणं भवितुं नियतम् आसीत् । सा एरेन्झुआन्-कलाकारानाम् एकस्मिन् दरिद्रकुटुम्बे जन्म प्राप्नोत् यद्यपि तस्याः पिता लु जुण्टिङ्ग् प्रतिभाशाली आसीत् तथापि तस्य अल्पार्जना परिवारस्य पोषणं कर्तुं न शक्तवती ।
जीवनस्य भारेन परिवारः अभिभूतः आसीत् यादनस्य एकवर्षीयः अपि भवितुं पूर्वं जीवनस्य तुच्छविषयेषु तस्याः मातापितरौ विरहं कृतवन्तौ ।
दैवः अस्याः बालिकायाः विशेषतया अनुकूलः इव आसीत्, तस्याः कृते सौतेयमातरं व्यवस्थापितवान्, या तां स्वकीयं मन्यते स्म । परन्तु तस्य पित्रा स्थापितं एरेन्झुआन् नाट्यगृहं आर्थिकसंकटं प्राप्य महता ऋणैः भारितम् अभवत् ।
दबावं सहितुं असमर्था सौतेया माता अन्ततः गन्तुं चितवती । केवलं दशवर्षीयः यादनः कतिपयेषु वर्षेषु एव द्विगुणं प्रहारं अनुभवति स्म : न केवलं सा जैविकमातुः परित्यक्तवती, अपितु तस्याः सौतेया माता अपि तां त्यक्तवती, या सा स्वस्य बालकं मन्यते स्म
एषः अनुभवः तस्याः युवानां मनसि गहनानि दागानि त्यक्त्वा तस्याः परिवारस्य, स्नेहस्य च प्रबलं इच्छां जनयति स्म ।
ऋणं परिशोधयितुं १२ वर्षीयः यादनः पित्रा सह प्रदर्शनार्थं परिभ्रमितुं बाध्यः अभवत् । सा प्रतिदिनं स्थूलचूर्णं, स्थूलं अधररञ्जनं च स्वस्य तरुणमुखे लेपयति स्म ।
एकः महिलायुगलनटः इति नाम्ना "कुरूपं अभिनयः" तस्याः कार्यस्य अभिन्नः भागः अभवत् । शीतं वा उष्णं वा न कृत्वा सा केवलं कृशं कपासकोटं स्निग्धवेणीद्वयं च धारयित्वा मञ्चे प्रदर्शनं कर्तुं शक्नोति स्म ।
उष्णग्रीष्मकाले तस्याः कृशकर्पासकोटः तस्याः स्वेदं प्रचुरं करोति स्म, शीते शिशिरे तस्याः हस्ताः शीतेन बैंगनीवर्णाः भवन्ति स्म, परन्तु सा अद्यापि प्रदर्शनं कर्तुं आग्रहं करोति स्म एषः कठिनः कालः पञ्च पूर्णवर्षाणि यावत् अचलत् ।
२००५ तमे वर्षे अन्ततः दैवस्य देवः यादनस्य कृते स्वस्य स्मितं दर्शितवान् । एकस्य प्रदर्शनस्य समये तस्याः प्रतिभा झाओ बेन्शान् इत्यनेन आविष्कृता, सा च झाओ परिवारस्य वर्गे सफलतया सम्मिलितवती । अस्मिन् विशाले प्रतिस्पर्धात्मके च कुटुम्बे यादनः प्रथमं स्थानात् बहिः इति अनुभवति स्म ।
परन्तु वाङ्ग जिन्लोङ्ग नामकः वरिष्ठः भ्राता तस्याः जीवने आगत्य तस्याः सावधानीपूर्वकं परिचर्याम् अकरोत् । वाङ्ग जिन्लोङ्गस्य उष्णपरिचर्यायां यादनः चिरकालात् नष्टं पारिवारिकं स्नेहं अनुभवति स्म, ततः शीघ्रमेव तौ प्रेम्णा पतितवन्तौ ।
एतत् कठिनं बाल्यकालं बाल्यकालं च यादनस्य दृढं निरन्तरं च चरित्रं निर्मितवान् । तस्याः मूलकुटुम्बस्य आघातेन तस्याः परिवारस्य, स्नेहस्य च प्रबलः इच्छा अभवत्, येन तस्याः भविष्यस्य जीवनस्य विकल्पानां मार्गः अपि प्रशस्तः अभवत् ।
यादनस्य कृते उष्णगृहं अन्वेष्टुं, सच्चा प्रेम्णः च तस्याः जीवने महत्त्वपूर्णः कार्यः अभवत् । तस्याः परिवारस्य प्रति एतत् समर्पणं तस्याः भविष्यजीवने प्रमुखां भूमिकां निर्वहति स्म, महत्त्वपूर्णनिर्णयानां श्रृङ्खलां कर्तुं तस्याः प्रेरकशक्तिः च अभवत् ।
२००९ तमः वर्षः यादनस्य भाग्यस्य एकः मोक्षबिन्दुः आसीत् । अस्मिन् वर्षे सीसीटीवी वसन्तमहोत्सवस्य गाला तस्याः जीवने महत्त्वपूर्णः मञ्चः अभवत् । तथापि एषः अवसरः सुलभतया न आगतः, तस्य पृष्ठतः अल्पज्ञाता कथा अस्ति ।
वसन्तमहोत्सवस्य गालायाः उद्घाटनात् केवलं कतिपयानि सप्ताहाणि अवशिष्टानि आसन्, अतः झाओ बेन्शान् इत्यस्य मूलस्केचः "जन्मदिनस्य शुभकामना" इति सख्तसमीक्षायाः अनन्तरं समाप्तः अभवत् । अस्मिन् समये झाओ बेन्शान् रोगेण पीडितः आसीत्, परन्तु तस्य कठिनसमयसीमायाः अन्तः एकं नूतनं कार्यक्रमं निर्मातव्यम् आसीत् ।
अस्मिन् विशाले दबावे "नॉट शॉर्ट् आफ् मनी" इति विषयः अस्तित्वं प्राप्तवान् ।
अभिनेतानां चयनं कुर्वन् झाओ बेन्शान् क्षियाओ शेन्याङ्ग इत्यस्य चयनं विना संकोचम् अकरोत् । परन्तु "पौत्री" इत्यस्य भूमिकां कर्तुं सः अनिर्णयः आसीत् । यदा सः चिन्तितः आसीत् तदा एव कश्चन यादनः एकवारं प्रयासं कर्तुं सुझावम् अयच्छत् ।
एतत् सुझावं श्रुत्वा झाओ बेन्शान् इत्यस्य नेत्राणि प्रकाशितानि, ततः सः तत्क्षणमेव यादान् आहूय पूर्वाभ्यासे भागं ग्रहीतुं बीजिंगनगरं प्रति आमन्त्रितवान् ।
सूचनां प्राप्य यादनः उत्साहितः, उद्विग्नः च आसीत् । सा जानाति स्म यत् एषः जीवने एकवारं प्राप्तः अवसरः अस्ति, तस्मात् सर्वं बहिः गन्तव्यम् इति । पूर्वाभ्यासस्य समये यादनः बहु परिश्रमं कृतवान् ।
सा पुनः पुनः भूमिकायाः विषये चिन्तयित्वा प्रत्येकं विवरणं सावधानीपूर्वकं पालिशितवती । सा "धन्यवादः पूर्वजानां अष्टपुस्तकानां" इति वाक्यस्य अभ्यासं कृतवती यत् असंख्यवारं व्यापकरूपेण प्रसारितं जातम्, केवलं मञ्चे अत्यन्तं सम्यक् प्रभावं प्रस्तुतुं
वसन्तमहोत्सवस्य गालायां यादनस्य प्रदर्शनेन सम्पूर्णं प्रेक्षकं स्तब्धं जातम्। तस्याः अद्वितीयः स्वरः, अतिशयोक्तिपूर्णाः अभिव्यक्तिः, उत्तमं अभिनयकौशलं च प्रेक्षकान् हसितुं प्रेरितवान् । पुष्पकपासगद्दीकृतं जैकेटं, वेणीयुक्तं वेणीं च धारयन्ती एषा पूर्वोत्तरी बालिका तत्क्षणमेव देशे सर्वत्र प्रेक्षकाणां केन्द्रबिन्दुः अभवत्
जीवनस्य एतस्य शिखरक्षणस्य स्मरणार्थं यादनः आधिकारिकतया स्वस्य मञ्चनाम "यदन" इति परिवर्तयितुं निश्चयं कृतवती ।
प्रसिद्धः भूत्वा यादनस्य जीवने पृथिवीकम्पकाः परिवर्तनाः अभवन् । विभिन्नाः व्यापारप्रस्तावाः क्रमेण आगताः, सा च भाग्यशाली आसीत् यत् सा झाङ्ग यिमो इत्यस्य चलच्चित्रे "थ्री शॉट्स्" इत्यस्मिन् दृश्यते स्म, लोकप्रिये विविधताप्रदर्शने "हैप्पी कॉमेडियन" इत्यत्र अपि दृश्यते स्म
यादनः स्वस्य करियरस्य पराकाष्ठायां स्थिता इव अनुभूयते, तस्याः भविष्यं च अनन्तसंभावनाभिः परिपूर्णम् अस्ति ।
२००९ तमे वर्षे एप्रिल-मासस्य १३ दिनाङ्के यादनस्य वसन्त-महोत्सव-गाला-मञ्चे प्रसिद्धस्य मासद्वयस्य किञ्चित् अधिककालानन्तरं सा वाङ्ग-जिन्लोङ्ग्-इत्यनेन सह शेन्याङ्ग-नगरे भव्यं विवाहं कृतवन्तौ
अयं विवाहः तारा-सम्पन्नः आसीत् न केवलं झाओ-परिवार-वर्गस्य सर्वे शिष्याः उपस्थिताः आसन्, अपितु हास्य-चलच्चित्र-दूरदर्शन-उद्योगानाम् अनेके प्रसिद्धाः जनाः अपि अस्य समारोहस्य समर्थनार्थं आगतवन्तः झाओ बेन्शान् स्वयं विवाहस्य आयोजकत्वेन अपि कार्यं कृतवान्, दम्पत्योः विवाहकाररूपेण स्वस्य रोल्स-रॉयस्-विलासिताकारं च दत्तवान् ।
विवाहानन्तरं यादनः करियरस्य परिवारस्य च द्वयात्मकानां आव्हानानां सामनां करोति । उत्तमभविष्यस्य आकांक्षां कृत्वा सा स्वपत्न्या वाङ्ग जिन्लोङ्ग इत्यनेन सह मनोरञ्जनक्षेत्रे एकत्र विकासं कर्तुं आशास्ति ।
परन्तु वास्तविकतायाः क्रूरतायाः कारणात् शीघ्रमेव नवविवाहितानां दुःखं जातम् ।
एकत्र वर्धमानस्य स्वप्नस्य साकारीकरणार्थं यादनः वाङ्ग जिन्लोङ्गः च पतिपत्न्याः दलरूपेण मञ्चे बहुधा प्रदर्शनं कर्तुं आरब्धवन्तौ । ते बीजिंग उपग्रहटीवी वसन्तमहोत्सवगालायां हुनान उपग्रहटीवी लालटेनमहोत्सवगालायां च उपस्थिताः सन्ति, सीसीटीवी वसन्तमहोत्सवगालायां यादनस्य वैभवं निरन्तरं कर्तुं आशां कुर्वन्तः।
परन्तु तेषां युगलप्रदर्शनस्य प्रेक्षकाणां प्रतिक्रिया मध्यमा आसीत्, वाङ्ग जिन्लोङ्गस्य लोकप्रियता कदापि न वर्धिता । एषा स्थितिः यादनः अधिकं तनावग्रस्तः अभवत्, ततः सा चिन्तयितुं आरब्धा यत् सा स्वस्य करियरस्य दिशां समायोजयितुं अर्हति वा इति ।
अस्मिन् गम्भीरे क्षणे यादनः अप्रत्याशितरूपेण गर्भवती अभवत् । करियर-परिवारयोः विकल्पस्य सम्मुखे सा पुनः पुनः संकोचम् अकरोत् । तस्याः मूलकुटुम्बस्य छायायाः कारणात् तस्याः कृते बालं सहजतया त्यक्तुं असम्भवं जातम् अतः अन्ते सा प्रसवम् अङ्गीकृतवती ।
एतेन निर्णयेन तस्याः सम्पूर्णवर्षं प्रधानविकासस्य व्ययः अभवत् । यदा सा मञ्चं प्रति आगता तदा सा अवाप्तवती यत् सा पुनः उष्णं नवीनतारकं नास्ति, अपितु विलम्बेन आगतैः शीघ्रमेव अतिक्रान्तवती ।
तस्याः समानसमये उत्थिता जिओ शेन्याङ्गः अनेकेषु चलच्चित्रेषु टीवी-श्रृङ्खलासु च अभिनयं कृतवती, सर्वतोमुख-हास्य-तारकाणां प्रतिनिधिः च अभवत् ।
तत्सह विवाहितजीवनं यथा कल्पितं तथा सुखदं नास्ति । वाङ्ग जिन्लोङ्गस्य करियर-कठिनताः यादनस्य सफलतायाः च सह तस्य आत्मसम्मानं भृशं प्रभावितवन्तः ।
जीवनस्य दबावः, करियरस्य अन्तरं च दम्पत्योः मध्ये विग्रहं गभीरं कृतवान् ।
२०१३ तमे वर्षे अन्तर्जालमाध्यमेन सहसा वाङ्ग जिन्लोङ्गस्य अन्येन सह सम्बन्धः अस्ति इति वार्ता प्रसृता, तदनन्तरं तत्क्षणमेव यादन् वाङ्ग जिन्लोङ्ग् च तलाकं कुर्वतः इति अफवाः अभवन् एषा वार्ता बम्बवत् आसीत्, मनोरञ्जनक्षेत्रे कोलाहलं जनयति स्म ।
झाओ बेन्शान् तत् ज्ञात्वा क्रुद्धः अभवत् सः तत्क्षणमेव तौ आहूय व्यक्तिगतरूपेण व्याख्यातुं पृष्टवान् ।
यादनः वाङ्ग जिन्लोङ्गः च एतेषां शब्दानां भारं ज्ञातवन्तौ । झाओ बेन्शान् इत्यस्य रक्षणं विना तेषां मनोरञ्जन-उद्योगे पदं न भविष्यति । स्वामिना भर्त्सनस्य सम्मुखे तौ अस्थायीरूपेण तलाकस्य विचारं दमितवन्तौ, परन्तु विवाहे विच्छेदः अपूरणीयः आसीत् ।
यादनः गभीरे भ्रमे, वेदने च पतितः। एकदा सा मन्यते स्म यत् सा स्वजीवनस्य प्रेमं प्राप्य सुखी परिवारं प्राप्तुं शक्नोति, परन्तु वास्तविकता तस्याः कृते आघातं दत्तवती ।
सा प्रश्नं कर्तुं आरब्धा यत् तस्याः मूलनिर्णयः सम्यक् अस्ति वा, तस्याः करियरस्य चरमसमये विवाहः करणीयः वा इति ।
अस्य विवाहस्य असफलतायाः कारणात् यादनस्य प्रेमजीवने न केवलं महती आघातः अभवत्, अपितु तस्याः करियरस्य उपरि अपि महती आघातः अभवत् । एकदा वसन्तमहोत्सवस्य गालामञ्चे उज्ज्वलतया प्रकाशमानस्य उदयमानस्य हास्यतारकस्य अधुना करियरस्य सम्बन्धस्य च द्विगुणनिराशायाः सामना कर्तव्यः अस्ति।
यादनस्य जीवनं अपूर्वं निम्नस्थानं प्राप्तवान् इव दृश्यते।
तलाकस्य अनन्तरं यादनः गर्तकालस्य मध्ये पतितः । सा कदाचित् एतावता समृद्धा आसीत्, परन्तु अधुना तस्याः जीवनस्य पुनः परीक्षणं कृत्वा विकासस्य नूतना दिशां अन्वेष्टव्या अस्ति । एषा प्रक्रिया कष्टैः, आव्हानैः च परिपूर्णा आसीत्, परन्तु तया यादनस्य अदम्यभावना अपि प्रदर्शिता ।
प्रथमं यादनः निर्देशकरूपेण परिणतुं प्रयतितवान् । सा आशास्ति यत् पर्दापृष्ठे स्वप्रतिभायाः उपयोगेन उत्तमाः कृतीः निर्मातुं शक्यन्ते । २०२० तमे वर्षे तया निर्देशितं "द डेमन् किङ्ग्" इति चलच्चित्रं अन्तर्जालद्वारा प्रदर्शितम् ।
परन्तु अस्य प्रथमचलच्चित्रस्य अपेक्षिता प्रशंसा न प्राप्ता, परन्तु प्रेक्षकैः सर्वसम्मत्या आलोचना कृता । केचन जनाः स्पष्टतया टिप्पणीं कृतवन्तः यत् यादनः एर्झुआन्-क्षेत्रे निरन्तरं गहनतया गत्वा चलच्चित्रनिर्माणात् दूरं तिष्ठेत् ।
एषा पराजयेन यादनस्य आत्मविश्वासे महती आघातः अभवत् इति न संशयः ।
परन्तु यादनः न त्यक्तवान्। सा तस्मिन् समये उष्ण-लाइव-स्ट्रीमिंग्-उद्योगे स्वस्य दृष्टिम् अस्थापयत् । अयं उद्योगः यस्य सीमा न्यूना इव दृश्यते, सः सुलभः नास्ति ।
प्रथमवारं लाइव-प्रसारणस्य माध्यमेन उत्पादानाम् विक्रयं कर्तुं प्रयतमाना यादनः किञ्चित् हानिम् अनुभवति स्म । तस्याः मनसि यत् अधिकं निराशा अभवत् तत् अस्ति यत् झाओ-परिवारस्य वर्गस्य एकः अपि सदस्यः तस्याः समर्थनाय न आगतः ।
निराशाजनकविक्रयप्रदर्शनस्य सम्मुखे यादन इत्यस्याः रणनीतिः परिवर्तयितुं अभवत् । सा लाइव प्रसारणद्वारा प्रेक्षकैः सह संवादं कर्तुं आरब्धा, स्वस्य दैनन्दिनजीवनं च साझां कर्तुं आरब्धा । यद्यपि लाइव प्रसारणकक्षे दर्शकानां संख्या महती नास्ति तथापि न्यूनातिन्यूनं सा प्रशंसकैः सह संवादस्य नूतनं मार्गं प्राप्तवती ।
यादनः स्वस्य जीवनस्य बिट्स् एण्ड् पीस्स् लाइव् प्रसारणेषु दर्शयितुं आरब्धा, प्रायः च स्वस्य शिशुपुत्रस्य परिचयं प्रेक्षकाणां समक्षं करोति स्म एषा आत्मीयतायाः भावः क्रमेण निष्ठावान् प्रशंसकानां समूहं अर्जयति स्म
यदा जनाः चिन्तयन्ति स्म यत् यादनः जनदृष्ट्या अन्तर्धानं भवेत् तदा एव तस्याः प्रेमजीवनं पुनः परिवर्तितम् । सा झाओ-वर्गस्य कनिष्ठस्य क्षियाओ पेङ्गफेइ इत्यनेन सह मिलित्वा प्रेम्णा पतिता, तयोः सम्बन्धः शीघ्रमेव उष्णः अभवत् ।
अद्वितीयस्य नौकाप्रस्तावसमारोहस्य अनन्तरं यादनः पुनः विवाहस्य प्रासादं प्रविष्टवान् ।
एतेन विवाहेन यादनस्य जीवने नूतना प्रेरणा प्राप्ता इव दृश्यते। सा स्वपारिवारिकजीवने अधिकं ध्यानं दातुं आरब्धा, स्वस्य दैनन्दिनपारिवारिकजीवनं च लाइव् प्रसारणेषु साझां कृतवती । यद्यपि वसन्तमहोत्सवस्य गालामञ्चे तस्याः पूर्ववैभवस्य विपरीतम् एषा जीवनशैली अस्ति तथापि यादनः आन्तरिकशान्तिं प्राप्तवती इव दृश्यते ।
अधुना एव यादनः "चीनीशैल्याः" कलात्मकचित्रस्य सेट् अपि साझां कृतवान् । फोटोमध्ये तस्याः तीक्ष्णनेत्राणि सन्ति, यत् तस्याः पूर्वपुष्पकपासगद्दीकृतजैकेटरूपस्य तीक्ष्णविपरीतम् अस्ति । एतेन तस्याः आन्तरिकवृद्धिः परिवर्तनं च प्रतीकं भवेत्, तस्याः स्वस्य नूतनबोधः अपि दर्शयितुं शक्यते ।
यद्यपि यादनस्य हास्यकलाकारात् निर्देशकपर्यन्तं नेटवर्क् एंकरपर्यन्तं यात्रा उबड़-खाबड़ा अभवत् तथापि सा जीवने स्वस्य मूल्यं अन्वेष्टुं सर्वदा प्रयतमाना अस्ति ।
अद्य यादन ३५ वर्षीयः प्रौढः महिला अस्ति । कालस्य बप्तिस्मायाः कारणेन मञ्चे पूर्वं तीक्ष्णधारं त्यक्त्वा अधिकं शान्तजीवनशैलीं चिन्वति ।
सा पुनः प्रकाशे महिमाम् अनुसृत्य न गच्छति, अपितु स्वपरिवारं प्रति प्रत्यागत्य पतिपुत्रयोः परिचर्यायां समर्पिता भार्या, माता च भवितुम् इच्छति
एषः विकल्पः केषाञ्चन जनानां कृते पश्चातापं जनयितुं शक्नोति, परन्तु यादनस्य कृते एतत् जीवनं सा गभीरतया सर्वाधिकं इच्छति । बाल्यकालात् एव तस्याः अभावः स्नेहः, पारिवारिकः उष्णता च अन्ततः सा स्वयमेव निर्मितस्य लघुकुटुम्बस्य पूर्तिः अभवत् ।
सा लाइव प्रसारणे प्रेक्षकाणां समक्षं यत् दर्शयति तत् मञ्चे तस्याः प्रतिभाः न, अपितु तस्याः दैनन्दिनजीवने उष्णता एव ।
अद्यैव यादनः साझाकृतानां "चीनीशैल्याः" कलात्मकचित्रस्य समुच्चयः तस्याः अन्यं पक्षं दर्शयति । फोटोमध्ये तस्याः तीक्ष्णनेत्राणि सन्ति, यत् तस्याः पूर्वपुष्पकपासगद्दीकृतजैकेटरूपस्य तीक्ष्णविपरीतम् अस्ति ।
एतेन तस्याः आन्तरिकवृद्धिः परिवर्तनं च प्रतीकं भवेत्, तस्याः स्वस्य नूतनबोधः अपि दर्शयितुं शक्यते ।
वसन्त-महोत्सव-गाला-मञ्चे प्रेक्षकान् उच्चैः हसितुं प्रवृत्तस्य उदयमानस्य हास्य-तारकस्य आरभ्य अधुना साधारण-गृहिणीपर्यन्तं यादनस्य चयनं केषाञ्चन जनानां कृते पहेलिकां जनयितुं शक्नोति।
परन्तु तस्याः कृते यथार्थं आन्तरिकं सुखं प्राप्तुं जीवनस्य महती सफलता भवति। अस्मिन् साधारणप्रतीते जीवने यादनः अन्ततः तां शान्तिं सन्तुष्टिं च प्राप्नोत् यत् सा अन्विष्यमाणा आसीत् ।