समाचारं

इराणस्य विदेशमन्त्रालयेन एकं वक्तव्यं प्रकाशितम् यत् इराणस्य सशस्त्रसेनाभिः संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुसारं इजरायल्-देशे आक्रमणं कृतम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv international news weibo] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इराणस्य विदेशमन्त्रालयेन इजरायलविरुद्धे इराणस्य सैन्यकार्यक्रमस्य विषये वक्तव्यं प्रकाशितं यत् ईरानीसशस्त्रसेनाः संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुच्छेदस्य ५१-अनुगुणं वैध-रक्षायाः स्वस्य निहित-अधिकारं पूरयन्ति इति इजरायल-शासनस्य आक्रामकतायाः प्रतिक्रियाम् अददात् । quds force" उपसेनापतिः ni erfushang इत्यादयः मृताः ।
वक्तव्ये उक्तं यत् दीर्घकालीन-आत्म-संयमस्य अनन्तरं इराणस्य रक्षा-अधिकारस्य वैध-प्रयोगः दर्शयति यत् इराण-देशः क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षा-विषये उत्तरदायी-दृष्टिकोणं गृह्णाति यस्मिन् काले इजरायल-शासनं प्यालेस्टिनी-जनानाम् विरुद्धं अवैध-नरसंहार-कार्याणि कुर्वन् अस्ति | तथा लेबनान-सीरिया-देशयोः विरुद्धं सैन्य-आक्रामकता निरन्तरं भवति ।
वक्तव्ये उक्तं यत् इजरायल-शासनस्य विपरीतम्, यः सर्वदा निर्दोषान् नागरिकान् नागरिक-अन्तर्निर्मितान् च आक्रामकतायाः, वधस्य च लक्ष्यं मन्यते, इरान् केवलं इजरायल-सैन्य-सुरक्षा-सुविधाः इराणस्य रक्षात्मक-क्षेपणास्त्र-कार्यक्रमस्य लक्ष्यत्वेन लक्ष्यं करोति |.
इरान् इजरायल्-समर्थकानां, धन-शस्त्र-प्रदातृणां च उत्तरदायित्वस्य उपरि बलं दत्तवान् यत् ते इजरायल-शासनस्य नेतारः उन्मत्त-क्रियाः निवारयितुं शक्नुवन्ति, तथा च कस्यापि तृतीयपक्षस्य परिस्थितौ हस्तक्षेपं न कर्तुं चेतवति स्म इजरायल-शासनं क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षायाः कृते निरन्तरं खतरान् न जनयितुं संयुक्तराष्ट्र-सुरक्षापरिषदः तत्कालं कार्यवाही कर्तुं इरान्-देशः आग्रहं करोति
वक्तव्ये उक्तं यत् इराणः स्वस्य वैधहितस्य रक्षणार्थं, इराणस्य संप्रभुतायाः प्रादेशिकअखण्डतायाः च रक्षणार्थं आवश्यके सति अधिकानि रक्षात्मकानि उपायानि कर्तुं पूर्णतया सज्जः अस्ति इति न कोऽपि संदेहः, यत्किमपि सैन्य-आक्रामकतायाः, अवैध-बल-प्रयोगस्य च विरुद्धं। (मुख्यालयस्य संवाददाता नि जिहुई)
प्रतिवेदन/प्रतिक्रिया