2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इराणस्य विदेशमन्त्रालयेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणस्य इराणस्य सैन्य-क्रियायाः विषये वक्तव्यं प्रकाशितम्
इजरायल्-देशे क्षेपणास्त्र-आक्रमणम्
वक्तव्ये उक्तं यत् ईरानीसशस्त्रसेनाः संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुच्छेदस्य ५१-अनुसारं वैध-रक्षायाः स्वस्य निहित-अधिकारं पूरयन्ति, इजरायल-शासनस्य आक्रामक-कार्याणां प्रतिक्रियां च दत्तवन्तः, येषु इराणस्य संप्रभुतायाः प्रादेशिक-अखण्डतायाः च उल्लङ्घनं, प्यालेस्टिनी-इस्लामिकस्य वधः च अन्तर्भवति तेहराननगरे प्रतिरोध-आन्दोलनम् ( हमास-सङ्घस्य पूर्वनेता हनीयेह-इत्यनेन बेरूत-नगरे आक्रमणं कृतम् यस्य परिणामेण हिजबुल-नेता नस्रुल्लाहस्य इराणस्य इस्लामिक-क्रांतिकारी-गार्ड-कोर्-इत्यस्य "कुद्स्-बलस्य" उपसेनापतिः नीर्-फोर्चान् इत्यादयः च मृताः
वक्तव्ये उक्तं यत् दीर्घकालीन-आत्म-संयमस्य अनन्तरं इरान्-देशेन स्वस्य वैध-रक्षा-अधिकारस्य उपयोगः दर्शयति यत् इराण-देशः तस्मिन् समये क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षा-रक्षणार्थं उपायान् कुर्वन् अस्ति, यदा इजरायल-शासनः प्यालेस्टिनी-जनानाम् विरुद्धं अवैध-नरसंहार-कार्याणि कुर्वन् अस्ति | तथा लेबनान-सीरिया-देशयोः विरुद्धं सैन्य-आक्रामकता निरन्तरं भवति ।
वक्तव्ये उक्तं यत् इजरायल-शासनस्य विपरीतम्, यः सर्वदा निर्दोषान् नागरिकान् नागरिक-अन्तर्निर्मितान् च आक्रामकतायाः, वधस्य च लक्ष्यं मन्यते, इरान् केवलं इजरायल-सैन्य-सुरक्षा-सुविधाः इराणस्य रक्षात्मक-क्षेपणास्त्र-कार्यक्रमस्य लक्ष्यत्वेन लक्ष्यं करोति |.
इजरायलस्य समर्थकानां धनशस्त्रप्रदातृणां च इजरायलशासनस्य नेतारणाम् "उन्मत्तकर्मणां" निवारणस्य दायित्वं वर्तते इति वक्तव्ये बोधितं तथा च कस्यापि तृतीयपक्षस्य स्थितिः हस्तक्षेपं न कर्तुं चेतवति। इजरायल-शासनं क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षा-योः कृते निरन्तरं खतरान् न जनयति इति निवारयितुं संयुक्तराष्ट्र-सुरक्षा-परिषदः तत्कालं कार्यवाही-माङ्गं कुर्वन्तु |.
वक्तव्ये उक्तं यत् इराणं स्वस्य वैधहितस्य रक्षणार्थं, इराणस्य संप्रभुतायाः प्रादेशिकस्य च अखण्डतायाः रक्षणार्थं च आवश्यके सति अतिरिक्तरक्षात्मकपरिपाटनानि कर्तुं पूर्णतया सज्जः अस्ति इति न कोऽपि संदेहः, यत्किमपि सैन्यआक्रामकतायाः, बलस्य अवैधप्रयोगस्य च विरुद्धं भवति।