समाचारं

फाल्कन् ९ रॉकेट् पुनः विकारं करोति, मासत्रयेण तृतीयवारं ग्राउण्ड् अभवत्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् १ (सिन्हुआ) faa इत्यनेन ३० सितम्बर् दिनाङ्के स्पेस एक्सप्लोरेशन टेक्नोलॉजी कम्पनी (spacex) "falcon 9" इत्यस्य मुख्यप्रक्षेपणवाहनस्य प्रक्षेपणं स्थगितम् यतः कतिपयदिनानि पूर्वं "falcon 9" इत्यस्य प्रक्षेपणम् अभवत् मानवयुक्तस्य अभियानस्य समये, द्वितीयचरणस्य रॉकेट् च लक्ष्यक्षेत्रे न अवतरत् ।
विगतमासत्रयेषु फाल्कन् ९ इत्यस्य ग्राउण्ड्-करणं तृतीयवारं भवति ।
२०२३ तमस्य वर्षस्य मार्चमासस्य २ दिनाङ्के अमेरिकादेशस्य फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रात् "falcon 9" इति रॉकेट्-इत्यस्मिन् "ड्रैगन"-अन्तरिक्षयानं प्रक्षेपितम् (दीर्घ-प्रकाश-चित्रम्) सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो नासा इत्यस्य सौजन्येन)
स्पेसएक्स् इत्यनेन नासा-सङ्घस्य अन्तरिक्षयात्रिकद्वयं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति परिवहनार्थं २८ सितम्बर्-दिनाङ्के योजनानुसारं फाल्कन् ९ इति विमानं प्रक्षेपितम् । गौण-इञ्जिनेन अन्तरिक्षयात्रिकान् वहन्तं पेलोड् लक्ष्यकक्षायां प्रेषितस्य अनन्तरं पुनः प्रज्वलितुं सामान्यरूपेण पृथक् कर्तुं च असफलम् अभवत् अर्थात् "कक्षाविहीनप्रज्वलनम्" कार्यं कृतवान् एतत् एकं नियमितं कार्यं यत् द्वितीयचरणस्य रॉकेटस्य उड्डयनं समाप्तं कृत्वा पुनः वायुमण्डले पुनः प्रवेशं कर्तुं शक्नोति ।
एफएए इत्यनेन उक्तं यत् यद्यपि विफलतायाः कारणेन कोऽपि क्षतिः वा सम्पत्तिक्षतिः वा न अभवत्, तथा च अन्तरिक्षयात्रिकाः सुरक्षितरूपेण अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्य योजनानुसारं डॉकिंग्-कार्यं सम्पन्नवन्तः, तथापि स्पेसएक्स्-इत्यस्य अस्थायीरूपेण फाल्कन्-९-इत्यस्य ग्राउण्ड्-करणस्य आवश्यकता वर्तते यावत् विफलतायाः कारणं न चिह्नितं भवति faa निजीउद्योगस्य रॉकेटस्य प्रक्षेपणस्थलस्य च सुरक्षां निरीक्षते, सार्वजनिकसुरक्षां च सुनिश्चितं करोति ।
एतत् २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के अमेरिकादेशस्य फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रे गृहीतं ड्रैगन-अन्तरिक्षयानं, फाल्कन् ९ रॉकेटं च । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो नासा इत्यस्य सौजन्येन)
स्पेसएक्स् इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् असफलतायाः कारणेन द्वितीयचरणस्य रॉकेटः प्रशान्तमहासागरस्य एकस्मिन् क्षेत्रे पतितः, faa द्वारा निर्दिष्टात् सुरक्षाक्षेत्रात् विचलितः "अस्माभिः मूलकारणस्य गहनतया अवगमनानन्तरं पुनः प्रक्षेपणं आरभेमः समस्या” इति ।
"falcon 9" इति विश्वस्य प्रथमः कक्षीयस्तरीयः पुनःप्रयोगयोग्यः रॉकेट् अस्ति, सम्प्रति अमेरिकादेशस्य एकमात्रः रॉकेटः अस्ति यः नियमितरूपेण अन्तरिक्षयात्रिकान् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेतुं शक्नोति "falcon 9" इति स्पेसएक्स् इत्यस्य मुख्यं प्रक्षेपणवाहनस्य मॉडलं प्रतिसप्ताहं औसतेन २ तः ३ रॉकेट्-पर्यन्तं प्रक्षेपणं करोति ।
११ जुलै दिनाङ्के "फाल्कन ९" गौण इञ्जिनं विफलं जातम्, येन तस्य वहिताः २० "स्टारलिङ्क्" उपग्रहाः अभिप्रेतकक्षायां न प्रविष्टाः । तदनन्तरं faa इत्यनेन २०१६ तः प्रथमवारं फाल्कन् ९ इत्यस्य ग्राउण्ड् करणस्य आदेशः दत्तः । १५ दिवसेभ्यः अनन्तरं ग्राउण्डिंग् आदेशः उत्थापितः भविष्यति। अगस्तमासस्य २८ दिनाङ्के फाल्कन् ९ इत्यस्य स्टारलिङ्क् इन्टरनेट् उपग्रहप्रक्षेपणकार्यक्रमे अवतरितुं असफलम् अभवत् । "फाल्कन ९" पुनः ग्राउण्ड् कृत्वा त्रिदिनानन्तरं पुनः उड्डयनं कृतवान् । (वाङ्ग होङ्गबिन्) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया