समाचारं

आकाश-उच्चं मूल्यं ! नानजिंग बेरस्य पुष्पाणां मूल्यं प्रतिबिडालं ३५८० युआन् भवति, ते च विक्रीताः भवन्ति!

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव नानजिङ्ग् डेजी प्लाजा इत्यस्मिन् एकः भण्डारः प्रतिबिडालस्य कृते ३,५८० युआन्, प्रत्येकं बेरस्य कृते ७१ युआन् मूल्येन बेरं विक्रीतवान्, अन्ये च सम्बद्धाः विषयाः उष्णसन्धानाः अभवन्, येन अनेकेषां नेटिजनानाम् ध्यानं आकर्षितम् ३० सितम्बर् दिनाङ्के याङ्गत्से इवनिङ्ग् न्यूज्/जिनिउ न्यूज् इत्यस्य एकः संवाददाता भण्डारे दृष्टवान् यत् प्लम-पुष्पाणि मूलतः चीनदेशस्य हाङ्गकाङ्ग्-नगरस्य सन्ति, तेषां विक्रीतम् अभवत् जारस्य बहिः "इदं उत्पादं महत् अस्ति, कृपया तर्कसंगततया क्रियताम्" इति नारा स्थापिता अस्ति ।

३० सितम्बर् दिनाङ्के अपराह्णे याङ्गजी इवनिङ्ग् न्यूज/जिनिउ न्यूज् इत्यस्य एकः संवाददाता डेजी प्लाजा इत्यस्य प्रथमतलस्य प्लमपुष्पविक्रयणस्य एकस्मिन् दुकाने आगतः । संवाददाता घटनास्थले दृष्टवान् यत् भण्डारस्य प्रवेशद्वारे केवलं द्वौ त्रयः च ग्राहकाः क्रीणन्ति, केचन च स्वादनगृहे स्वादनं कुर्वन्ति बूथे केवलं द्वौ प्रकारौ प्लमपुष्पौ प्रदर्शितौ स्तः ।

संवाददातारः घटनास्थले एव आविष्कृतवन्तः यत् पूर्वं यः बेरः प्रबलं ध्यानं आकर्षयति स्म तस्य प्रकारस्य नाम "किङ्ग्क्सियाङ्ग प्लम किङ्ग्" इति आसीत्, तस्य मूल्यं प्रति ५०g ३५८ युआन् आसीत्, परन्तु तत् प्रकारस्य बेरं युक्तं जारं पूर्वमेव रिक्तम् आसीत्भण्डारस्य लिपिकः अवदत् यत् एतत् प्लमपुष्पं विक्रीतम् अस्ति।अस्य बेरस्य सामग्रीसूचौ हरितप्लम्, श्वेतशर्करा, खाद्यलवणं, सुक्रालोज्, नियोटेम् च सन्ति । उत्पत्तिस्थानं चीनदेशस्य हाङ्गकाङ्ग-नगरम् अस्ति, वितरकः च नान्टोङ्ग-नगरस्य एकः कम्पनी अस्ति । संवाददाता अवाप्तवान् यत् प्लम्पुष्पस्य जारे बहिः " " इति नारा अस्ति ।इदं उत्पादं तुल्यकालिकरूपेण महत् अस्ति, कृपया तर्कसंगतरूपेण क्रयणं कुर्वन्तु।”。

"किङ्ग्टियन हुआ मेइवाङ्ग" इत्यस्य पार्श्वे जारस्य उपरि अपि एषः एव नारा स्थापितः, यस्य मूल्यं प्रति ५०g १५८ युआन् आसीत्, जारः अपि रिक्तः आसीत् । रिपोर्टरः घटनास्थले दृष्टवान् यत् भण्डारे उपर्युक्तयोः प्रकारयोः व्यतिरिक्तं अन्ये सर्वे विक्रयणं कुर्वन्ति: किङ्ग्टियन बेरस्य मूल्यं प्रति ५०g ९९ युआन् भवति; प्लममांसस्य अपि द्वौ प्रकारौ स्तः, उभयोः मूल्यं प्रति ५०g ७६ युआन् अस्ति ।

संवाददाता प्रति ५०g ७६ युआन् मूल्येन प्लममांसद्वयं प्रयतितवान्, तानि खादित्वा प्रथमं अन्येभ्यः प्लम्भ्यः बहु भिन्नानि न सन्ति इति मया अनुभूतम्। परन्तु सावधानीपूर्वकं स्वादनं कृत्वा अन्यैः प्लममांसैः सह तुलने अयं अधिकं स्फूर्तिदायकः अस्ति, मधुरः परस्वादः च अस्ति ।

लिपिकः पत्रकारैः अवदत् यत् तेषां "मेई महत्" इति शब्दस्य प्रयोगस्य मुख्यकारणं तस्य...लुओ गुआंगमेई。“अस्य प्लमस्य विविधस्य उत्पादनं तुल्यकालिकरूपेण न्यूनं भवति, अस्माकं उत्पादमानकान् पूरयन्तः एकस्मिन् वृक्षे केवलं एकदर्जनं वा प्लम् वा भवितुम् अर्हन्ति ।