समाचारं

चीनस्य स्वसंशोधनकेन्द्रं, 052d विध्वंसकशक्ति उन्नयनं, cgt40 गैस टरबाइनं मुख्यविषयं भवति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा चीनीय नौसेनायाः आधुनिकीकरणप्रक्रिया अग्रे गच्छति तथा तथा 052d विध्वंसकं, तस्य महत्त्वपूर्णयुद्धपोतेषु अन्यतमत्वेन, स्वस्य विद्युत्प्रणाल्याः प्रमुखं उन्नयनं कुर्वन् अस्ति अनेकेषु प्रौद्योगिकी उन्नतिषु cgt40 गैस टरबाइनः एकः मुख्यविषयः अभवत्! किं प्रचलति ?

cgt40 गैस टरबाइनः चीनेन स्वतन्त्रतया विकसितः उच्चप्रदर्शनयुक्तः गैस टरबाइनः अस्ति यत् चीनीय नौसैनिकजहाजानां कृते सशक्तशक्तिसमर्थनं प्रदातुं शक्नोति गैस टरबाइनः आधुनिकगैसटरबाइनप्रौद्योगिक्याः आधारेण अस्ति तथा च अनेकाः उन्नतप्रौद्योगिकीः सामग्रीः च एकीकृताः सन्ति उच्चशक्तिघनत्वं, न्यूनईंधनस्य उपभोगः, उत्तमं कार्यस्थिरता इत्यादीनि लक्षणानि सन्ति ।

तदतिरिक्तं गैस-टरबाइनस्य कोर-संरचनायाः मुख्यतया त्रयः भागाः सन्ति : संपीडकः, दहनकक्षः, टरबाइनः च ।

अस्मिन् समये अस्माभिः एतदपि ज्ञातव्यं यत् संपीडकः मुख्यतया वायुम् उच्चदाबस्थितौ संपीडयितुं उत्तरदायी भवति, तथा च दहनकक्षः उच्चतापमानं उच्चदाबवायुं च उत्पादयितुं इन्धनं प्रविश्य दहनं प्राप्नोति, यत् अन्ततः टरबाइनं चालयति परिभ्रमितुं यांत्रिकशक्तिं जनयितुं च गैस टरबाइनस्य मॉड्यूल् अपि सुलभं अनुरक्षणं प्रतिस्थापनं च कृते अनुकूलितं डिजाइनं भवति।